सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> वायुमालस्य स्नातकसमारोहस्य च अप्रत्याशितरूपेण परस्परं सम्बद्धता जिह्वाया: स्खलति

विमानमालस्य स्नातकसमारोहस्य च अप्रत्याशितः खण्डः स्खलति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं विमानयानस्य मालवाहनस्य च संचालनप्रक्रियायाः दृष्ट्या अस्मिन् जटिलरसदनियोजनं, मार्गव्यवस्था, मालवाहनस्य अवरोहणं च अन्ये च लिङ्काः सन्ति प्रत्येकं विवरणं सटीकतया नियन्त्रयितुं आवश्यकं यत् मालः समये सुरक्षिततया च गन्तव्यस्थानं प्रति वितरितुं शक्यते। इदं सावधानीपूर्वकं नृत्यनिर्देशितं प्रदर्शनं इव अस्ति, तथा च कोऽपि लघुः त्रुटिः सम्पूर्णप्रक्रियायां विलम्बं जनयितुं शक्नोति ।

२०२४ तमे वर्षे हुबेईप्रान्तस्य क्षियाङ्गयाङ्गनगरस्य निउ शौ नम्बर १ मध्यविद्यालयस्य स्नातकसमारोहे उत्कृष्टस्नातकैः कृता जिह्वाया: स्खलनं केवलं क्षणिकं त्रुटिः एव इव आसीत्, परन्तु तस्य पृष्ठतः मनोवैज्ञानिकदबावस्य, भावनात्मकप्रबन्धनस्य, तथा च... निमित्तस्य अपर्याप्तबोधः। विमानमालवाहने एषा स्थितिः असामान्यः नास्ति । यथा, तनावपूर्णविमानयानस्य समये विमानचालकाः परिचालनदोषान् कर्तुं शक्नुवन्ति, अथवा स्थलकर्मचारिणः स्वस्य व्यस्तकार्यकाले कतिपयानां महत्त्वपूर्णसुरक्षानिरीक्षणपदार्थानाम् उपेक्षां कर्तुं शक्नुवन्ति

अग्रे चिन्तयन् विमानपरिवहनमालस्य कुशलसञ्चालनं सम्पूर्णस्य दलस्य सहकार्यस्य संचारस्य च उपरि निर्भरं भवति । प्रत्येकस्मिन् पदस्थानां कर्मचारिणां स्वदायित्वं स्पष्टतया अवगन्तुं अन्यैः सदस्यैः सह उत्तमं समन्वयं च स्थापयितुं आवश्यकता वर्तते। एकदा सूचनासञ्चारः दुर्बलः अथवा दुर्बोधः भवति तदा समस्यानां श्रृङ्खलां जनयितुं शक्नोति ।

स्नातकसमारोहे जिह्वाप्रसङ्गस्य स्खलनं प्रति गत्वा स्नातकः स्वस्य भाषणं पूर्णतया न सज्जीकृतवान् अथवा तत्कालीनस्थितौ बाह्यकारकैः बाधितः अभवत्, यस्य परिणामेण वाक्दोषः अभवत् एतत् विमानयानमालस्य मानवीयकारकैः उत्पद्यमानानां समस्यानां सदृशम् अस्ति । विमाननक्षेत्रे विभिन्नानां आपत्कालानाम् सामना कर्तुं कर्मचारिणां व्यावसायिकतायाः अनुकूलतायाः च उच्चस्तरीयता आवश्यकी भवति ।

तदतिरिक्तं जोखिमप्रबन्धनस्य दृष्ट्या विमानमालपरिवहनस्य सम्मुखीभवति अनेके अप्रत्याशितकारकाः, यथा दुर्गतिः, यांत्रिकविफलता इत्यादयः जोखिमानां न्यूनीकरणार्थं उद्योगेन निवारकपरिहारानाम् आपत्कालीनयोजनानां च श्रृङ्खला स्वीकृता अस्ति । जीवने वयं सम्भाव्य अप्रत्याशितपरिस्थितिषु सज्जतां कर्तुं अपि शिक्षितव्याः यथा स्नातकः, यदि वयं पूर्वमेव पर्याप्तं मानसिकं सज्जतां वाक्-सज्जतां च कृतवन्तः तर्हि वयं जिह्वायाः एतत् लज्जाजनकं स्खलनं परिहरितुं शक्नुमः

संक्षेपेण, यद्यपि स्नातकसमारोहेषु विमानपरिवहनमालस्य, जिह्वा-स्खलनस्य च घटनाः असम्बद्धाः इव भासन्ते तथापि गहनविश्लेषणद्वारा वयं ज्ञातुं शक्नुमः यत् तेषु सामूहिककार्यस्य, जोखिमप्रबन्धनस्य, मानवीयदोषस्य च दृष्ट्या केचन समानाः विषयाः सन्ति . एतानि सामान्यतानि अस्मान् स्मारयन्ति यत् अत्यन्तं विशेषक्षेत्रेषु वा दैनन्दिनजीवने वा, अनावश्यकदोषाणां हानिनां च परिहाराय अस्माभिः सर्वदा सावधानता, एकाग्रता च भवितुमर्हति