समाचारं
समाचारं
Home> उद्योगसमाचारः> विमानपरिवहनमालवाहनस्य एप्पल् एप् स्टोर् प्रतिस्पर्धाविरोधी अन्वेषणस्य च गुप्तः कडिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. विमानपरिवहनस्य मालवाहक-उद्योगस्य च विशेषताः प्रतिस्पर्धायाः स्थितिः च
आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन विमानपरिवहनमालवाहनस्य लक्षणं द्रुतगतिः, उच्चदक्षता च अस्ति । परन्तु तस्य परिचालनव्ययः अधिकः अस्ति, विपण्यप्रतिस्पर्धा च तीव्रा अस्ति । प्रमुखाः विमानसेवाः मालवाहकाः च सीमितविपण्यभागे ग्राहकानाम् कृते स्पर्धां कुर्वन्ति, मूल्यं, सेवागुणवत्ता, मार्गजालं च स्पर्धायाः प्रमुखकारकाः अभवन्अस्मिन् प्रतिस्पर्धात्मके वातावरणे निष्पक्षविपण्यनियमाः महत्त्वपूर्णाः सन्ति । कोऽपि अनुचितप्रतिस्पर्धाव्यवहारः विपण्यसन्तुलनं जनयति, उद्योगस्य समग्रविकासस्य हानिः च भवितुम् अर्हति । यथा, केचन कम्पनयः मूल्यानि न्यूनीकृत्य दुर्भावनापूर्वकं स्पर्धां कुर्वन्ति, अथवा प्रतियोगिनां विकासं प्रतिबन्धयितुं स्वस्य एकाधिकारस्थानस्य उपयोगं कुर्वन्ति ।
2. Apple’s App Store प्रतिस्पर्धाविरोधी अन्वेषणस्य पृष्ठभूमिः मूलविषयाश्च
विश्वस्य बृहत्तमेषु अनुप्रयोगवितरणमञ्चेषु अन्यतमः इति नाम्ना एप्पल्-संस्थायाः एप्-भण्डारः सर्वदा बहु ध्यानं आकर्षितवान् अस्ति । स्पेनस्य प्रतिस्पर्धाविरोधी अन्वेषणं मुख्यतया एप्पल्-संस्थायाः एप्लिकेशन-विकासकानाम् शुल्क-नीतिः, एप्लिकेशन-समीक्षा-प्रक्रिया, प्रतियोगिषु प्रतिबन्धेषु च केन्द्रीभूता अस्तिरिपोर्ट्-अनुसारं एप्पल्-कम्पनी एप्-विकासकानाम् उच्च-आयोगं दातुं प्रवृत्ता अस्ति, एप्स्-इत्यस्य कार्याणि सामग्रीं च सख्यं नियन्त्रयति । एतेन न केवलं विकासकानां व्ययः वर्धते, अपितु नवीनतां स्पर्धां च सीमितं भवति । केचन विकासकाः मन्यन्ते यत् एप्पल् इत्यस्य दृष्टिकोणः प्रतिस्पर्धाविरोधी व्यवहारः भवति तथा च तेषां हितस्य उपभोक्तृणां चयनस्य अधिकारस्य च हानिं करोति ।
3. द्वयोः मध्ये सम्भाव्यः सम्बन्धः
यद्यपि विमानमालवाहनम्, एप्पल् एप् स्टोर् च भिन्न-भिन्न-उद्योगक्षेत्रेषु अन्तर्भवति तथापि तयोः मध्ये केचन सूक्ष्म-सम्बन्धाः सन्ति । प्रथमं, विमानपरिवहन-मालवाहन-उद्योगे अङ्कीयसेवानां भूमिका अधिकाधिकं महत्त्वपूर्णा अस्ति । अनेकाः ट्रककम्पनयः मालवाहननिरीक्षणं, सूचीनियन्त्रणं, ग्राहकसेवा इत्यादीनां विषयाणां प्रबन्धनार्थं विविधप्रयोगानाम् उपरि अवलम्बन्ते ।यदि एप्पल्-संस्थायाः एप्-स्टोर्-मध्ये प्रतिस्पर्धा-विरोधी-व्यवहारस्य परिणामः भवति यत् एप्-विकासकानाम् कृते नवीनतां कर्तुं न्यूनं प्रोत्साहनं भवति तर्हि एतत् विमानपरिवहन-माल-उद्योगस्य सेवां कुर्वतां एप्स-गुणवत्तां कार्यक्षमतां च प्रभावितं कर्तुं शक्नोति उदाहरणार्थं, एप्पल्-प्रतिबन्धानां कारणेन कुशलं माल-निरीक्षण-अनुप्रयोगं समये अद्यतनं सुधारं च कर्तुं न शक्नोति, अतः मालवाहक-कम्पनीयाः परिचालन-दक्षतां ग्राहकसन्तुष्टिं च प्रभावितं भवति
द्वितीयं, एप्पल्-कम्पन्योः वित्तीयस्थितेः, विपण्यप्रतिष्ठायाः च प्रभावः आपूर्तिशृङ्खलायां तस्य भागिनानां उपरि भवितुम् अर्हति । एप्पल्-संस्थायाः उत्पाद-आपूर्ति-शृङ्खलायाः भागत्वेन, वायु-परिवहन-कम्पनयः स्वस्य आपूर्ति-शृङ्खला-रणनीतिं समायोजयितुं शक्नुवन्ति यदि एप्पल्-कम्पनी विशाल-दण्ड-कारणात् वित्तीय-दबावस्य सामनां करोति, यत् क्रमेण वायु-परिवहन-माल-उद्योगे व्यावसायिक-मात्रायां मूल्येषु च उतार-चढावं जनयिष्यति
4. उद्योगे समाजे च प्रभावः बोधः च
एतस्य सम्भाव्यसम्बद्धस्य विमानपरिवहनमालवाहकउद्योगस्य समग्रसमाजस्य च प्रभावाः सन्ति । उद्योगस्य दृष्ट्या विमानपरिवहनकम्पनीनां स्मरणं करोति यत् ते बाह्यबाजारवातावरणे परिवर्तनं प्रति ध्यानं दद्युः, विशेषतः डिजिटलसेवाभिः सह सम्बद्धेषु क्षेत्रेषु, सम्भाव्यजोखिमानां अवसरानां च प्रतिक्रियायै स्वरणनीतयः व्यावसायिकप्रतिमानं च शीघ्रं समायोजयन्तुसमाजस्य कृते एषा घटना विपण्यपरिवेक्षणस्य सुदृढीकरणस्य, समानक्षेत्रस्य निर्वाहस्य च महत्त्वं प्रकाशयति। पारम्परिकः उद्योगः वा उदयमानः प्रौद्योगिकीक्षेत्रः वा, उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणार्थं नवीनविकासस्य प्रवर्धनार्थं च उचितविपण्यनियमानाम् अनुसरणं आवश्यकम्। तत्सह, अङ्कीययुगे प्रौद्योगिकीविशालकायस्य जनहितस्य च शक्तिं कथं उत्तमरीत्या सन्तुलितं कर्तुं शक्यते इति चिन्तयितुं अपि अस्मान् प्रेरयति।
संक्षेपेण यद्यपि विमानमालवाहनस्य एप्पल्-संस्थायाः एप्-स्टोर्-प्रतिस्पर्धाविरोधी-अनुसन्धानस्य च सम्बन्धः प्रत्यक्षः स्पष्टः च नास्ति तथापि गहनविश्लेषणद्वारा एतत् ज्ञातुं शक्यते यत् तेषां विपण्यप्रतिस्पर्धायाः, डिजिटलसेवानां, आपूर्तिशृङ्खलानां च दृष्ट्या परस्परं प्रभाविणः कारकाः सन्ति एषा घटना अस्मान् विभिन्नानां उद्योगानां मध्ये अन्तरक्रियाणां विषये व्यापकदृष्टिकोणं प्रदाति, तेषां सम्मुखीभूतानां साधारणानां आव्हानानां च विषये।