सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> हाङ्गकाङ्ग-माध्यमानां दृष्ट्या चीनस्य प्रौद्योगिकी-स्वतन्त्रता वैश्विक-प्रौद्योगिकी-उतार-चढावः च

हाङ्गकाङ्ग-माध्यमानां दृष्ट्या चीनस्य प्रौद्योगिकी-स्वतन्त्रता वैश्विक-प्रौद्योगिकी-उतार-चढावः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैज्ञानिकप्रौद्योगिकीस्वतन्त्रतायां चीनदेशस्य उपलब्धयः आकस्मिकाः न सन्ति । वर्षेषु वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य कृते सर्वकारस्य प्रबलसमर्थनेन वैज्ञानिकसंशोधनस्य निवेशस्य निरन्तरं वृद्धिः अभवत् उत्कृष्टानां वैज्ञानिकसंशोधनप्रतिभानां बहूनां संख्या विविधक्षेत्रेषु समर्पिता भवति, तान्त्रिकसमस्यां च निरन्तरं दूरं कुर्वन्ति । तस्मिन् एव काले उद्यमाः नवीनतायां सक्रियरूपेण भागं गृह्णन्ति, प्रौद्योगिकीसंशोधनं विकासं च अनुप्रयोगं च केन्द्रीभवन्ति, वैज्ञानिकप्रौद्योगिकीसाधनानां परिवर्तनं च प्रवर्धयन्ति

माइक्रोसॉफ्ट इत्यादीनां अन्तर्राष्ट्रीयप्रौद्योगिकीविशालकायानां विच्छेदेन वैश्विकप्रौद्योगिकी-उद्योगस्य कृते अलार्मः ध्वनितम् अस्ति। एतेन एकस्मिन् प्रौद्योगिकीव्यवस्थायां अतिनिर्भरतायाः जोखिमाः द्रष्टुं शक्यन्ते । वैज्ञानिक-प्रौद्योगिकी-विकासस्य प्रक्रियायां चीन-देशः विविधीकरणे स्वतन्त्र-नवीनीकरणे च केन्द्रितः अस्ति, तथैव संकटानाम् अपि परिहारं कृतवान्

अद्यतनस्य अङ्कीययुगे साइबरसुरक्षा महत्त्वपूर्णा अस्ति । चीनदेशः जालसुरक्षायाः महत्त्वं ददाति, तकनीकीसंरक्षणं कानूनीविनियमं च निरन्तरं सुदृढं करोति । एतेन न केवलं घरेलुसूचनासम्पत्त्याः रक्षणं भवति, अपितु वैश्विकजालसुरक्षायाः कृते उपयोगी अनुभवः अपि प्राप्यते ।

मेघसेवानां विकासः प्रौद्योगिकीप्रगतेः प्रवर्धनार्थं महत्त्वपूर्णं बलं जातम् अस्ति । चीनदेशः क्लाउड् सेवाक्षेत्रस्य सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति, सेवायाः गुणवत्तां सुरक्षां च निरन्तरं सुधारयति, जीवनस्य सर्वेभ्यः वर्गेभ्यः च दृढं समर्थनं प्रदाति

चीनस्य विज्ञानस्य प्रौद्योगिक्याः च स्वतन्त्रविकासेन व्यक्तिषु अपि गहनः प्रभावः अभवत् । जनाः अधिकसुलभं कुशलं च प्रौद्योगिकीसेवाम् आनन्दितवन्तः, तेषां जीवनस्य गुणवत्तायां च महती उन्नतिः अभवत् ।

संक्षेपेण, हाङ्गकाङ्ग-माध्यम-रिपोर्ट्-पत्रैः चीन-देशस्य प्रौद्योगिकी-स्वतन्त्रतायाः महत्त्वस्य, व्यापक-संभावनानां च स्पष्टतया अवगमनं जातम्, अपि च प्रौद्योगिकी-नवीनीकरणस्य मार्गे अग्रे गन्तुं प्रेरणा अपि प्राप्ता |.