समाचारं
समाचारं
गृह> उद्योगसमाचारः> ई-वाणिज्यस्य द्रुतवितरणम् : अमेरिकनप्रौद्योगिकीमार्गः चीनस्य च पसन्दः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणस्य विकासः कुशलरसदव्यवस्थायाः अविभाज्यः अस्ति । अन्तिमेषु वर्षेषु ई-वाणिज्यविपण्यस्य निरन्तरविस्तारेण उपभोक्तृणां द्रुतवितरणवेगस्य सेवागुणवत्तायाश्च अधिकाधिकाः आवश्यकताः सन्ति एतासां आवश्यकतानां पूर्तये एक्स्प्रेस् डिलिवरी कम्पनीभिः स्वस्य परिचालनदक्षतां सेवास्तरं च सुधारयितुम् निवेशः वर्धितः अस्ति । यथा, द्रुतवितरणस्य गतिं सटीकता च सुधारयितुम् बुद्धिमान् क्रमाङ्कनप्रणाल्याः अनुकूलितवितरणमार्गाः च स्वीक्रियन्ते ।
परन्तु अमेरिकादेशस्य तुलने चीनस्य ई-वाणिज्यस्य द्रुतवितरणस्य प्रौद्योगिकीप्रयोगे अद्यापि किञ्चित् अन्तरं वर्तते । अमेरिकादेशे रसदक्षेत्रे कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगः तुल्यकालिकरूपेण परिपक्वः अस्ति तथा च स्वचालितगोदामप्रबन्धनं, बुद्धिमान् वितरणम् इत्यादीनां साक्षात्कारं कर्तुं शक्नोति। यद्यपि चीनदेशेन ई-वाणिज्यस्य द्रुतवितरणस्य क्षेत्रे उल्लेखनीयाः उपलब्धयः प्राप्ताः तथापि प्रौद्योगिकी-नवीनीकरणे अद्यापि तस्य निरन्तर-प्रयत्नानाम् आवश्यकता वर्तते ।
चीनदेशः प्रौद्योगिकीमार्गाणां चयनं कर्तुं अमेरिकादेशस्य अन्धं अनुसरणं कर्तुं न शक्नोति। चीनदेशस्य अद्वितीयाः राष्ट्रियस्थितयः, विपण्यमागधाः च सन्ति, तस्य स्वस्य वास्तविकपरिस्थित्याधारितं विकासमार्गं अन्वेष्टुं आवश्यकम् । यथा, ग्रामीण-ई-वाणिज्य-एक्सप्रेस्-वितरण-विपण्ये भौगोलिक-वातावरणस्य, आधारभूत-संरचना-सीमानां च कारणात् अमेरिकन-प्रतिरूपस्य पूर्णतया प्रतिलिपिः कर्तुं न शक्यते, तस्य स्थाने, तस्य स्थानीय-स्थितीनां अनुकूलतां प्राप्तुं, अद्वितीय-रसद-सेवानां विकासाय च आवश्यकता वर्तते
तत्सह चीनदेशेन प्रौद्योगिकीसंशोधनविकासः प्रतिभाप्रशिक्षणं च सुदृढं कर्तव्यम्। कृत्रिमबुद्धिः तथा च बृहत् आँकडा इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां अनुसन्धानं विकासं च निवेशं वर्धयन्तु, अभिनवक्षमताभिः व्यावहारिकअनुभवैः च व्यावसायिकानां समूहस्य संवर्धनं कुर्वन्तु, ई-वाणिज्यस्य द्रुतवितरणस्य विकासाय च सशक्तं तकनीकीसमर्थनं प्रतिभायाः गारण्टीं च प्रदातुं शक्नुवन्ति।
तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणस्य विकासे नीतिवातावरणस्य अपि महत्त्वपूर्णा भूमिका भवति । सर्वकारेण प्रासंगिकनीतयः निर्मातव्याः, उद्यमनवाचारं प्रोत्साहयितुं, उद्योगस्य पर्यवेक्षणं सुदृढं कर्तुं, बाजारव्यवस्थायाः मानकीकरणं करणीयम्, ई-वाणिज्य-एक्सप्रेस्-वितरणस्य स्वस्थविकासाय च उत्तमं नीतिवातावरणं निर्मातव्यम् |.
संक्षेपेण चीनदेशः ई-वाणिज्यस्य द्रुतवितरणक्षेत्रे स्वस्य वास्तविकतायाः आधारेण अमेरिकादेशस्य उन्नत-अनुभवात् शिक्षितुं, चीनीय-लक्षणैः सह विकास-मार्गं अन्वेष्टुम्, ई- वाणिज्यः वितरण-उद्योगं व्यञ्जयति, आर्थिकवृद्धौ सामाजिकप्रगतौ च अधिकं योगदानं ददाति ।