सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "कस्तूरी अन्य रूढिवादीनां क्रोधः उद्योगविकासविषये विविधविचाराः च"

"कस्तूरी अन्येषां च रूढिवादीनां क्रोधः उद्योगविकासविषये विविधविचाराः च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन वैश्विक-आर्थिक-आदान-प्रदानेषु वायुयान-मालस्य प्रमुखा भूमिका अस्ति । अस्य उच्चदक्षता, गतिः च सर्वप्रकारस्य मालस्य भौगोलिकप्रतिबन्धान् अल्पकाले पारं कर्तुं, विपण्यमागधां च पूरयितुं समर्थयति । वैश्विक आपूर्तिशृङ्खलायां वायुमालः उत्पादनं उपभोगं च सुनिश्चित्य प्रमुखं कडिः अभवत् ।

मालप्रकारस्य दृष्ट्या विमानपरिवहनमालवाहने उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि, ताजानि खाद्यानि, चिकित्सासामग्री इत्यादयः सन्ति । उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम्, यथा सटीकविद्युत्साधनानाम्, समयसापेक्षता, सुरक्षा च महत्त्वपूर्णा अस्ति । वायुमालः एतत् सुनिश्चितं कर्तुं शक्नोति यत् एते उच्चमूल्याः, नाजुकाः मालाः शीघ्रं सुरक्षिततया च गन्तव्यस्थानं प्राप्नुवन्ति, येन परिवहनकाले जोखिमाः, हानिः च न्यूनीभवति ताजानां खाद्यानां परिवहनेन संरक्षणं द्रुतवितरणं च सख्तानि आवश्यकतानि स्थापयन्ति वायुमालः अल्पतमसमये उपभोक्तृभ्यः ताजाः सामग्रीः वितरितुं शक्नोति, येन भोजनस्य गुणवत्ता, स्वादः च सुनिश्चितः भवति चिकित्सासामग्री आपत्कालेषु, यथा महामारीनां समये, वायुमालवाहनं जीवनं रक्षितुं महत्त्वपूर्णं मार्गं जातम्, टीकाः, औषधानि, अन्ये च तत्कालं आवश्यकानि आपूर्तयः शीघ्रं परिवहनं कुर्वन्ति, वैश्विकस्वास्थ्ये च योगदानं ददति

विमानयानमालस्य विकासे अपि अनेकाः आव्हानाः सन्ति । उच्चयानव्ययः तेषु अन्यतमः अस्ति । विमानस्य परिचालनव्ययः, ईंधनस्य उपभोगः, विमानस्थानकसम्बद्धव्ययः च इति कारणेन वायुमालवाहनं तुल्यकालिकरूपेण महत् भवति । एतेन तस्य अनुप्रयोगः किञ्चित् मूल्यसंवेदनशीलं मालवाहनपरिवहनं यावत् सीमितं भवति ।

तदतिरिक्तं वायुमालवाहनक्षमता ऋतुकालेन, विपण्यमागधा च बहुधा प्रभाविता भवति । पर्यटनस्य शिखरऋतुषु अवकाशदिनेषु वा यात्रिकविमानयानानां वृद्ध्या मालवाहकक्षमता संकुचिता भवितुम् अर्हति । आर्थिकमन्दतायाः समये विपण्यमागधा न्यूनीभवति, विमानमालव्यापारस्य परिमाणं च प्रभावितं भविष्यति । परिवहनक्षमतायाः माङ्गल्याः च सन्तुलनं कथं करणीयम्, संसाधनानाम् इष्टतमं आवंटनं कथं प्राप्तव्यम् इति महत्त्वपूर्णः विषयः अस्ति यस्य सामना वायुमालवाहक-उद्योगस्य आवश्यकता वर्तते ।

अन्येषां परिवहनविधानानां तुलने यद्यपि विमानमालवाहनस्य वेगलाभः अस्ति तथापि परिवहनस्य परिमाणस्य, व्ययस्य च दृष्ट्या तस्य केचन दोषाः सन्ति रेलमार्गपरिवहनस्य समुद्रपरिवहनस्य च अधिकाधिकं व्ययलाभं भवति, बल्कवस्तूनाम् परिवहने परिवहनस्य परिमाणं च भवति । परन्तु अद्यतनवेगस्य समयसापेक्षतायाः च अन्वेषणे विमानमालम् अन्ये परिवहनविधयः पूर्णतया प्रतिस्पर्धां न कुर्वन्ति, अपितु परस्परं पूरकं भवन्ति, सहकारिरूपेण च विकासं कुर्वन्ति

मस्क इत्यादीनां रूढिवादीनां क्रोधं प्रति प्रत्यागत्य एतत् सामाजिकसंस्कृतेः मूल्यानां च विविधतां जटिलतां च प्रतिबिम्बयति । आधुनिकसमाजस्य भिन्नाः मताः, स्थितिः च परस्परं संघर्षं कुर्वन्ति, येन जनानां चिन्तनं प्रेरयति । एतत् च चिन्तनं विमानयानस्य मालवाहनस्य च क्षेत्रे अपि विस्तारं कर्तुं शक्यते। यथा - पर्यावरणसंरक्षणं सामाजिकदायित्वं च गृहीत्वा आर्थिकविकासस्य आवश्यकताः कथं पूरयितुं शक्यन्ते? वैश्वीकरणस्य सन्दर्भे विमानमालस्य निष्पक्षप्रतिस्पर्धा, स्थायिविकासश्च कथं प्राप्तुं शक्यते?

संक्षेपेण, आधुनिकरसदस्य महत्त्वपूर्णस्तम्भरूपेण विमानपरिवहनमालवाहनं निरन्तरविकासे परिवर्तने च अवसरानां, आव्हानानां च सामनां कुर्वन् अस्ति । अस्माभिः तस्य निरन्तर-स्वस्थ-विकासस्य प्रवर्धनार्थं, वैश्विक-अर्थव्यवस्थायाः समृद्धौ अधिकं योगदानं दातुं च मुक्तचिन्तनस्य, नवीन-उपायानां च उपयोगः करणीयः |.