समाचारं
समाचारं
Home> उद्योगसमाचार> ई-वाणिज्यस्य राष्ट्रिय आर्थिकलेजरस्य च अन्तर्निहितं परस्परं गूंथनं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. ई-वाणिज्यस्य उदयः उपभोगः च परिवर्तते
ई-वाणिज्यस्य तीव्रविकासेन जनानां शॉपिङ्ग् पद्धतयः उपभोगस्य आदतौ च परिवर्तनं जातम् । ऑनलाइन-शॉपिङ्ग्-सुविधायाः कारणात् उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादानाम् क्रयणं सुलभतया भवति । उपभोक्तृणां आवश्यकतानां पूर्तये ई-वाणिज्य-मञ्चाः रसद-वितरण-सेवानां अनुकूलनं निरन्तरं कुर्वन्ति, द्रुत-वितरण-उद्योगेन अपि विस्फोटकवृद्धिः आरब्धा एक्स्प्रेस् डिलिवरी कम्पनीनां मध्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति सेवायाः गुणवत्तां कार्यक्षमतां च सुधारयितुम् तेषां निवेशः वर्धितः, प्रौद्योगिकी, उपकरणानि च अद्यतनं कृतवन्तः। एतेन न केवलं द्रुतवितरण-उद्योगस्य उन्नयनं प्रवर्तते, अपितु बहूनां कार्याणां अवसराः अपि सृज्यन्ते । ई-वाणिज्य-उद्योगस्य समृद्धिः न केवलं घरेलुमागधां उत्तेजयति, अपितु सम्बन्धित-उद्योगानाम् समन्वितं विकासं प्रवर्धयति ।2. राष्ट्रीयलेखे वित्तीयराजस्वव्ययः
वर्षस्य प्रथमार्धस्य "राष्ट्रीयलेजर" देशस्य वित्तराजस्वं व्ययं च स्पष्टतया दर्शयति । करः राष्ट्रियवित्तराजस्वस्य महत्त्वपूर्णस्रोतेषु अन्यतमः अस्ति, तथा च ई-वाणिज्य-उद्योगस्य उदयेन राष्ट्रियकरस्य नूतनाः वृद्धिबिन्दवः आगताः ई-वाणिज्य-कम्पनीनां परिचालन-आयः, ई-वाणिज्य-मञ्चानां माध्यमेन व्यक्तिनां विक्रय-आयः च सर्वेषु कानूनानुसारं करः भवति, राष्ट्रिय-वित्त-राजस्वस्य योगदानं च ददाति तस्मिन् एव काले राज्यं आधारभूतसंरचनानिर्माणं, शिक्षा, चिकित्सासेवा इत्यादिषु जनानां आजीविकायाः क्षेत्रेषु निवेशं वर्धयति एव ई-वाणिज्य-उद्योगस्य विकासेन एतेषु क्षेत्रेषु देशस्य निवेशस्य दिशां तीव्रता च किञ्चित्पर्यन्तं प्रभाविता अस्ति ।3. ई-वाणिज्यस्य राष्ट्रिय-अर्थव्यवस्थायाः च मध्ये अन्तरक्रिया
ई-वाणिज्यस्य विकासस्य राष्ट्रिय-अर्थव्यवस्थायां बहुपक्षीयः प्रभावः भवति । एकतः ई-वाणिज्यम् अपस्ट्रीम-डाउनस्ट्रीम-उद्योगानाम् विकासं चालयति, आर्थिकवृद्धिं रोजगारं च प्रवर्धयति । अपरपक्षे ई-वाणिज्य-उद्योगे तीव्र-प्रतिस्पर्धायाः कारणेन अपि केचन पारम्परिकाः कम्पनीः परिवर्तनस्य दबावस्य सामनां कृतवन्तः । देशस्य आर्थिकनीतयः वित्तीयनिवेशः च ई-वाणिज्य-उद्योगस्य विकासे मार्गदर्शकं सहायकं च भूमिकां निर्वहति । यथा, ई-वाणिज्यक्षेत्रे देशस्य प्राधान्यकरनीतिभिः ई-वाणिज्यकम्पनीनां नवीनतां विकासाय च प्रोत्साहनं प्राप्तम्, रसदसंरचनायां निवेशः ई-वाणिज्यस्य द्रुतवितरणस्य वितरणस्य स्थितिं सुधरितवान् एषः परस्परप्रभावः ई-वाणिज्य-उद्योगं राष्ट्रिय-अर्थव्यवस्थायाः निकटतया सम्बद्धं करोति, एकत्र विकासं च करोति ।4. भविष्यस्य सम्भावनाः आव्हानानि च
भविष्यं दृष्ट्वा ई-वाणिज्य-उद्योगः निरन्तरं वृद्धिं धारयिष्यति इति अपेक्षा अस्ति, परन्तु तस्य सम्मुखे बहवः आव्हानाः अपि सन्ति । यथा यथा विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा ई-वाणिज्यकम्पनीभिः सेवागुणवत्तां उपयोक्तृअनुभवं च निरन्तरं नवीनतां कर्तुं सुधारयितुं च आवश्यकता वर्तते। तस्मिन् एव काले ई-वाणिज्य-उद्योगस्य तीव्र-विकासेन काश्चन समस्याः अपि आगताः, यथा आँकडा-सुरक्षा, उपभोक्तृ-अधिकार-रक्षणम् च । ई-वाणिज्य-उद्योगस्य स्वस्थविकासः सुनिश्चित्य राज्येन पर्यवेक्षणं सुदृढं कर्तुं प्रासंगिककानूनविनियमानाञ्च सुधारः करणीयः। राष्ट्रीय अर्थव्यवस्थायाः कृते उच्चगुणवत्तायुक्तविकासः कथं प्राप्तव्यः, ई-वाणिज्यादिभिः उदयमानैः उद्योगैः चालितस्य राजकोषीयराजस्वव्ययसंरचनायाः अनुकूलनं च महत्त्वपूर्णः विषयः अस्ति संक्षेपेण, वर्षस्य प्रथमार्धे ई-वाणिज्य-उद्योगस्य "राष्ट्रीयलेजरस्य" च विकासः स्वतन्त्रः प्रतीयते, परन्तु वस्तुतः ते परस्परं सम्बद्धाः सन्ति, संयुक्तरूपेण च राष्ट्रिय-अर्थव्यवस्थायाः विकासं सामाजिक-प्रगतिं च प्रभावितयन्ति