समाचारं
समाचारं
Home> उद्योगसमाचारः> मध्यपूर्वस्य स्थितिः वैश्विकव्यापारपरिवहनयोः च परस्परं गूंथनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्याः पृष्ठभूमितः वैश्विकव्यापारः परिवहनं च अनिवार्यतया प्रभावितं भविष्यति । मालवाहनस्य महत्त्वपूर्णेषु प्रकारेषु अन्यतमः इति नाम्ना विमानयानस्य संचालनं विकासं च प्रादेशिकस्थितैः सह अविच्छिन्नरूपेण सम्बद्धम् अस्ति । यद्यपि प्रत्यक्षसहसंबन्धः स्पष्टः न प्रतीयते तथापि गहनविश्लेषणेन ज्ञास्यति यत् क्षेत्रीयअस्थिरता व्यापारमागधां मार्गव्यवस्थां च प्रभावितं करिष्यति।
व्यापारमागधायाः दृष्ट्या मध्यपूर्वे तनावानां कारणात् बहवः कम्पनयः अस्मिन् क्षेत्रे व्यापारिकक्रियाकलापं न्यूनीकर्तुं वा स्थगयितुं वा शक्नुवन्ति, येन विमानमालस्य माङ्गल्यं न्यूनीभवति विशेषतः ये वस्तूनि मध्यपूर्वविपण्ये अवलम्बन्ते, यथा पेट्रोकेमिकल-उत्पादाः, वस्त्रम् इत्यादयः, तेषां परिवहन-मात्रायां महती न्यूनता भवितुम् अर्हति एतेन न केवलं विमानसेवायाः मालवाहनस्य राजस्वं प्रभावितं भविष्यति, अपितु मार्गानाम् समायोजनं अनुकूलनं च भवितुम् अर्हति ।
मध्यपूर्वस्य परिस्थित्या मार्गव्यवस्था अपि परिवर्तते। सुरक्षाकारणात् विमानसेवाः द्वन्द्वक्षेत्राणि परिहरन्ति, पुनः मार्गं च निर्धारयितुं शक्नुवन्ति । एतेन उड्डयनस्य दूरं समयः च वर्धते, तस्मात् परिचालनव्ययः वर्धते । तस्मिन् एव काले केचन मूलतः व्यस्ताः पारगमनकेन्द्राः बहिः त्यक्ताः भवेयुः, नूतनाः पारगमनस्थानानि च उद्भवन्ति ।
तदतिरिक्तं मध्यपूर्वस्य स्थितिः विमानमालस्य मूल्यं अपि प्रभावितं कर्तुं शक्नोति । माङ्गल्याः न्यूनतायाः, परिचालनव्ययस्य च वर्धनेन विमानसेवाः हानिं प्राप्तुं मालवाहनस्य दरं वर्धयितुं शक्नुवन्ति । एतेन निःसंदेहं विमानमालस्य उपरि अवलम्बितानां कम्पनीनां कृते व्ययस्य दबावः वर्धते, तस्मात् तेषां विपण्यप्रतिस्पर्धा प्रभाविता भविष्यति ।
स्थूलदृष्ट्या मध्यपूर्वे अस्थिरतायाः प्रभावः वैश्विक-आर्थिक-परिदृश्ये अपि भविष्यति । आर्थिकवृद्धौ वर्धिता अनिश्चितता, उपभोक्तृविश्वासस्य न्यूनता, अन्तर्राष्ट्रीयव्यापारस्य परिमाणस्य न्यूनता च सर्वाणि विमानयानस्य मालवाहनस्य च विकासं परोक्षरूपेण प्रभावितं करिष्यन्ति
परन्तु विमानयानस्य मालवाहक-उद्योगः पूर्णतया निष्क्रियः नास्ति । आव्हानानां सम्मुखीभवन्तः वयं निरन्तरं नवीनतां अनुकूलतां च कुर्मः । यथा, परिवहनदक्षतां सुधारयित्वा, सेवागुणवत्तां अनुकूल्य, नूतनविपण्यविस्तारं च कृत्वा क्षेत्रीयस्थितीनां प्रतिकूलप्रभावं न्यूनीकर्तुं शक्नुमः
संक्षेपेण मध्यपूर्वस्य अशान्तिस्य विमानयानमालस्य च जटिलः सूक्ष्मः च सम्बन्धः अस्ति । अस्माभिः स्थितिविकासे, वैश्विकव्यापारे परिवहने च निरन्तरं प्रभावे च निकटतया ध्यानं दातव्यम् |