समाचारं
समाचारं
Home> उद्योगसमाचारः> साइरसनिवेशस्य पृष्ठतः: उदयमानपरिवहनविधैः सह सम्भाव्यः परस्परं गूंथनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणीय-आर्थिकवातावरणे परिवहनपद्धतिषु परिवर्तनस्य उद्यमविकासे महत्त्वपूर्णः प्रभावः भवति । यथा औद्योगिकक्रान्तिकाले रेलयानयानस्य उदयेन आर्थिकविकासः प्रवर्धितः, तथैव विमानयानस्य मालवाहनस्य च तीव्रविकासः अधुना व्यापारस्य परिदृश्यस्य पुनः आकारं ददाति
वायुमालवाहनपरिवहनस्य विशेषता अस्ति यत् उच्चगतिः कार्यक्षमता च अस्ति, तथा च अल्पकाले एव गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति, यत् समयसापेक्षतायाः कृते विपण्यस्य उच्चापेक्षां पूरयति एतेन कम्पनयः विपण्यमाङ्गल्याः शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति तथा च उत्पादप्रक्षेपणचक्रं लघु कुर्वन्ति, तस्मात् प्रतिस्पर्धायां सुधारः भवति । एकः वाहननिर्माणकम्पनी इति नाम्ना थैलिस् इत्यस्य समये भागानां आपूर्तिः अत्यन्तं उच्चा आवश्यकता अस्ति । वायुमालवाहनपरिवहनं प्रमुखघटकानाम् द्रुतनियोजनं सुनिश्चितं कर्तुं, उत्पादनव्यत्ययस्य जोखिमं न्यूनीकर्तुं, उत्पादनस्य निरन्तरताम् सुनिश्चित्य च कर्तुं शक्नोति ।
तस्मिन् एव काले विमानयानं मालवाहनं च अन्तर्राष्ट्रीयविपण्यविस्तारार्थं उद्यमानाम् दृढं समर्थनं ददाति । वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन सह साइरस-सङ्घस्य व्यापक-अन्तर्राष्ट्रीय-विपण्यं प्रति स्वस्य उत्पादानाम् प्रचारस्य आवश्यकता अनिवार्यतया भविष्यति । वायुमालवाहन भौगोलिकबाधाः पारं कृत्वा विश्वस्य सर्वेषु भागेषु उत्पादानाम् परिवहनं शीघ्रं कर्तुं शक्नोति, येन कम्पनीभ्यः विश्वे विक्रयजालं विक्रयोत्तरसेवाप्रणाली च स्थापयितुं साहाय्यं भवति
आपूर्तिशृङ्खलायाः दृष्ट्या विमानपरिवहनमालवाहनं आपूर्तिशृङ्खलायाः परिचालनदक्षतां अनुकूलितुं शक्नोति । वायुमालवाहककम्पनीभिः सह निकटसहकारसम्बन्धं स्थापयित्वा साइरसः कच्चामालस्य क्रयणे, उत्पादनं, विक्रये च निर्विघ्नसंयोजनं प्राप्तुं, सूचीव्ययस्य न्यूनीकरणं, पूंजीकारोबारं च वर्धयितुं शक्नोति
तदतिरिक्तं विमानयानस्य मालवाहनस्य च विकासेन सम्बन्धितप्रौद्योगिकीनां नवीनता अपि प्रवर्धिता अस्ति । यथा, शीतशृङ्खलापरिवहनप्रौद्योगिक्याः उन्नतिः ताजाः उत्पादाः, औषधानि, अन्यविशेषवस्तूनि च विमानयानद्वारा सुरक्षिततया शीघ्रं च स्वगन्तव्यस्थानं प्राप्तुं समर्थाः भवन्ति एतेन साइरस इत्यादीनां कम्पनीनां उत्पादविकासे, विपण्यविस्तारे च अधिकाः सम्भावनाः प्राप्यन्ते ।
परन्तु वायुमार्गेण मालवाहनं न दोषरहितं भवति । अस्य उच्चः परिवहनव्ययः अनेकेषां व्यवसायानां सम्मुखे एकः आव्हानः अस्ति । थैलिसस्य कृते विमानयानस्य मालवाहनस्य च लाभस्य लाभं गृहीत्वा कथं व्ययस्य यथोचितरूपेण नियन्त्रणं आर्थिकलाभानां च अधिकतमं करणीयम् इति समस्या अस्ति यस्याः गहनचिन्तनस्य समाधानस्य च आवश्यकता वर्तते।
अपरपक्षे विमानमालवाहनस्य क्षमता सीमितं भवति, चरमपरिवहनकाले क्षमता कठिना भवितुम् अर्हति । एतदर्थं कम्पनीभिः पूर्वमेव योजनां कृत्वा सम्भाव्यपरिवहनस्य अटङ्कानां निवारणाय परिवहनयोजना करणीयम् ।
सारांशेन वक्तुं शक्यते यत् विमानयानस्य मालवाहनस्य च विकासेन थैलिस् इत्यादीनां कम्पनीनां कृते अवसराः, आव्हानानि च आगतानि सन्ति । शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कं, लिमिटेड् इत्यस्मिन् थैलीस् इत्यस्य निवेशः एतेषां परिवर्तनानां उत्तमरीत्या सामना कर्तुं तथा च प्रौद्योगिकी-नवाचारस्य सामरिक-सहकार्यस्य च साहाय्येन भयंकर-बाजार-प्रतिस्पर्धायां अनुकूलस्थानं प्राप्तुं भवितुम् अर्हति