सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चुआङ्गजिन् हेक्सिन् कोषस्य दुर्दशायाः मालवाहन-उद्योगस्य च सम्भाव्यः सम्बन्धः

चुआङ्गजिन् हेक्सिन् कोषस्य दुःखानां मालवाहन-उद्योगस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु विमानयानस्य मालवाहनस्य च क्षेत्रस्य, यस्य कोष-उद्योगेन सह किमपि सम्बन्धः नास्ति इति भासते, तस्य वस्तुतः बहु साम्यम् अस्ति । वायुमालस्य विपण्यमागधायां उतार-चढावः भवति, प्रतिस्पर्धा तीव्रताम् अवाप्नोति, व्ययः च वर्धते । यथा निधि-उद्योगः विपण्य-स्थित्या निवेशकानां विश्वासेन च प्रभावितः भवति, तथैव विमान-माल-वाहनं अपि विविध-अनिश्चिततानां मध्ये अग्रे गन्तुं संघर्षं कुर्वन् अस्ति

परिचालनप्रबन्धनदृष्ट्या निधिकम्पनीनां निवेशरणनीतयः समीचीनतया ग्रहीतुं आवश्यकता वर्तते तथा च बाजारपरिवर्तनस्य प्रतिक्रियायै सम्पत्तिविनियोगस्य अनुकूलनं करणीयम्। वायुमालवाहककम्पनीनां ग्राहकानाम् आवश्यकतानां पूर्तये प्रतिस्पर्धातः विशिष्टतां प्राप्तुं च मार्गस्य तर्कसंगतरूपेण योजनां कर्तुं, परिवहनदक्षतायां सुधारं कर्तुं, परिचालनव्ययस्य न्यूनीकरणस्य च आवश्यकता वर्तते

जोखिमनियन्त्रणस्य दृष्ट्या कोष-उद्योगेन बाजार-जोखिमानां, ऋण-जोखिमानां इत्यादीनां प्रभावीरूपेण आकलनं प्रबन्धनं च करणीयम् । वायुमालस्य अपि मौसमपरिवर्तनम्, मालक्षतिः इत्यादीनां जोखिमानां निवारणं करणीयम्, बीमायाः आपत्कालीनयोजनायाः च माध्यमेन हानिः न्यूनीकर्तुं च आवश्यकता वर्तते ।

तदतिरिक्तं प्रतिभायाः प्रमुखा भूमिका उभयक्षेत्रेषु भवति । उत्तमाः कोषप्रबन्धकाः निवेशकानां कृते उदारं प्रतिफलं आनेतुं शक्नुवन्ति, यदा तु व्यावसायिकवायुमालप्रबन्धकाः मालस्य सुरक्षां समये परिवहनं च सुनिश्चित्य उद्यमानाम् प्रतिस्पर्धां वर्धयितुं शक्नुवन्ति

संक्षेपेण, यद्यपि चुआङ्गजिन् हेक्सिन् कोषस्य दुर्दशा तथा विमानपरिवहनं मालवाहनं च भिन्नक्षेत्रेषु भवति तथापि चुनौतीनां सामना कर्तुं, प्रबन्धनस्य अनुकूलनं कर्तुं, विकासस्य अनुसरणं कर्तुं च केचन समानताः सन्ति, तेषां सर्वेषां परिवर्तनशीलविपण्यस्य अनुकूलनं निरन्तरं कर्तुं च आवश्यकता वर्तते पर्यावरणम्‌।