समाचारं
समाचारं
Home> Industry News> "एयर कार्गो तथा चलचित्रेषु शान्तजीवनम्"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कल्पयतु एशियादेशे कश्चन इलेक्ट्रॉनिक्सनिर्माता नवीनतमं स्मार्टफोनं निर्माति। एतेषां दूरभाषाणां कृते विश्वस्य उपभोक्तृभ्यः शीघ्रं गमनस्य आवश्यकता वर्तते, अस्य लक्ष्यस्य प्राप्त्यर्थं विमानमालवाहनं मुख्यम् अस्ति । विमानपरिवहनस्य माध्यमेन उत्पादाः विपण्यमागधां पूरयितुं अल्पतमसमये सहस्रशः पर्वतनद्यः पारं गन्तुं शक्नुवन्ति ।
तथापि विमानमालस्य कृते सर्वं साधारणं नौकायानं न भवति । मौसमस्य स्थितिः, ईंधनस्य मूल्यस्य उतार-चढावः, विमाननविनियमानाम् परिवर्तनं च इत्यादयः कारकाः तस्य कार्याणि प्रभावितं कर्तुं शक्नुवन्ति । यथा - दुर्गतेः कारणेन विमानविलम्बः वा रद्दीकरणं वा भवति, तस्मात् मालस्य समये वितरणं प्रभावितं भवति ।
नोबडी वान्ट्स् टु डाय इति चलच्चित्रे पुनः दृश्यं गत्वा जेम्स् राचेल् च प्रवाहितवृष्टौ ड्राइव्-इन्-रङ्गमण्डपे शान्तिपूर्णं क्षणं आनन्दयन्ति एतेन विमानमालपरिवहनस्य रोचकं विपरीतता प्राप्यते । विमानयानस्य व्यस्तजगति प्रत्येकं पदं अनिश्चिततायाः, आव्हानानां च पूर्णं भवति, परन्तु चलचित्रे दम्पती तस्मिन् क्षणे एव स्वस्य शान्तकोणं प्राप्तवान्
यद्यपि द्वयोः असम्बद्धता दृश्यते तथापि यदि वयं गभीरस्तरेन चिन्तयामः तर्हि वयं ज्ञास्यामः यत् विमानयानं वा चलचित्रे शान्तिस्य क्षणः वा, ते जीवनस्य भागः एव वायुमालस्य कुशलं संचालनं आर्थिकविकासस्य समर्थनं करोति तथा च जनानां कृते प्रचुरं मालम्, सुविधाजनकं जीवनं च आनयति, यदा तु चलचित्रं अस्मान् आत्मानं सान्त्वनां ददाति, येन व्यस्तजगति अस्थायीरूपेण विरामं कर्तुं मानवतायाः उष्णतां जीवनं च अनुभवितुं शक्यते।
अद्यतनवैश्वीकरणयुगे विमानयानस्य, मालवाहनस्य च महत्त्वं अधिकाधिकं प्रमुखं जातम् । न केवलं व्यापारस्य प्रक्रियां त्वरयति, अपितु सांस्कृतिक-प्रौद्योगिकी-आदान-प्रदानं अपि प्रवर्धयति । तत्सह, अस्मिन् द्रुतगतिना क्षेत्रे वयं येषां विषयाणां, आव्हानानां च सामनां कर्तुं शक्नुमः, तान् उपेक्षितुं न शक्नुमः ।
यथा, वायुमालस्य कार्बन उत्सर्जनं वर्धमानं चिन्ताजनकम् अस्ति । यथा यथा पर्यावरणजागरूकता वर्धते तथा तथा उद्योगेन पर्यावरणस्य उपरि स्वस्य प्रभावं न्यूनीकर्तुं अधिकस्थायिसमाधानं निरन्तरं अन्वेष्टव्यम्। तस्मिन् एव काले ड्रोन्-मालवाहन-शीतशृङ्खला-परिवहनम् इत्यादीनां उदयमानानाम् प्रौद्योगिकीनां विकासेन विमानपरिवहनमालवाहनस्य कृते अपि नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति
"Nobody Wants to Die" इति चलच्चित्रं प्रति गत्वा जीवनस्य अर्थं मूल्यं च चिन्तयितुं प्रेरयति । जगतः चञ्चलतायां वयं प्रायः भौतिकवस्तूनि सफलतां च प्राप्तुं व्यस्ताः भवेम, परन्तु हृदयस्य यथार्थ आवश्यकताः अवहेलयामः विमानयानस्य, मालवाहनस्य च विकासः जनानां उत्तमजीवनस्य आकांक्षां पूरयितुं अपि भवति ।
संक्षेपेण, विमानयानस्य मालवाहनस्य च अस्माकं जीवनेन सह निकटसम्बन्धः अस्ति, एतत् न केवलं आर्थिकविकासस्य प्रवर्तकः अस्ति, अपितु अस्माकं उत्तमजीवनस्य साधने सहायकः अपि अस्ति । चलचित्रं दर्पणवत् भवति, येन अस्माकं स्वजीवनस्य, वयं यस्मिन् जगति जीवामः तस्य विषये चिन्तनं कर्तुं शक्नुमः ।