सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ई-वाणिज्यरसदः विदेशव्यापारः च गहनतया परस्परं सम्बद्धाः सन्ति

ई-वाणिज्य-रसदः, विदेशव्यापारः च गभीररूपेण परस्परं सम्बद्धः अस्ति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-रसदस्य कुशल-सञ्चालनेन ई-वाणिज्य-मञ्चानां प्रतिस्पर्धां बहुधा वर्धयितुं शक्यते । द्रुततरं सटीकं च वितरणसेवा उपभोक्तृसन्तुष्टिं निष्ठां च वर्धयितुं शक्नोति।ई-वाणिज्यकम्पनीनां दीर्घकालीनविकासाय एतत् महत्त्वपूर्णम् अस्ति ।

परन्तु विदेशव्यापारे पुनरुत्थानेन महत् भेदाः आगताः । अस्मिन् परिस्थितौ ई-वाणिज्य-रसद-व्यवस्था नूतनानां आव्हानानां अवसरानां च सम्मुखीभवति । एकतः विदेशव्यापार-आदेशस्य वृद्ध्या रसद-माङ्गल्याः वृद्धिः भवितुम् अर्हति, अपरतः भिन्न-भिन्न-प्रदेशेषु उद्योगेषु च विदेशीय-व्यापार-प्रदर्शनस्य भेदाः अपि रसद-नियोजनस्य, विन्यासस्य च अधिकं परिष्कृतं लचीलं च भवितुम् आवश्यकम् अस्तिजटिलविदेशव्यापारस्थितौ ई-वाणिज्यरसदस्य अनुकूलनं कथं करणीयम् इति तात्कालिकसमस्या यस्य समाधानस्य आवश्यकता वर्तते।

ई-वाणिज्य-रसदस्य बुद्धिमान् विकासः आव्हानानां सामना कर्तुं महत्त्वपूर्णं साधनम् अस्ति । बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां माध्यमेन सटीकं रसदपूर्वसूचना, बुद्धिमान् समयनिर्धारणं, कुशलवितरणं च प्राप्तुं शक्यतेएतेन रसदस्य परिचालनदक्षतायां सेवागुणवत्तायां च महती उन्नतिः भविष्यति ।

तस्मिन् एव काले सीमापारं ई-वाणिज्यस्य उदयेन ई-वाणिज्य-रसदस्य कृते अपि नूतनं विकासस्थानं प्राप्तम् अस्ति । परन्तु सीमापार-रसद-व्यवस्थायां नीतयः, नियमाः, सांस्कृतिक-अन्तराणि च इत्यादीनि अधिकानि बाधानि सन्ति, येन ई-वाणिज्य-रसद-कम्पनीभिः निरन्तरं नवीनतां कर्तुं, सफलतां च कर्तुं आवश्यकम् अस्तिएतासां समस्यानां समाधानं कृत्वा एव वयं सीमापारं ई-वाणिज्यक्षेत्रे स्थानं ग्रहीतुं शक्नुमः।

पुनः उच्छ्रितस्य परन्तु विखण्डितस्य विदेशव्यापारस्य पृष्ठभूमितः ई-वाणिज्य-रसद-कम्पनीभिः अद्यापि आपूर्तिशृङ्खलायाः उपरितः अधः च सहकार्यं सुदृढं कर्तुं आवश्यकम् अस्ति आपूर्तिकर्ताभिः, निर्मातृभिः, विक्रेतृभिः च सह निकटतया कार्यं कृत्वा कुशलं आपूर्तिशृङ्खलापारिस्थितिकीतन्त्रं निर्मातुं शक्यते।एवं एव वयं विपण्यपरिवर्तनानां आवश्यकतानां च उत्तमं प्रतिक्रियां दातुं शक्नुमः।

तदतिरिक्तं ई-वाणिज्य-रसदस्य भविष्यस्य विकासाय हरित-रसदः अपि महत्त्वपूर्णा दिशा अस्ति । पैकेजिंग् अपव्ययस्य ऊर्जायाः उपभोगस्य च न्यूनीकरणं न केवलं पर्यावरणसंरक्षणस्य आवश्यकतां पूरयति, अपितु कम्पनीयाः सामाजिकप्रतिबिम्बं सुधारयितुम् अपि साहाय्यं करोति ।अस्य स्थायिविकासस्य प्राप्त्यर्थं महत् महत्त्वम् अस्ति ।

संक्षेपेण वक्तुं शक्यते यत् वर्तमान आर्थिकवातावरणे ई-वाणिज्य-रसदस्य अनेकाः आव्हानाः अवसराः च सन्ति । केवलं निरन्तरं नवीनतां कृत्वा, सेवानां अनुकूलनं कृत्वा, सहकार्यं सुदृढं कृत्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां विशिष्टाः भवितुम् अर्हति, ई-वाणिज्यस्य, विदेशव्यापारस्य च विकासाय दृढं समर्थनं दातुं शक्नुमः |.अहं मन्ये यत् भविष्ये ई-वाणिज्य-रसद-व्यवस्था व्यापकविकास-संभावनानां आरम्भं करिष्यति |