सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> वायुपरिवहन एवं मालवाहन : सार्वजनिक प्रस्तावों के दृष्ट्या उद्योग अवलोकन

हवाई परिवहनं मालवाहनं च : सार्वजनिकप्रस्तावस्य दृष्ट्या उद्योगस्य अवलोकनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालवाहनपरिवहनस्य विशेषता अस्ति यत् द्रुतगतिः उच्चदक्षता च अस्ति, आधुनिकव्यापारस्य कठोरसमयानुकूलतायाः आवश्यकताः च पूरयितुं शक्नोति । उच्चमूल्यानां, नाशवन्तवस्तूनाम्, यथा ताजानां उत्पादानाम्, इलेक्ट्रॉनिकोत्पादानाम् इत्यादीनां कृते विमानयानं प्राधान्यविधिः अभवत् ।

सप्तप्रमुखसार्वजनिकनिधिनां स्वराः अस्मान् वित्तीयदृष्ट्या विमानयानस्य मालवाहनस्य च नूतनदृष्टिकोणं प्रदत्तवन्तः। अस्य उद्योगस्य निवेशमूल्यं सम्भाव्यजोखिमं च गहनतया अवगन्तुं लियू जियान्, गाओ नान् इत्यादीनां व्यावसायिकानां विचाराः सहायकाः सन्ति।

विपण्यमाङ्गस्य दृष्ट्या ई-वाणिज्यस्य तीव्रविकासेन सह उपभोक्तृणां मालस्य द्रुतवितरणस्य अपेक्षाः निरन्तरं वर्धन्ते, येन विमानपरिवहनमालस्य परिमाणस्य वृद्धिः अभवत् तस्मिन् एव काले विनिर्माण-उद्योगस्य वैश्वीकरणेन भागानां कच्चामालस्य च शीघ्रं परिनियोजनम् अपि आवश्यकं जातम्, येन विमानयानस्य मालवाहनस्य च उपरि निर्भरता अधिकं वर्धते

परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । उच्चसञ्चालनव्ययः तेषु अन्यतमः अस्ति, यत्र ईंधनव्ययः, विमानस्य अनुरक्षणव्ययः इत्यादयः सन्ति । तदतिरिक्तं मौसमपरिवर्तनं, वायुक्षेत्रप्रतिबन्धाः इत्यादयः अनियंत्रितकारकाः अपि उड्डयनविलम्बं जनयितुं शक्नुवन्ति, मालस्य समये वितरणं च प्रभावितं कर्तुं शक्नुवन्ति

भयंकरप्रतिस्पर्धायुक्ते विपण्यवातावरणे विमानसेवानां प्रतिस्पर्धात्मकतां सुधारयितुम् मार्गजालस्य सेवागुणवत्तायाः च निरन्तरं अनुकूलनं करणीयम् । तस्मिन् एव काले रसदकम्पनीभिः सह सहकार्यं अपि प्रवृत्तिः अभवत्, संसाधनानाम् एकीकरणेन पूरकलाभानां च साक्षात्कारः कृत्वा वयं संयुक्तरूपेण विमानयानस्य मालवाहनस्य च कार्यक्षमतां प्रभावशीलतां च सुधारयितुम् अर्हति

संक्षेपेण, आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन वायुयानमालवाहनस्य आर्थिकविकासे अपरिहार्यभूमिका भवति । भविष्ये प्रौद्योगिक्याः निरन्तर उन्नतिः, विपण्यां च अधिकपरिवर्तनानि च अस्य क्षेत्रस्य अधिकानि अवसरानि, आव्हानानि च आगमिष्यन्ति इति अपेक्षा अस्ति