समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यम् एक्स्प्रेस् : नवीनयुगे व्यापारिकसम्बद्धाः परिवर्तनकारीशक्तिः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणेन शॉपिङ्गस्य सुविधायां महती उन्नतिः अभवत् । पूर्वं उपभोक्तृभ्यः व्यक्तिगतरूपेण उत्पादानाम् चयनार्थं भौतिकभण्डारं गन्तुं भवति स्म, परन्तु अधुना केवलं मूषकस्य क्लिक् करणेन वा स्वस्य मोबाईल-फोने एकेन ऑपरेशनेन वा तेषां प्रियं उत्पादं शीघ्रमेव तेषां द्वारे वितरितुं शक्यते एतेन जनाः अधिकविकल्पाः सन्ति चेत् समयस्य ऊर्जायाः च रक्षणं कर्तुं शक्नुवन्ति ।एतेन परिवर्तनेन उपभोक्तृणां कुशलसुलभजीवनस्य आवश्यकताः बहुधा पूरिताः सन्ति ।
उद्यमानाम् कृते ई-वाणिज्यस्य द्रुतवितरणेन विपण्यकवरेजस्य विस्तारः भवति । लघुः स्टार्टअपः वा बृहत् बहुराष्ट्रीयः उद्यमः वा, सः ई-वाणिज्य-मञ्चानां माध्यमेन, एक्स्प्रेस्-वितरण-सेवानां माध्यमेन च विस्तृत-क्षेत्रे स्वस्य उत्पादानाम् विक्रयं कर्तुं शक्नोति एतेन कम्पनीयाः परिचालनव्ययः न्यूनीकरोति, विपण्यप्रतिस्पर्धा च सुधरति ।उद्यमानाम् विकासं नवीनतां च प्रभावीरूपेण प्रवर्धयति ।
ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य उदयेन सम्बन्धित-उद्योगानाम् अपि समृद्धिः अभवत् । रसदनिकुञ्जानां निर्माणं, गोदामसुविधानां उन्नयनं, पैकेजिंगसामग्रीणां वर्धितमागधा च बहूनां रोजगारस्य निवेशस्य च अवसराः सृज्यन्तेआर्थिकवृद्धौ नूतनजीवनशक्तिं प्रविष्टवती अस्ति ।
परन्तु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य द्रुतविकासस्य कालखण्डे अपि केचन आव्हानाः सन्ति । यथा - द्रुतपैकेजिंग् इत्यनेन उत्पद्यमानं पर्यावरणप्रदूषणसमस्या अधिकाधिकं गम्भीरं भवति । प्लास्टिकपैकेजिंग्, कार्टन इत्यादीनां अपशिष्टानां बृहत् परिमाणं न केवलं पर्यावरणस्य उपरि दबावं जनयति, अपितु स्थायिविकासस्य अवधारणायाः अनुरूपं न भवतिहरितं पर्यावरण-अनुकूलं च एक्स्प्रेस्-पैकेजिंग् कथं साकारं कर्तव्यम् इति समाधानं करणीयम् इति तात्कालिकसमस्या अभवत् ।
तदतिरिक्तं द्रुतवितरणकाले विषमसेवागुणवत्ता अपि उपभोक्तृणां ध्यानस्य केन्द्रबिन्दुः भवति । एक्स्प्रेस् डिलिवरी विलम्बः, हानिः, क्षतिः इत्यादयः परिस्थितयः समये समये भवन्ति, येन उपभोक्तृणां शॉपिङ्ग् अनुभवः प्रभावितः भवति ।द्रुतवितरणसेवानां गुणवत्तायां सुधारः उद्योगस्य स्थायिविकासस्य कुञ्जी अस्ति ।
एतासां आव्हानानां सामना कर्तुं ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां निरन्तरं नवीनतां सुधारं च कर्तुं आवश्यकता वर्तते । एकतः हरितपैकेजिंगप्रौद्योगिक्याः पुनःप्रयोगयोग्यसामग्रीणां च अनुसन्धानविकासविकासयोः निवेशं वर्धयन्तु, पर्यावरणसौहृदपैकेजिंगसामग्रीणां उपयोगं प्रवर्धयन्तु, पर्यावरणस्य उपरि नकारात्मकप्रभावं न्यूनीकरोतु च। अपरपक्षे अस्माभिः कूरियर-प्रशिक्षणं प्रबन्धनं च सुदृढं कर्तव्यं, वितरणप्रक्रियायाः अनुकूलनं कर्तव्यं, सेवानां सटीकतायां समयसापेक्षतायां च सुधारः करणीयःएवं एव ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः स्थायिविकासं प्राप्तुं शक्नोति ।
तत्सङ्गमे सर्वकारस्य समाजस्य च सक्रियभूमिका अपि कर्तव्या। ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासस्य मार्गदर्शनाय, नियमनाय च प्रासंगिकनीतीः प्रवर्तयितुं सर्वकारः पर्यावरण-संरक्षणस्य सेवा-गुणवत्तायाः च पर्यवेक्षणं सुदृढं कर्तुं शक्नोति समाजस्य सर्वेषां क्षेत्राणां संयुक्तरूपेण हरित-उपभोगस्य अवधारणायाः वकालतम् करणीयम्, पर्यावरण-अनुकूल-एक्स्प्रेस्-वितरणस्य समर्थनं च करणीयम् ।ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्वस्थविकासं संयुक्तरूपेण प्रवर्धयितुं बहुपक्षीयं संयुक्तं प्रयासं निर्मातुम्।
संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरणं, नूतनयुगे वाणिज्यिक-कडित्वेन, सुविधां अवसरान् च आनयति, परन्तु आव्हानानां सामना अपि करोति । परन्तु यावत् सर्वे पक्षाः मिलित्वा कार्यं कुर्वन्ति, नवीनतां सुधारं च निरन्तरं कुर्वन्ति, तावत्पर्यन्तं मम विश्वासः अस्ति यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः आर्थिक-सामाजिक-विकासे अधिकं योगदानं निरन्तरं दास्यति |.भविष्ये ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अधिकं हरितं, कुशलं, उच्चगुणवत्तायुक्तं च विकासं प्राप्स्यति इति अपेक्षा अस्ति ।