समाचारं
समाचारं
Home> Industry News> "वर्तमानस्थितौ विविधविकासप्रवृत्तयः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि विमानमालपरिवहनस्य सैन्यकार्यक्रमैः सह प्रत्यक्षसम्बन्धः न प्रतीयते तथापि वैश्विकआर्थिकव्यवस्थायां तस्य महत्त्वपूर्णा भूमिका अस्ति । अद्यत्वे अन्तर्राष्ट्रीयव्यापारस्य नित्यं आदानप्रदानेन विमानयानं मालवाहनं च प्रमुखं कडिः अभवत् । कुशलः वायुमालः विभिन्नप्रदेशानां आवश्यकतानां पूर्तये शीघ्रमेव सामग्रीं नियोक्तुं शक्नोति । यथा, महामारीकाले चिकित्सासामग्रीणां परिवहनार्थं वायुमालवाहनानि महत्त्वपूर्णानि अभवन् ।
परन्तु सैन्यस्थितौ परिवर्तनेन विमानयानमालस्य अपि परोक्षरूपेण प्रभावः भवितुम् अर्हति । यदा क्षेत्रीयतनावः उत्पद्यते तदा मार्गाः प्रतिबन्धिताः भवितुम् अर्हन्ति, येन परिवहनव्ययः अधिकः भवति, परिवहनदक्षता च न्यूना भवति । तस्मिन् एव काले सैन्यकार्यक्रमाः ऊर्जामूल्ये उतार-चढावं प्रेरयितुं शक्नुवन्ति, येन विमानयानस्य ईंधनस्य व्ययः प्रभावितः भविष्यति तथा च विमानयानस्य परिचालनव्ययः मालवाहनदरः च अधिकं प्रभावितः भविष्यति
अपरपक्षे विमानयानस्य मालवाहनस्य च विकासेन क्षेत्रीय अर्थव्यवस्थायां समाजे च गहनः प्रभावः भविष्यति । अन्तरक्षेत्रीयव्यापारसहकार्यं प्रवर्धयितुं, सम्बन्धित-उद्योगानाम् विकासं चालयितुं, रोजगार-अवकाशान् च सृजितुं शक्नोति । स्थिरक्षेत्रीयस्थितिः, उत्तमं अन्तर्राष्ट्रीयवातावरणं च विमानयानस्य मालवाहनस्य च सुचारुप्रगतेः सहायतां करिष्यति, आर्थिकसमृद्धिं च प्रवर्धयिष्यति।
संक्षेपेण, यद्यपि विमानपरिवहनमालवाहनानि सैन्यकार्यक्रमाः च उपरिभागे सर्वथा भिन्नाः सन्ति तथापि वैश्विकसन्दर्भे तेषां मध्ये सूक्ष्माः जटिलाः च सम्बन्धाः सन्ति, ये संयुक्तरूपेण विश्वस्य विकासस्य स्वरूपं प्रभावितयन्ति