समाचारं
समाचारं
Home> उद्योग समाचार> अन्तर्राष्ट्रीय एक्सप्रेस वितरण तथा प्राकृतिक आपदा प्रतिक्रिया में रसद चुनौती एवं प्रबोधन
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आपत्कालीनप्रबन्धनमन्त्रालयेन आपदायाः निवारणाय घटनास्थले एकं दलं प्रेषितवान्, यस्मिन् समये प्रतिक्रियायाः महत्त्वं प्रकाशितम्। सस्यक्षतिक्षेत्रेषु वृद्ध्या स्थानीय अर्थव्यवस्थायां महती आघातः अभवत् । अन्तर्राष्ट्रीय द्रुतवितरणस्य मध्ये तस्य परिवहनमार्गाः, समयसापेक्षता च प्रभाविता भवितुम् अर्हति ।
अन्तर्राष्ट्रीय द्रुतवितरणं सम्पूर्णपरिवहनजालस्य उपरि निर्भरं भवति, आपदाभिः उत्पन्नं मार्गक्षतिः द्रुतवितरणं बाधितं करिष्यति । तत्सह, आपदाग्रस्तक्षेत्रेषु माङ्गल्याः परिवर्तनेन द्रुतवितरणस्य व्यावसायिकविन्यासः अपि प्रभावितः भविष्यति । यथा, राहतसामग्रीणां आपत्कालीननियोजनाय द्रुतवितरणकम्पनीनां कुशलप्रतिक्रियाक्षमता आवश्यकी भवति ।
एतासां आव्हानानां सामना कर्तुं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः सर्वकारीय-विभागैः सह सहकार्यं सुदृढं कर्तुं, आपत्कालीन-योजनानि पूर्वमेव निर्मातुं च आवश्यकम् |. सूचनासाझेदारीमञ्चं स्थापयित्वा वयं आपदाक्षेत्राणां आवश्यकताः यातायातस्य च स्थितिः समये अवगन्तुं शक्नुमः, परिवहनमार्गान् अनुकूलितुं च शक्नुमः । तत्सह, आपत्कालेषु प्रतिक्रियां दातुं क्षमतायां सुधारं कर्तुं कर्मचारिणां प्रशिक्षणं सुदृढं भविष्यति।
तदतिरिक्तं प्रौद्योगिकी नवीनता अपि प्रमुखा अस्ति। जटिलवातावरणेषु परिवहनदक्षतां वर्धयितुं ड्रोन्, स्मार्ट लॉजिस्टिक इत्यादीनां नूतनानां प्रौद्योगिकीनां उपयोगं कुर्वन्तु। अपि च, वैश्विकप्राकृतिकविपदाचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां दातुं, रसदस्य सुचारुप्रवाहं च सुनिश्चित्य अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तव्यम्।
संक्षेपेण, अन्तर्राष्ट्रीय-एक्सप्रेस्-प्रसवस्य प्राकृतिक-आपदानां सम्मुखे परिवर्तनस्य निरन्तरं अनुकूलनं, स्व-क्षमतासु सुधारः, समाजस्य स्थिरतायां विकासे च अधिकं योगदानं दातुं आवश्यकता वर्तते |.