समाचारं
समाचारं
Home> Industry News> Samsung ठोस-स्थिति-बैटरी-प्रौद्योगिक्याः रसद-क्षेत्रस्य च सम्भाव्य-अन्तर्क्रिया
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं ठोस-अवस्था-बैटरी-प्रौद्योगिक्याः प्रगतेः अर्थः अस्ति यत् विद्युत्-वाहनानां श्रेणीयां महती उन्नतिः अभवत् । पूर्वं विद्युत्वाहनानां क्रूजिंग्-परिधिः उपभोक्तृणां मुख्यचिन्तासु अन्यतमः आसीत्, तेषां व्यापकप्रयोगं सीमितं कुर्वन् अटङ्कः च आसीत् परन्तु सैमसंग-सदृशस्य प्रौद्योगिक्याः आगमनेन ६०० माइलपर्यन्तं व्याप्ताः विद्युत्काराः वास्तविकतां प्राप्तुं शक्नुवन्ति स्म । अन्तर्राष्ट्रीय-द्रुत-वितरणं सहितं रसद-परिवहन-उद्योगाय एतस्य महत्त्वम् अस्ति । यतः दीर्घदूरपर्यन्तं विद्युत्वाहनानि चार्जिंगसमयस्य संख्यां न्यूनीकर्तुं परिवहनदक्षतां च सुधारयितुं शक्नुवन्ति, तस्मात् परिवहनव्ययस्य न्यूनीकरणं भवति
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य परिचालन-दृष्ट्या परिवहन-वाहनानां कार्यक्षमता सेवा-गुणवत्तां, व्ययञ्च प्रत्यक्षतया प्रभावितं करोति । सम्प्रति अन्तर्राष्ट्रीय-द्रुत-वितरण-व्यापारः प्रायः ईंधन-वाहन-विमान-इत्यादीनां पारम्परिक-परिवहन-विधिषु अवलम्बते । यदि दीर्घवाहनपरिधियुक्तानि अल्पचार्जिंगसमययुक्तानि च विद्युत्वाहनानि बृहत्परिमाणेन स्वीक्रियितुं शक्यन्ते तर्हि परिवहनमार्गानां अनुकूलनार्थं मालवाहकपरिवहनस्य समयसापेक्षतायां च सुधारं कर्तुं साहाय्यं करिष्यति
अपि च, आयरन फॉस्फेट्, महत्त्वपूर्णं बैटरी सामग्रीरूपेण, सैमसंगस्य ठोस-स्थिति-बैटरी-प्रौद्योगिक्यां अपि प्रमुखां भूमिकां निर्वहति । आयरन फॉस्फेट् बैटरीषु उच्चस्थिरतायाः, न्यूनव्ययस्य च लाभाः सन्ति । ठोस-अवस्था-बैटरीषु अस्य प्रयोगः बैटरी-व्ययस्य न्यूनीकरणे सहायकः भवितुम् अर्हति, येन एतादृशैः बैटरीभिः सुसज्जिताः विद्युत्-वाहनानि अधिकं प्रतिस्पर्धां कुर्वन्ति । अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां कृते अस्य अर्थः अस्ति यत् स्वस्य परिवहन-बेडानां अद्यतनीकरणे ते अधिक-उचित-मूल्येषु उत्तम-प्रदर्शनयुक्तानि वाहनानि प्राप्तुं शक्नुवन्ति, येन उद्योगस्य स्थायि-विकासः अधिकं प्रवर्तते
परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणक्षेत्रे सैमसंगस्य ठोस-स्थिति-बैटरी-प्रौद्योगिक्याः व्यापकं प्रयोगं साकारयितुं अद्यापि केचन आव्हानाः सन्ति यथा - बृहत्-प्रमाणेन आधारभूत-संरचनायाः निर्माणं अत्यावश्यकम् । वर्तमान समये चार्जिंग-ढेरस्य वितरणघनत्वं, चार्जिंग-वेगः च बृहत्-प्रमाणेन विद्युत्-वाहन-सञ्चालनस्य आवश्यकतां पूरयितुं न शक्नोति । दीर्घदूरपर्यन्तं विद्युत्वाहनानां लोकप्रियतायाः समर्थनार्थं राजमार्गेषु, रसदकेन्द्रेषु इत्यादिषु स्थानेषु अधिकवेगेन चार्जिंग्-पिल्स्, बैटरी-अदला-बदली-स्थानकानि च निर्मातव्यानि सन्ति एतदर्थं सर्वकारस्य, उद्यमानाम्, समाजस्य च संयुक्तप्रयत्नाः निवेशः च आवश्यकः ।
तदतिरिक्तं प्रौद्योगिक्याः संगतता मानकीकरणं च प्रमुखः विषयः अस्ति । विद्युत्वाहनानां भिन्न-भिन्न-ब्राण्ड्-माडल-योः मध्ये एकीकृत-मानकानां स्थापनायाः आवश्यकता वर्तते तथा च बैटरी-प्रौद्योगिकीनां मध्ये चार्जिंग-सुविधानां बहुमुख्यतां वाहनानां मध्ये अन्तरसंयोजनं च सुनिश्चितं कर्तुं आवश्यकम् अस्ति अन्यथा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः बेडानां स्थापनायां बहवः तान्त्रिक-बाधानां सामनां करिष्यन्ति, येन परिचालनव्ययः, प्रबन्धन-कठिनता च वर्धते
कानूनानां नीतीनां च दृष्ट्या देशेषु विद्युत्वाहनानां कृते भिन्नाः अनुदाननीतयः पर्यावरणविनियमाः च सन्ति । यदा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः स्वव्यापारस्य विस्तारं कुर्वन्ति तदा तेषां भिन्न-भिन्न-देशानां क्षेत्राणां च नीति-वातावरणं पूर्णतया अवगन्तुं अनुकूलितुं च आवश्यकं भवति, येन तेषां स्वीकृतानां नूतनानां प्रौद्योगिकीनां प्रभावीरूपेण समर्थनं, प्रयोक्तुं च शक्यते इति सुनिश्चितं भवति |.
अनेकचुनौत्यस्य अभावेऽपि सैमसंगस्य ठोस-स्थिति-बैटरी-प्रौद्योगिक्याः उद्भवेन निःसंदेहं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगाय नूतनाः अवसराः विकासस्य दिशाः च आगताः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः अस्याः प्रौद्योगिक्याः प्रगतेः विषये निकटतया ध्यानं दातव्यं तथा च रसद-परिवहन-उद्योगस्य हरितं कुशलं च परिवर्तनं संयुक्तरूपेण प्रवर्धयितुं प्रासंगिककम्पनीभिः सह सक्रियरूपेण सहकार्यं कर्तव्यम् |.
संक्षेपेण, यद्यपि सैमसंग-द्वारा प्रदर्शिता ६०० माइल-परिधियुक्ता ठोस-स्थिति-बैटरी-प्रौद्योगिकी मुख्यतया विद्युत्-वाहन-क्षेत्रेण सह सम्बद्धा इति भासते, तथापि वस्तुतः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-सदृशेन रसद-उद्योगेन सह सम्भाव्यतया निकटतया सम्बद्धा अस्ति अस्य प्रौद्योगिक्याः विकासेन रसद-उद्योगे गहनाः परिवर्तनाः प्रगतिः च भविष्यति इति अपेक्षा अस्ति ।