समाचारं
समाचारं
Home> उद्योग समाचार> वाहन उद्योग तथा परिवहन उद्योग का समन्वित विकास
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाहन-उद्योगस्य प्रगतिः कुशल-परिवहन-समर्थनात् पृथक् कर्तुं न शक्यते । विद्युत्वाहनक्षेत्रे BYD इत्यस्य सफलता इव एसयूवी-माडलस्य उष्णविक्रयः सर्वः सशक्तस्य रसदव्यवस्थायाः उपरि अवलम्बते । गुआङ्गकी होण्डा इत्यस्य उत्पादनविक्रयजालम् अपि परिवहनस्य कुशलसञ्चालनस्य उपरि निर्भरं भवति ।
मालवाहनक्षेत्रे विमानयानस्य अद्वितीयाः लाभाः सन्ति । अस्य द्रुतगतिः उच्चसेवागुणवत्ता च भागानां समाप्तवाहनानां च द्रुतवितरणस्य कृते वाहन-उद्योगस्य आवश्यकतां पूरयितुं शक्नोति । विशेषतः उच्चस्तरीयमाडलानाम्, तत्काल आवश्यकानां च भागानां परिवहनार्थं विमानपरिवहनं समयसापेक्षतां सटीकतां च सुनिश्चितं कर्तुं शक्नोति ।
यथा, यदि नूतनकारस्य प्रमुखघटकाः वायुमार्गेण शीघ्रं परिवहनं कर्तुं शक्यन्ते तर्हि कारस्य उत्पादनचक्रं बहु लघुकृत्य उत्पादनदक्षतायां सुधारः कर्तुं शक्यते नूतनानां मॉडलानां कृते येषां प्रक्षेपणस्य तत्काल आवश्यकता वर्तते, तेषां कृते विमानयानव्यवस्था सुनिश्चितं कर्तुं शक्नोति यत् ते समये एव विपण्यां स्थापयन्ति, अवसरं च गृह्णीयुः ।
परन्तु विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति । बृहत्-प्रमाणस्य, भारी-वाहन-उत्पादानाम् कृते, एषः सर्वाधिकं किफायती विकल्पः न भवेत् । परन्तु विशेषपरिस्थितौ, यथा त्वरित-आदेशः अथवा उच्चमूल्यक-माडलस्य परिवहनं, तेषां मूल्यं अपूरणीयम् अस्ति ।
वाहनकारखानानां विन्यासः स्थानं च परिवहनकारकैः प्रभावितं भवति । विमाननकेन्द्रस्य समीपे स्थितानां कारखानानां परिवहनक्षेत्रे अधिकं लचीलता, लाभाः च सन्ति । एतेन न केवलं परिवहनव्ययस्य न्यूनीकरणं कर्तुं शक्यते, अपितु परिवहनदक्षतायां सुधारः भवति, उद्यमानाम् विपण्यप्रतिस्पर्धा च वर्धयितुं शक्यते ।
संक्षेपेण वक्तुं शक्यते यत् वाहन-उद्योगः विमानपरिवहनं मालवाहनं च परस्परं पूरकं भवति । विमानयानस्य लाभानाम् सम्यक् उपयोगः वाहन-उद्योगस्य विकासं प्रवर्धयितुं अधिकं आर्थिक-सामाजिक-लाभान् प्राप्तुं शक्नोति ।