समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनदेशे ई-वाणिज्यस्य द्रुतवितरणस्य परस्परं संयोजनं कृत्रिमबुद्धेः विकासः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे दक्षतायाः सटीकतायाश्च अनुसरणं कृत्वा विविध-प्रौद्योगिकीनां अनुप्रयोगं नवीनतां च प्रवर्धितम् अस्ति । बुद्धिमान् गोदामप्रबन्धनात् आरभ्य रसदमार्गस्य अनुकूलनपर्यन्तं, स्वचालितक्रमणप्रणालीतः अन्तिममाइलवितरणसमाधानपर्यन्तं प्रत्येकं कडिः प्रौद्योगिक्याः समर्थनात् अविभाज्यः अस्ति तेषु कृत्रिमबुद्धिप्रौद्योगिक्याः एकीकरणेन, यथा माङ्गल्याः पूर्वानुमानाय, इन्वेण्ट्रीप्रबन्धनस्य अनुकूलनार्थं च यन्त्रशिक्षण-एल्गोरिदम्, संकुलानाम् स्वचालितपरिचयस्य वर्गीकरणस्य च कृते सङ्गणकदृष्टिः, ग्राहकसेवायाः संचारस्य च प्राकृतिकभाषाप्रक्रियाकरणेन ई-वाणिज्य-एक्सप्रेस्-इत्यस्य महती उन्नतिः अभवत् वितरणं परिचालनदक्षता तथा सेवागुणवत्ता।
चीनस्य कृत्रिमबुद्धेः विकासमार्गे वयं केवलं "चिप्स्", अल्गोरिदम् च अवलम्बितुं न शक्नुमः । चेन् रुन्शेङ्ग इत्यादयः शिक्षाविदः विशेषज्ञाः च विश्वकृत्रिमबुद्धिसम्मेलने बोधितवन्तः यत् चीनस्य एआइ-विकासाय मूलभूतसंशोधनं, प्रतिभाप्रशिक्षणं, अभिनव-अनुप्रयोग-परिदृश्यानां विकासं च केन्द्रीक्रियितुं आवश्यकम् अस्ति अस्य अर्थः अस्ति यत् अस्माभिः कृत्रिमबुद्धेः क्षेत्रे अस्माकं देशस्य मूलप्रतिस्पर्धायाः मौलिकरूपेण सुधारः करणीयः, न केवलं हार्डवेयर-एल्गोरिदम्-सञ्चयः, अपितु समग्र-पारिस्थितिकीतन्त्रस्य निर्माणं, नवीनता-क्षमतायाः संवर्धनं च |.
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते कृत्रिम-बुद्धेः विकासेन नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । एकतः उन्नतकृत्रिमबुद्धिप्रौद्योगिकी ई-वाणिज्यस्य द्रुतवितरणस्य कार्यक्षमतां सेवास्तरं च अधिकं सुधारयितुम्, व्ययस्य न्यूनीकरणं, विपण्यप्रतिस्पर्धां च वर्धयितुं शक्नोति यथा, बृहत् आँकडा विश्लेषणस्य यन्त्रशिक्षणस्य एल्गोरिदम् इत्यस्य माध्यमेन विपण्यमागधा अधिकसटीकरूपेण पूर्वानुमानं कर्तुं शक्यते, सूचीनिर्माणं पूर्वमेव कर्तुं शक्यते, सूचीपश्चात्तापः अथवा अभावः परिहर्तुं शक्यते तस्मिन् एव काले बुद्धिमान् मार्गनियोजनं समयनिर्धारणप्रणाली च वितरणमार्गान् अनुकूलितुं, परिवहनसमयं व्ययञ्च न्यूनीकर्तुं, वितरणस्य समयसापेक्षतायां सटीकतायां च सुधारं कर्तुं शक्नोति
अपरपक्षे ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि कृत्रिमबुद्ध्या आनितानां केषाञ्चन समस्यानां सामनां कुर्वन् अस्ति । यथा यथा यथा स्वचालनस्य प्रमाणं वर्धते तथा तथा केचन कार्याणि न्यूनीकर्तुं शक्यन्ते, कर्मचारिणां स्थानान्तरणं पुनर्प्रशिक्षणं च प्रति ध्यानं दातव्यम् तदतिरिक्तं दत्तांशसुरक्षा, गोपनीयतासंरक्षणं च महत्त्वपूर्णानि आव्हानानि सन्ति । ई-कॉमर्स एक्सप्रेस् डिलिवरी इत्यत्र उपयोक्तृव्यक्तिगतसूचनाः लेनदेनदत्तांशः च बृहत् परिमाणं भवति
अधिकस्थूलदृष्ट्या ई-वाणिज्यस्य द्रुतवितरणस्य कृत्रिमबुद्धेः च संयोजनं मम देशस्य आर्थिकसामाजिकविकासस्य प्रवृत्तिं प्रतिबिम्बयति। अङ्कीकरणस्य बुद्धिमत्तायाश्च तरङ्गस्य अन्तर्गतं विभिन्नाः उद्योगाः परिवर्तनं उन्नयनं च प्राप्तुं, उत्पादनदक्षतां सेवागुणवत्तां च सुधारयितुम्, विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतां प्राप्तुं नूतनानां प्रौद्योगिकीनां उपयोगस्य सक्रियरूपेण अन्वेषणं कुर्वन्ति एतत् न केवलं उद्यमानाम् विकासाय महत्त्वपूर्णं, अपितु सम्पूर्णस्य देशस्य आर्थिकसंरचनात्मकसमायोजनाय, नवीनविकासाय च महत् महत्त्वम् अस्ति
व्यक्तिनां कृते ई-वाणिज्यस्य द्रुतवितरणस्य, कृत्रिमबुद्धेः च विकासेन अपि बहवः प्रभावाः अभवन् । ई-वाणिज्यस्य द्रुतवितरणक्षेत्रे बुद्धिमान् वितरणसेवाः शॉपिङ्गं अधिकं सुलभं कुर्वन्ति तथा च उपभोक्तारः स्वस्य प्रियं उत्पादं शीघ्रं प्राप्तुं शक्नुवन्ति। तस्मिन् एव काले उद्योगे बुद्धिमान् परिवर्तनानां अनुकूलतायै प्रासंगिकव्यावसायिकानां स्वकौशलं ज्ञानं च निरन्तरं सुधारयितुम् आवश्यकता वर्तते। कृत्रिमबुद्धेः सन्दर्भे सर्वेषां नूतनानां प्रौद्योगिकीनां विकासे ध्यानं दातव्यं तथा च भविष्यस्य आव्हानानां अवसरानां च उत्तमतया सामना कर्तुं स्वस्य डिजिटलसाक्षरतायां नवीनताक्षमतायां च सुधारः करणीयः।
संक्षेपेण चीनदेशे ई-वाणिज्यस्य द्रुतवितरणं कृत्रिमबुद्धेः विकासः च परस्परं सम्बद्धाः सन्ति, परस्परं प्रभावयन्ति च । अस्माभिः एतस्य सम्बन्धस्य पूर्णतया साक्षात्कारः करणीयः, द्वयोः समन्वितविकासस्य सक्रियरूपेण प्रचारः करणीयः, आर्थिकसामाजिकप्रगतेः अधिकं योगदानं च दातव्यम् |