समाचारं
समाचारं
Home> उद्योगसमाचारः> पेरिस् ओलम्पिकस्य अशान्तिस्य अन्तर्राष्ट्रीयरसद-उद्योगस्य च सम्भाव्यः चौराहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक-अर्थव्यवस्थायां अन्तर्राष्ट्रीय-रसद-उद्योगस्य महत्त्वपूर्णा भूमिका अस्ति । न केवलं देशान्तरव्यापारविनिमयं संयोजयति, अपितु जनानां जीवनस्य सर्वान् पक्षान् अपि प्रभावितं करोति । अद्यत्वे विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः, विपण्यमागधायां परिवर्तनेन च अन्तर्राष्ट्रीयरसद-उद्योगः नवीनतां, विकासं च निरन्तरं कुर्वन् अस्ति ।
परिवहनपद्धतेः दृष्ट्या समुद्रयानं, विमानयानं, स्थलपरिवहनं च सर्वाणि निरन्तरं अनुकूलनं क्रियन्ते । समुद्रयानस्य व्ययः तुल्यकालिकरूपेण न्यूनः भवति, परन्तु परिवहनस्य समयः दीर्घः भवति, परन्तु अल्पदूरयात्रायां स्थलपरिवहनस्य लाभः अधिकः भवति;
रसदकम्पनयः अपि निरन्तरं सेवागुणवत्तायां सुधारं कुर्वन्ति, सूचनाप्रौद्योगिक्याः माध्यमेन मालस्य वास्तविकसमयनिरीक्षणं प्रबन्धनं च साकारयन्ति, रसददक्षतायां सुधारं कुर्वन्ति, परिवहनजोखिमान् न्यूनीकरोति च।
पेरिस् ओलम्पिकस्य स्थितिं प्रति प्रत्यागत्य तस्य सज्जतायै, आतिथ्यं च बहुधा भौतिकयानस्य आवश्यकता भवति । यथा - क्रीडासामग्री, वस्त्रं, भोजनम् इत्यादीनि सर्वाणि अन्तर्राष्ट्रीयरसदमार्गेण वितरितव्यानि सन्ति ।
परन्तु यदि रसदप्रक्रियायां समस्याः सन्ति, यथा परिवहनविलम्बः, नष्टः वा क्षतिग्रस्तः मालः, तर्हि ओलम्पिकक्रीडायाः सुचारुप्रगतिः प्रभाविता भवितुम् अर्हति एतेन ओलम्पिकक्रीडायाः प्रतिबिम्बस्य, प्रतिष्ठायाः च किञ्चित् क्षतिः भविष्यति ।
तत्सह प्रायोजकानाम् "निवृत्तिः" रसदव्ययेन, आपूर्तिशृङ्खलायाः स्थिरतायाः च सह अपि सम्बद्धा भवितुम् अर्हति । यदि प्रायोजकाः मालवाहने कष्टानि प्राप्नुवन्ति, अथवा व्ययः अत्यधिकः भवति तर्हि ओलम्पिकस्य समर्थनं प्रभावितं कर्तुं शक्नोति ।
तदतिरिक्तं ओलम्पिकक्रीडायाः समये जनानां प्रवाहः अन्तर्राष्ट्रीयरसदव्यवस्थायां अपि किञ्चित् दबावं जनयिष्यति। बहूनां प्रेक्षकाणां क्रीडकानां च यात्रायां कुशलसामानपरिवहनस्य, रसदसेवानां च आवश्यकता भवति ।
अन्तर्राष्ट्रीयरसद-उद्योगः अपि केषाञ्चन आव्हानानां सम्मुखीभवति, यथा पर्यावरणसंरक्षणदबावः, व्यापारसंरक्षणवादः इत्यादयः । एते कारकाः तस्य भविष्यस्य विकासस्य दिशां प्रभावितं कर्तुं शक्नुवन्ति ।
संक्षेपेण यद्यपि अन्तर्राष्ट्रीयरसद-उद्योगः पेरिस-ओलम्पिक-क्रीडायाः विशिष्ट-कार्यक्रमैः सह प्रत्यक्षतया सम्बद्धः न दृश्यते तथापि पर्दापृष्ठे अनिवार्य-सहायक-भूमिकां निर्वहति