सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> हेनान्-नगरस्य विश्वविद्यालयानाम् विकासस्य वैश्विकरसदस्य परिवर्तनस्य च सम्भाव्यसम्बन्धः

हेनान्-नगरस्य विश्वविद्यालयानाम् विकासस्य वैश्विकरसदस्य परिवर्तनस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्विक-आर्थिक-एकीकरणस्य युगे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगः प्रफुल्लितः अस्ति । एकं कुशलं द्रुतवितरणजालं शीघ्रं मालम्, दस्तावेजान्, सूचनां च वितरितुं, भौगोलिकप्रतिबन्धान् भङ्गयितुं, व्यापारस्य सांस्कृतिकविनिमयस्य च प्रवर्धनं कर्तुं शक्नोति महाविद्यालयशिक्षायाः इव यद्यपि प्रदेशानां मध्ये अन्तरं भवति तथापि उच्चगुणवत्तायुक्तानां शैक्षिकसम्पदानां साझेदारी अन्तर्जालद्वारा सूचनाप्रसारणस्य च माध्यमेन किञ्चित्पर्यन्तं कर्तुं शक्यते अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य तीव्रविकासः विभिन्नदेशानां क्षेत्राणां च शैक्षणिकसंशोधनपरिणामानां शीघ्रं प्रसारणं कर्तुं समर्थयति, येन विश्वविद्यालयानाम् वैज्ञानिकसंशोधनकार्यस्य कृते व्यापकदृष्टिः, अधिकसहकार्यस्य अवसराः च प्राप्यन्ते

हेनान् इत्यादिप्रान्तानां कृते यद्यपि महाविद्यालयविश्वविद्यालयनिर्माणे केचन परिणामाः प्राप्ताः तथापि विकसितशिक्षायुक्तप्रदेशानां तुलने अद्यापि अन्तरं वर्तते अन्तर्राष्ट्रीय द्रुतवितरणस्य विकासः तस्मै नूतनान् अवसरान् आनेतुं शक्नोति। यथा, द्रुतपरिवहनस्य माध्यमेन हेनान्-नगरस्य विश्वविद्यालयाः शिक्षणस्य गुणवत्तां वर्धयितुं देशे विदेशे च उन्नतशिक्षणसाधनं शिक्षणसामग्री च अधिकसुलभतया प्राप्तुं शक्नुवन्ति तस्मिन् एव काले विश्वविद्यालयानाम् वैज्ञानिकसंशोधनपरिणामान् अधिकशीघ्रं विपण्यं प्रति आनेतुं, वास्तविकउत्पादकतायां परिणतुं, स्थानीय-आर्थिक-विकासस्य प्रवर्धनं च कर्तुं शक्यते

अपरपक्षे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे स्पर्धा अधिकाधिकं तीव्रा भवति । विपण्यां विशिष्टतां प्राप्तुं द्रुतवितरणकम्पनयः सेवागुणवत्तां कार्यक्षमतां च निरन्तरं सुधारयन्ति, व्ययस्य न्यूनीकरणं च कुर्वन्ति । एतस्याः प्रतिस्पर्धायाः स्थितिः महाविद्यालयानाम् विश्वविद्यालयानाञ्च कृते अपि केचन प्रभावाः सन्ति । विकासप्रक्रियायां महाविद्यालयानाम् विश्वविद्यालयानाञ्च शैक्षिकसंसाधनानाम् आवंटनस्य निरन्तरं अनुकूलनं कर्तुं, समाजस्य आवश्यकतानां उत्तमरीत्या पूर्तये प्रतिभानां संवर्धनार्थं शिक्षायाः गुणवत्तां कार्यक्षमतां च सुधारयितुम् अपि आवश्यकता वर्तते। यथा द्रुतवितरणकम्पनीनां ग्राहकानाम् विविधानि आवश्यकतानि पूर्तयितुं आवश्यकं भवति तथा महाविद्यालयानाम् विश्वविद्यालयानाञ्च सामाजिकविकासस्य छात्रलक्षणानाम् आधारेण व्यक्तिगतशैक्षिकसेवाः अपि प्रदातुं आवश्यकता वर्तते।

संक्षेपेण अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विकासः, हेनान्-विश्वविद्यालयानाम् निर्माणं च द्वौ भिन्नौ क्षेत्रौ इति भासते, परन्तु वैश्वीकरणस्य सन्दर्भे तेषां सम्बन्धः अविच्छिन्नः अस्ति एतेषां सम्बन्धानां गहनसंशोधनेन तर्कसंगतप्रयोगेन च हेनानविश्वविद्यालयानाम् विकासाय अपि च सम्पूर्णशिक्षाउद्योगस्य प्रगतेः कृते नूतनाः विचाराः पद्धतयः च आनेतुं शक्यन्ते।