सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> रूसीग्रीष्मकालीनआक्रमणस्य अन्तर्राष्ट्रीयरसदस्य च सम्भाव्यसम्बन्धः

रूसी-ग्रीष्मकालीन-आक्रमणस्य अन्तर्राष्ट्रीय-रसदस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक-अर्थव्यवस्थायां अन्तर्राष्ट्रीय-रसद-उद्योगस्य प्रमुखा भूमिका अस्ति । मालस्य परिवहनं, आपूर्तिशृङ्खलायाः स्थिरता च सर्वाणि विभिन्नदेशानां आर्थिकसञ्चालनं प्रभावितयन्ति । युद्धस्य सन्दर्भे अन्तर्राष्ट्रीयरसदमार्गाः प्रभाविताः भवितुम् अर्हन्ति, अतः भौतिकप्रदायस्य आर्थिकविकासस्य च आव्हानानि उत्पद्यन्ते ।

यथा, केचन प्रमुखाः रसदकेन्द्राः द्वन्द्वक्षेत्राणां समीपे स्थिताः भवितुम् अर्हन्ति, यस्य परिणामेण परिवहनमार्गेषु परिवर्तनं भवति, परिवहनव्ययस्य वृद्धिः च भवति तस्मिन् एव काले युद्धेन उत्पन्ना अस्थिरस्थित्या रसदरणनीतयः योजनायां कम्पनीः अधिकं सावधानाः भवेयुः, येन जोखिममूल्यांकनस्य प्रतिक्रियापरिपाटानां च व्ययः वर्धते

अपरपक्षे अन्तर्राष्ट्रीयरसदकम्पनीभ्यः अपि युद्धेन उत्पद्यमानानां नियामकपरिवर्तनानां, व्यापारप्रतिबन्धानां च निवारणस्य आवश्यकता वर्तते । मालस्य सुरक्षां सुचारुपरिवहनं च सुनिश्चित्य परिवहनपद्धतीनां मार्गाणां च समायोजनं, अस्थायीरूपेण अपि कतिपयक्षेत्राणां परिहारः आवश्यकः भवेत्

अधिकस्थूलदृष्ट्या युद्धं वैश्विक-आर्थिक-परिदृश्यं परिवर्तयितुं शक्नोति, तस्मात् अन्तर्राष्ट्रीय-रसद-व्यवस्थायाः माङ्गं प्रवाहं च प्रभावितं कर्तुं शक्नोति । यथा, युद्धस्य कारणेन केचन उद्योगाः आहताः भवितुम् अर्हन्ति, यस्य परिणामेण सम्बन्धितरसदमागधायां न्यूनता भवति, अन्ये उद्योगाः युद्धस्य आवश्यकतायाः कारणेन वर्धन्ते, रसदमागधा वर्धते

रूसीसेनायाः ग्रीष्मकालीन-आक्रमणं प्रति प्रत्यागत्य एतत् सैन्य-कार्यक्रमं परितः मार्ग-सेतु-आदिषु आधारभूतसंरचनानां क्षतिं जनयितुं शक्नोति अन्तर्राष्ट्रीयरसदस्य सामान्यसञ्चालनाय एतानि आधारभूतसंरचनानि महत्त्वपूर्णानि सन्ति । एकदा क्षतिग्रस्तं जातं चेत् न केवलं स्थानीयरसदं परिवहनं च प्रभावितं करिष्यति, अपितु विस्तृतक्षेत्रे अपि प्रसरितुं शक्नोति ।

तदतिरिक्तं युद्धे मानवसंसाधनानाम् अभावः भवितुम् अर्हति । रसद-उद्योगे चालक-लोडर-इत्यादीनां अग्रपङ्क्ति-कर्मचारिणां कार्यवातावरणं अधिकं खतरनाकं अस्थिरं च भवितुम् अर्हति, येन कर्मचारिणां हानिः भवति, रसद-दक्षतां च प्रभाविता भवति

सारांशतः, यद्यपि रूसी ग्रीष्मकालीन आक्रमणं सैन्यक्षेत्रे एकः घटना इति भासते तथापि अन्तर्राष्ट्रीयरसदस्य अविच्छिन्नरूपेण सम्बद्धः अस्ति एतेषां सम्बद्धानां वैश्विक अर्थव्यवस्थायाः व्यापारस्य च स्थिरतायां प्रभावः भवति यस्य अवहेलना कर्तुं न शक्यते