समाचारं
समाचारं
Home> उद्योग समाचार> Ningbo’s Economic Rise and Coordinated Development of Emerging Industries
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकसंरचनायाः अनुकूलनं एव कुञ्जी अस्ति
निङ्गबो औद्योगिक उन्नयनं प्रति केन्द्रितः अस्ति, उच्चस्तरीयविनिर्माणस्य उदयमानानाम् उद्योगानां च विकासं करोति, अर्थव्यवस्थायाः प्रतिस्पर्धां च वर्धयति । विनिर्माणक्षेत्रे बुद्धिमान् निर्माणं, नवीनशक्तिः इत्यादिषु क्षेत्रेषु निवेशः वर्धितः, येन पारम्परिक-उद्योगानाम् परिवर्तनं, उन्नयनं च प्रवर्धितम्नीतिसमर्थनं अनुरक्षणविकासम्
निवेशं आकर्षयितुं उद्यमविकासस्य समर्थनाय च सर्वकारेण प्राधान्यनीतीनां श्रृङ्खला प्रवर्तिता अस्ति । तत्सह आधारभूतसंरचनानिर्माणस्य सुदृढीकरणेन परिवहनस्य, रसदस्य इत्यादीनां परिस्थितीनां सुधारणेन आर्थिकवृद्ध्यर्थं उत्तमं वातावरणं निर्मितम् अस्तिई-वाणिज्य द्रुतवितरण उद्योगात् सहायता
ई-वाणिज्यस्य तीव्रविकासेन द्रुतवितरण-उद्योगस्य समृद्धिः अभवत् । कुशलः द्रुतरसदव्यवस्था न केवलं मालस्य परिसञ्चरणं प्रवर्धयति, अपितु उद्यमानाम् परिचालनव्ययस्य न्यूनीकरणं करोति । ई-वाणिज्यस्य द्रुतवितरणस्य विकासः निङ्गबो-नगरस्य वस्तुव्यापारस्य कृते अधिकं सुलभं मार्गं प्रदाति । एतेन निङ्गबो-विशेष-उत्पादाः देशस्य सर्वेषु भागेषु शीघ्रं, अन्तर्राष्ट्रीय-विपण्यं प्रति अपि वितरितुं शक्यन्ते । तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरणेन अपि अनेकानि सम्बद्धानि कम्पनयः निवसितुं आकर्षिताः, येन औद्योगिक-समुच्चय-प्रभावः निर्मितः ।प्रतिभा रणनीति नवीनतां चालयति
निङ्गबो सक्रियरूपेण विविधप्रकारस्य प्रतिभानां परिचयं संवर्धयति च, आर्थिकविकासाय बौद्धिकसमर्थनं प्रदाति । उच्चगुणवत्तायुक्तः प्रतिभादलः प्रौद्योगिकी-नवीनीकरणे उद्यमप्रबन्धने च महत्त्वपूर्णां भूमिकां निर्वहति, येन निरन्तर-आर्थिक-वृद्धिः प्रवर्तते ।भविष्यस्य दृष्टिकोणम्
चरणबद्धफलप्राप्तेः आधारेण निङ्गबो-संस्था स्वस्य लाभं निरन्तरं निर्वाहयितुम्, परितः नगरैः सह सहकार्यं सुदृढं कर्तुं, साधारणविकासं च प्राप्नुयात् आर्थिकसंरचनायाः निरन्तरं अनुकूलनं, उद्योगानां अतिरिक्तमूल्यं वर्धयितुं, अर्थव्यवस्थां उच्चगुणवत्तां प्रति गन्तुं प्रवर्धयितुं च। अहं मन्ये यत् सर्वेषां पक्षानां संयुक्तप्रयत्नेन निङ्गबो-नगरस्य अर्थव्यवस्था अधिक-तेजस्वी-भविष्यस्य आरम्भं करिष्यति |