समाचारं
समाचारं
Home> Industry News> पेरिस ओलम्पिकस्य चीनीयतत्त्वानां ई-वाणिज्यरसदस्य च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकवाणिज्यस्य महत्त्वपूर्णसमर्थनरूपेण ई-वाणिज्यरसदस्य विकासेन न केवलं शॉपिङ्गस्य मार्गः परिवर्तितः, अपितु अर्थव्यवस्थायां समाजे च गहनः प्रभावः अभवत् सर्वप्रथमं ई-वाणिज्यरसदस्य कुशलसञ्चालनेन उपभोक्तृभ्यः शीघ्रमेव मालस्य वितरणं भवति, येन शॉपिङ्गस्य सुविधायां सन्तुष्टौ च महती उन्नतिः भवति एतेन कुशलवितरणप्रतिरूपेण उपभोगवृद्धिः आर्थिकविकासः च किञ्चित्पर्यन्तं प्रवर्धितः अस्ति ।
पेरिस् ओलम्पिकक्रीडायां चीनदेशात् १५,००० साझाविद्युत्सहायकसाइकिलानां प्रादुर्भावेन न केवलं सायकलनिर्माणक्षेत्रे चीनस्य तकनीकीशक्तिः प्रदर्शिता, अपितु वैश्विकविपण्ये चीनस्य निर्माणोद्योगस्य प्रतिस्पर्धात्मकतां अपि प्रतिबिम्बितम् एतेषां द्विचक्रिकाणां उत्पादनं परिवहनं च ई-वाणिज्यरसदस्य सञ्चितस्य अनुभवस्य प्रौद्योगिक्याः च अविभाज्यम् अस्ति ।
उत्पादनस्य दृष्ट्या ई-वाणिज्यरसदस्य सटीकं आपूर्तिशृङ्खलाप्रबन्धनप्रतिरूपं सायकलनिर्मातृभ्यः सटीकं विपण्यमाङ्गसूचना प्रदाति, येन उत्पादनं बाजारमागधां अधिकसटीकरूपेण पूर्तयितुं सक्षमं करोति तथा च सूचीपश्चात्तापं संसाधनव्ययञ्च न्यूनीकरोति तस्मिन् एव काले ई-वाणिज्यरसदद्वारा स्थापितं विशालं परिवहनजालं द्विचक्रिकयानयानस्य कृते कुशलं सुलभं च मार्गं प्रदाति ।
तदतिरिक्तं ई-वाणिज्य-रसद-संस्थायाः वकालतम् कृता हरित-पर्यावरण-संरक्षण-अवधारणा पेरिस्-ओलम्पिक-क्रीडायाः सायकल-क्रीडायाः आयोजने अपि प्रतिबिम्बिता अस्ति विद्युत्-सहायक-साइकिलस्य उपयोगेन न केवलं पारम्परिक-ऊर्जा-स्रोतानां उपरि निर्भरतां न्यूनीकरोति, अपितु पर्यावरण-प्रदूषणं न्यूनीकरोति, यत् अद्यतन-समाजस्य स्थायि-विकास-अनुसन्धानेन सह सङ्गतम् अस्ति
ई-वाणिज्यरसदस्य विकासप्रक्रियायां डिजिटलप्रौद्योगिक्याः अनुप्रयोगः प्रमुखा भूमिकां निर्वहति । बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां माध्यमेन ई-वाणिज्यरसदकम्पनयः रसदसूचनायाः वास्तविकसमयनिरीक्षणं सटीकं भविष्यवाणीं च साकारं कर्तुं शक्नुवन्ति, रसदमार्गान् वितरणयोजनान् च अनुकूलितुं शक्नुवन्ति, रसददक्षतां सेवागुणवत्तां च सुधारयितुं शक्नुवन्ति पेरिस-ओलम्पिकस्य सायकल-क्रीडा-कार्यक्रमेषु एतासां डिजिटल-प्रौद्योगिकीनां उपयोगेन एथलीट्-प्रशिक्षण-प्रतियोगितानां आँकडानां विश्लेषणं कृत्वा प्रशिक्षण-प्रभावेषु, प्रतियोगिता-परिणामेषु च सुधारः कर्तुं शक्यते
संक्षेपेण वक्तुं शक्यते यत् पेरिस-ओलम्पिक-क्रीडायां ई-वाणिज्य-रसदस्य चीनीय-साइकिल-तत्त्वानां च परस्परं किमपि सम्बन्धः नास्ति इति भासते, परन्तु वस्तुतः तेषां निकटतया सम्बन्धः अस्ति ते मिलित्वा चीनस्य विकासस्य उपलब्धीनां निर्माणं, रसदं परिवहनं च, प्रौद्योगिकी-अनुप्रयोगं च प्रदर्शयन्ति, वैश्विक-अर्थव्यवस्थायाः समाजस्य च उन्नतौ योगदानं च दत्तवन्तः