सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> आपत्कालीन प्रबन्धन में नान्युए भूस्खलन एवं परिवहन चुनौती

आपत्कालीनप्रबन्धने नान्युए भूस्खलनं परिवहनस्य च चुनौती


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आपत्कालीन उद्धारे कुशलपरिवहनेन उद्धारसामग्रीः, कर्मचारिणः च समये एव वितरितुं शक्यन्ते । यथा दैनन्दिन आर्थिकक्रियासु, तथैव मालस्य द्रुतपरिवहनेन आपूर्तिशृङ्खलायाः स्थिरतां सुनिश्चितं कर्तुं शक्यते । यथा, विमानयानं यद्यपि अस्मिन् दृश्ये प्रत्यक्षतया न दृश्यते तथापि तस्य कुशलप्रतिरूपं अवधारणा च सन्दर्भमहत्त्वं वर्तते ।

द्रुतगतिना, परिवहनस्य बृहत् परिमाणस्य च कारणेन आधुनिकरसदक्षेत्रे वायुयानं महत्त्वपूर्णं बलं जातम् । आपत्कालस्य प्रतिक्रियायां यदि वयं तस्य सटीकप्रेषणस्य कुशलनियोजनस्य च अनुभवात् शिक्षितुं शक्नुमः तर्हि उद्धारदक्षतायाः महती उन्नतिः भविष्यति

परन्तु विमानयानव्यवस्था सिद्धा नास्ति । तस्य विपरीतम् स्थलपरिवहनं कतिपयेषु परिस्थितिषु अधिकं लचीलतां ददाति । परन्तु दीर्घदूरस्थे तात्कालिकसामग्रीयाने विमानयानस्य लाभाः अपूरणीयाः सन्ति ।

नान्युए-भूस्खलन-सदृशे आपदायां मार्गाः क्षतिग्रस्ताः भवितुम् अर्हन्ति, स्थलयानं च अवरुद्धं भवितुम् अर्हति । अस्मिन् समये यदि विमाननसंसाधनं शीघ्रं परिनियोजितुं शक्यते तथा च तत्कालं आवश्यकाः आपूर्तिः व्यावसायिकाः च घटनास्थले वितरितुं शक्यन्ते तर्हि उद्धाराय बहुमूल्यं समयं क्रेतुं शक्यते

तत्सह विमानयानस्य व्ययः अधिकः भवति । आपत्कालीनप्रबन्धने संसाधनानाम् तर्कसंगतप्रयोगः सुनिश्चित्य व्ययस्य लाभस्य च तौलनं करणीयम् । परन्तु गम्भीरक्षणेषु जीवनरक्षणाय, हानिः न्यूनीकर्तुं च समुचितनिवेशः आवश्यकः भवति ।

संक्षेपेण वक्तुं शक्यते यत् नान्युए-भूस्खलन-आदि-प्राकृतिक-आपदानां सामना कुर्वन् अस्माभिः विविध-परिवहन-विधिनाम् लाभ-हानि-विषये व्यापकरूपेण विचारः करणीयः, तेषां लचीलेन उपयोगः च करणीयः, येन उद्धार-कार्यस्य सुचारु-प्रगतिः अधिकतमं भवति |.