सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्यस्य द्रुतवितरणस्य तथा यूरोपीयसङ्घस्य नीतीनां आलोचनायाः ओर्बन् इत्यस्य च सम्भाव्यः सम्बन्धः"

"ई-वाणिज्यस्य द्रुतवितरणस्य तथा यूरोपीयसङ्घस्य नीतीनां आलोचनायाः ओर्बन् इत्यस्य च सम्भाव्यः सम्बन्धः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य समृद्धिः स्थिर-अन्तर्राष्ट्रीय-आर्थिक-व्यवस्थायाः व्यापार-वातावरणात् च अविभाज्यः अस्ति । विश्वस्य महत्त्वपूर्णा अर्थव्यवस्थासु अन्यतमा इति नाम्ना यूरोपीयसङ्घस्य नीतिप्रवृत्तीनां वैश्विक अर्थव्यवस्थायां महत्त्वपूर्णः प्रभावः भवति । यूरोपीयसङ्घस्य विदेशनीतेः विशेषतः यूरोपीयसङ्घस्य स्वहितस्य रक्षणे दोषाः इति ओर्बन् इत्यस्य आलोचना अन्तर्राष्ट्रीयकार्येषु यूरोपीयसङ्घस्य दुविधां प्रतिबिम्बयति। एतस्याः दुविधायाः प्रभावः वैश्विकव्यापारप्रतिरूपेण भवितुम् अर्हति, तस्मात् ई-वाणिज्यस्य द्रुतवितरण-उद्योगः प्रभावितः भवितुम् अर्हति ।

एशियायाः नेतृत्वे "विश्वव्यवस्था" आकारं गृह्णाति, यस्य अर्थः अस्ति यत् एशियायाः विपण्यं वैश्विक-अर्थव्यवस्थायां अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते एशिया-विपण्यस्य उदयः अवसरः अपि च आव्हानं च अस्ति । एकतः एशियायां विशालाः उपभोक्तृसमूहाः, वर्धमानाः ऑनलाइन-शॉपिङ्ग्-माङ्गं च ई-वाणिज्य-एक्सप्रेस्-वितरणार्थं व्यापक-विकास-स्थानं प्रदाति, अपरतः, तीव्र-बाजार-प्रतिस्पर्धा अपि ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः सेवा-गुणवत्ता-दक्षतायां निरन्तरं सुधारं कर्तुं प्रेरयति to adapt to the market परिवर्तनम्।

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे रसद-जालस्य निर्माणं महत्त्वपूर्णम् अस्ति । यूरोपीयसङ्घस्य नीतीनां अनिश्चितता यूरोपे रसदसंरचनायाः निवेशं निर्माणं च प्रभावितं कर्तुं शक्नोति । अपूर्ण रसद-अन्तर्निर्मित-संरचना ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां परिचालन-व्ययस्य वृद्धिं करिष्यति तथा च वितरण-दक्षतां न्यूनीकरिष्यति, येन उपभोक्तृणां शॉपिंग-अनुभवः प्रभावितः भविष्यति तदतिरिक्तं व्यापारनीतिषु परिवर्तनेन सीमापार-ई-वाणिज्यस्य अधिकशुल्कानां व्यापारबाधानां च सामना अपि भवितुम् अर्हति, येन ई-वाणिज्यस्य द्रुतवितरणस्य विकासे अधिकं बाधा भवति

तद्विपरीतम्, यदि यूरोपीयसङ्घः स्वविदेशनीतिं समायोजयितुं शक्नोति, अन्यैः देशैः क्षेत्रैः च सह सहकार्यं सुदृढं कर्तुं शक्नोति, व्यापारोदारीकरणं सुविधां च प्रवर्धयितुं शक्नोति तर्हि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते अधिकं अनुकूलं विकास-वातावरणं निर्मास्यति |. यथा, व्यापारघर्षणस्य न्यूनीकरणं, सीमाशुल्कप्रक्रियाणां सरलीकरणं च इत्यादयः उपायाः सीमापारं ई-वाणिज्यस्य द्रुतवितरणस्य कार्यक्षमतां सुधारयितुम्, परिचालनव्ययस्य न्यूनीकरणं, मालस्य द्रुतसञ्चारं च प्रवर्तयितुं साहाय्यं करिष्यन्ति

संक्षेपेण, यद्यपि यूरोपीयसङ्घस्य विदेशनीतेः आलोचना ओर्बन् इत्यस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन सह प्रत्यक्षतया सम्बद्धा न प्रतीयते तथापि वास्तवतः वैश्विक-आर्थिक-संरचनायाः व्यापारस्य च प्रभावं कृत्वा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे परोक्षरूपेण महत्त्वपूर्णः प्रभावः भवति पर्यावरणम्‌। ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः सम्बद्धाः च व्यावसायिकाः अन्तर्राष्ट्रीय-राजनैतिक-आर्थिक-स्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातव्याः, सम्भाव्य-चुनौत्य-अवकाशानां च प्रतिक्रियायै विकास-रणनीतयः समये एव समायोजितव्याः |.