सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ई-वाणिज्यस्य द्रुतवितरणस्य अद्भुतं परस्परं संयोजनं चीनस्य कृत्रिमबुद्धिआविष्कारस्य पेटन्ट् च

ई-वाणिज्यस्य द्रुतवितरणस्य अद्भुतं परस्परं संयोजनं चीनस्य कृत्रिमबुद्धिआविष्कारस्य पेटन्ट् च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य तीव्र-अङ्कीय-विकासस्य युगे ई-वाणिज्य-उद्योगः प्रफुल्लितः अस्ति, ई-वाणिज्य-द्रुत-वितरणं च जनानां जीवनस्य अनिवार्यः भागः अभवत् तस्मिन् एव काले चीनस्य कृत्रिमबुद्धिक्षेत्रे आविष्कारस्य पेटन्टस्य प्रभावी संख्या वैश्विकदरात् १.४ गुणा वर्धिता अस्ति एषा विलक्षणः उपलब्धिः कोऽपि दुर्घटना नास्ति

ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासः उन्नतप्रौद्योगिक्याः समर्थनात् पृथक् कर्तुं न शक्यते। यथा, रसदमार्गस्य अनुकूलनं, पार्सल-क्रमणस्य स्वचालनं च सर्वं कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगात् अविभाज्यम् अस्ति कृत्रिमबुद्धिआविष्कारपेटन्टेषु चीनस्य उत्कृष्टप्रदर्शनेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगाय सशक्तं तकनीकी-प्रेरणं प्रदत्तम् अस्ति ।

रसदमार्गस्य अनुकूलनं उदाहरणरूपेण गृहीत्वा कृत्रिमबुद्धि-एल्गोरिदम् उत्तमवितरणमार्गस्य सटीकगणनां कर्तुं शक्नोति तथा च परिवहनसमयस्य व्ययस्य च न्यूनीकरणं कर्तुं शक्नोति एतेन न केवलं ई-वाणिज्यस्य द्रुतवितरणस्य सेवागुणवत्तायां सुधारः भवति, अपितु उपभोक्तृसन्तुष्टिः अपि सुधरति ।अस्य अनुच्छेदस्य सारांशः : रसदमार्गस्य अनुकूलनं कृत्रिमबुद्धेः साहाय्येन ई-वाणिज्यस्य द्रुतवितरणस्य महत्त्वपूर्णः अनुप्रयोगः अस्ति, यत् अनेके लाभं जनयति

पार्सल-क्रमणस्य स्वचालनम् अपि ई-वाणिज्य-एक्सप्रेस्-वितरणस्य प्रमुखः कडिः अस्ति । कृत्रिमबुद्धेः प्रतिबिम्बपरिचयस्य यन्त्रशिक्षणप्रौद्योगिक्याः च उपयोगेन कुशलक्रमणं प्राप्तुं पार्सलसूचनाः शीघ्रं सटीकतया च चिह्नितुं शक्यन्ते एतेन कार्यदक्षतायां महती उन्नतिः भवति, श्रमव्ययस्य न्यूनता च भवति ।सारांशः - संकुलक्रमणस्वचालनं कार्यक्षमतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च कृत्रिमबुद्धेः उपरि निर्भरं भवति ।

कृत्रिमबुद्धिआविष्कारपेटन्टेषु चीनस्य उपलब्धिभिः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगशृङ्खलायाः उन्नयनम् अपि प्रवर्धितम् अस्ति । गोदामप्रबन्धनात् वितरणसेवापर्यन्तं प्रत्येकं लिङ्कं बुद्धिमान् स्वचालितं च कृतम् अस्ति । एतेन न केवलं सम्पूर्णस्य उद्योगस्य प्रतिस्पर्धा वर्धते, अपितु चीनस्य ई-वाणिज्यस्य एक्स्प्रेस्-वितरण-उद्योगस्य वैश्विक-विपण्ये स्थितिः अपि प्रवर्धते |.सारांशः - पेटन्टपरिणामाः ई-वाणिज्य-एक्सप्रेस्-उद्योगशृङ्खलायाः उन्नयनं प्रवर्धयन्ति, प्रतिस्पर्धां च वर्धयन्ति ।

परन्तु ई-वाणिज्य-एक्सप्रेस्-वितरणस्य, कृत्रिम-बुद्धि-आविष्कार-पेटन्टस्य च मध्ये परस्परं प्रचारस्य प्रक्रियायां तेषां सामना केषाञ्चन आव्हानानां सामना अपि भवति । यथा, प्रौद्योगिक्याः द्रुतगतिना उन्नयनेन उद्यमानाम् अनुसन्धानविकासयोः निरन्तरं निवेशः आवश्यकः भवति तथा च आँकडासुरक्षायाः गोपनीयतासंरक्षणस्य च विषयाः अपि अधिकाधिकं प्रमुखाः भवन्ति

एतासां आव्हानानां सामना कर्तुं कम्पनीभिः वैज्ञानिकसंशोधनसंस्थाभिः सह सहकार्यं सुदृढं कर्तुं आवश्यकं यत् तेन संयुक्तरूपेण तकनीकीसमस्याः दूरीकर्तुं शक्यन्ते। तस्मिन् एव काले सर्वकारेण बौद्धिकसम्पत्त्याः संरक्षणं सुदृढं कर्तव्यं, प्रासंगिककानूनविनियमानाम् उन्नयनं, निगमनवाचारस्य उत्तमं वातावरणं च प्रदातव्यम्।सारांशः - सम्मुखीभूतानि आव्हानानि सूचयन्तु समाधानं च प्रस्तावयन्तु।

संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरणस्य चीनस्य कृत्रिम-बुद्धि-आविष्कार-पेटन्टस्य च संयोजनेन उद्योगस्य विकासाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति अस्माभिः एतस्य प्रवृत्तेः पूर्णतया उपयोगः करणीयः यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासं अधिकबुद्धिमान् कुशलतया च प्रवर्धनीया |.सारांशः - सारांशः द्वयोः संयोजनस्य महत्त्वं भविष्यविकासदिशा च बोधयति।