समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य सम्भाव्यः अन्तरक्रियाशीलः प्रभावः अन्तर्राष्ट्रीयपरिस्थितयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणस्य मूलं विक्रेतृभ्यः क्रेतृभ्यः मालस्य कुशलतापूर्वकं सटीकतया च वितरणं भवति । एषा प्रक्रिया सम्पूर्णे रसदजालस्य, उन्नतसूचनाप्रौद्योगिक्याः, स्थिरविपण्यवातावरणस्य च उपरि निर्भरं भवति । परन्तु अन्तर्राष्ट्रीय-अशान्तिः एतत् संतुलनं विक्षिप्तुं शक्नोति ।
उदाहरणरूपेण प्यालेस्टिनी-इजरायल-सङ्घर्षं गृह्यताम्। एषः प्रचलितः संघर्षः क्षेत्रीय-अस्थिरतां जनयितुं शक्नोति, अन्तर्राष्ट्रीयव्यापारस्य सामान्य-सञ्चालनं च प्रभावितं कर्तुं शक्नोति । इजरायल-प्यालेस्टाइन-देशयोः आर्थिकक्रियाकलापाः प्रभाविताः भवितुम् अर्हन्ति, येन एतयोः प्रदेशयोः सह व्यापारं कुर्वन्तः देशाः, कम्पनीः च प्रभाविताः भविष्यन्ति । ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य कृते यदि तस्य सेवां कुर्वतीनां कम्पनीनां कार्याणि द्वन्द्वक्षेत्रेषु भवति तर्हि मालस्य परिवहनं वितरणं च बाधाः भवितुम् अर्हन्ति यथा, मार्गारोधः, सुरक्षानिरीक्षणं च कठिनं भवति इत्यादयः कारकाः द्रुतप्रसवस्य विलम्बं, व्ययस्य च वृद्धिं जनयितुं शक्नुवन्ति ।
एर्दोगान् इत्यस्य वचनं पुनः पश्यामः। सः तुर्किये-नगरस्य सैन्य-उद्योगस्य बलस्य प्रादेशिक-स्थितेः च सम्बन्धस्य उल्लेखं कृतवान् । किञ्चित्पर्यन्तं देशस्य सैन्यउद्योगस्य विकासः प्रायः तस्य समग्रराष्ट्रीयशक्तेः सुधारं प्रतिबिम्बयति । राष्ट्रियशक्तिवृद्ध्या देशस्य अन्तर्राष्ट्रीयकार्येषु अधिकसक्रियभूमिकायाः प्रेरणा भवितुं शक्नोति, अतः क्षेत्रीयराजनैतिक-आर्थिक-परिदृश्यं परिवर्तयितुं शक्यते
यदा अन्तर्राष्ट्रीयमञ्चे तुर्कीदेशस्य भूमिका परिवर्तते तदा अन्यैः देशैः सह तस्य व्यापारसम्बन्धः अपि प्रभावितः भवितुम् अर्हति । कतिपयक्षेत्रेषु तुर्कीदेशस्य प्रभावः विस्तारितः इति कल्पयित्वा, तत् स्थानीय-ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासं प्रवर्धयितुं शक्नोति, यतः अधिक-वस्तूनाम् सेवानां च सुविधाजनक-रसद-समर्थनस्य आवश्यकता भवति परन्तु अन्यतरे यदि एषः प्रभावविस्तारः अन्तर्राष्ट्रीयसमुदायस्य चिन्ताम् बहिष्कारं च प्रेरयति तर्हि तस्य सम्बन्धितव्यापारे रसदक्षेत्रे च नकारात्मकः प्रभावः भवितुम् अर्हति
तदतिरिक्तं अन्तर्राष्ट्रीयस्थितौ अस्थिरता ऊर्जामूल्यानां उतार-चढावम् अपि प्रेरयितुं शक्नोति । रसदपरिवहनस्य महत्त्वपूर्णं व्ययकारकं तैलादिशक्तिः अस्ति । यदा ऊर्जामूल्यानि वर्धन्ते तदा ई-वाणिज्यस्य द्रुतवितरणकम्पनीनां परिचालनव्ययः वर्धते, येन कम्पनीः मूल्यनिर्धारणरणनीतिं समायोजयितुं वा परिवहनमार्गान् अनुकूलितुं वा प्रतिस्पर्धां कर्तुं बाध्यन्ते
वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे विनिमय-दर-परिवर्तनम् अपि एकः कारकः अस्ति यस्य अवहेलना कर्तुं न शक्यते । अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन देशस्य मुद्राविनिमयदरे महत्त्वपूर्णाः उतार-चढावः भवितुम् अर्हन्ति । ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते यदि तेषु सीमापार-व्यापारः सम्मिलितः भवति तर्हि अस्थिर-विनिमय-दराः निपटान-राशिं प्रभावितं कर्तुं शक्नुवन्ति, वित्तीय-जोखिमान् च वर्धयितुं शक्नुवन्ति
तत्सह राजनैतिकस्थितौ परिवर्तनेन नीतीनां नियमानाञ्च निर्माणं कार्यान्वयनञ्च प्रभावितुं शक्यते । केचन देशाः राष्ट्रियसुरक्षा, आर्थिकसंरक्षणादिकारणात् व्यापारनीतिषु, रसदविनियमानाम् समायोजनं कर्तुं शक्नुवन्ति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते अस्य अर्थः अस्ति यत् तस्य निरन्तरं नूतन-नियमानाम् अनुकूलतायाः आवश्यकता वर्तते, येन कार्याणां जटिलता अनिश्चितता च वर्धते
परन्तु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अन्तर्राष्ट्रीय-स्थितेः प्रभावं स्वीकुर्वन् पूर्णतया निष्क्रियः नास्ति । तद्विपरीतम् अन्तर्राष्ट्रीयस्थितौ परिवर्तनस्य प्रतिक्रियायां स्वस्य विकासेन नवीनतायाः च माध्यमेन सकारात्मकं योगदानमपि दातुं शक्नोति ।
यथा, प्रौद्योगिक्याः निरन्तर-उन्नयनेन सह ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः रसद-वितरण-मार्गाणां अनुकूलनार्थं, परिवहन-दक्षतायां सुधारं कर्तुं च बृहत्-आँकडा, कृत्रिम-बुद्धि-आदि-प्रौद्योगिकीनां उपयोगं कर्तुं शक्नुवन्ति सम्भाव्ययानबाधानां सम्मुखीभवति सति विलम्बस्य जोखिमं न्यूनीकर्तुं पूर्वमेव प्रतिक्रियायोजनानां पूर्वानुमानं कृत्वा विकसितं कुर्वन्तु । तस्मिन् एव काले अन्तर्राष्ट्रीयसाझेदारैः सह संचारं समन्वयं च सुदृढं कृत्वा वयं वैश्विकचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां दद्मः, व्यापारस्य, रसदस्य च सुचारुप्रवाहं निर्वाहयामः |.
संक्षेपेण यद्यपि अन्तर्राष्ट्रीयस्थितौ परिवर्तनं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगात् दूरं दृश्यते तथापि वस्तुतः द्वयोः अविच्छिन्नरूपेण सम्बन्धः अस्ति ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य अन्तर्राष्ट्रीय-स्थितेः विकासे निकटतया ध्यानं दातुं आवश्यकता वर्तते, परिवर्तनशील-वातावरणे निरन्तरं अग्रे गन्तुं च स्वस्य अनुकूलनक्षमतायां नवीनता-क्षमतायां च निरन्तरं सुधारः करणीयः |.