समाचारं
समाचारं
Home> Industry News> सिलिकन वैली इत्यस्य अपस्टारट् पृष्ठतः अवशिष्टाः सन्ति तथा च बेले इत्यस्य व्यापारविन्यासः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिलिकन-उपत्यका प्रौद्योगिकी-नवीनीकरणे सर्वदा अग्रणीस्थानं वर्तते, परन्तु उत्थान-स्थाः पृष्ठतः पतिताः इति कोऽपि दुर्घटना नास्ति । नवीनतायाः अत्यधिकं अनुसरणं, विपण्यमाङ्गस्य उपेक्षायाः च कारणेन, अथवा तीव्रप्रतिस्पर्धायां मूलप्रतिस्पर्धां निर्वाहयितुम् असफलतायाः कारणेन वा भवितुम् अर्हति चीनदेशे ऑलबर्ड्स् इत्यस्य प्रबन्धनाधिकारं बेले इन्टरनेशनल् इत्यस्य ग्रहणं उदयमानक्षेत्रेषु पारम्परिक उद्यमानाम् सक्रियविन्यासं रणनीतिकदृष्टिं च प्रदर्शयति।
विपण्यवातावरणस्य दृष्ट्या उपभोक्तृमागधायां निरन्तरं परिवर्तनेन उद्यमानाम् अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । सिलिकन-उपत्यकायां उद्यमिनः एतान् परिवर्तनान् समये गृहीतुं न शक्नुवन्ति, यस्य परिणामेण उत्पादाः सेवाः वा विपण्य-सम्पर्कात् बहिः सन्ति पारम्परिक-उद्योगेषु वर्षाणां अनुभवेन संसाधनसञ्चयेन च बेले इन्टरनेशनल् मार्केट-परिवर्तनस्य अनुकूलतां प्राप्तुं बुद्धिमान् रणनीतिकनिर्णयान् कर्तुं च शक्नोति
उद्यमस्य विकासः सम्यक् रणनीतिकनियोजनात् अविभाज्यः भवति । सिलिकन-उपत्यकायां उद्यमिनः उद्यमशीलतायाः प्रारम्भिकपदेषु स्वस्य अद्वितीय-प्रौद्योगिकीभिः विचारैः वा निश्चित-सफलतां प्राप्तवन्तः स्यात्, परन्तु यथा यथा विपण्यस्य विकासः भवति तथा तथा यदि ते समये एव स्व-रणनीतिं समायोजयितुं असफलाः भवन्ति तर्हि तेषां निराकरणं सुलभतया कर्तुं शक्यते |. यदा बेले इन्टरनेशनल् चीनदेशे आल्बर्ड्स् इत्यस्य प्रबन्धनाधिकारं स्वीकृतवान् तदा तया पर्याप्तं विपण्यसंशोधनं जोखिममूल्यांकनं च कृतम्, स्वस्य विकासस्य अनुरूपं रणनीतिं च निर्मितं स्यात्
तदतिरिक्तं कम्पनीयाः सफलतां असफलतां वा प्रभावितं कुर्वन्तं प्रमुखकारकेषु दलप्रबन्धनम् अपि अन्यतमम् अस्ति । सिलिकन वैली इत्यस्य अपस्टारट्-दलेषु विकासप्रक्रियायाः समये दुर्बलसञ्चारः निर्णयदोषाः इत्यादीनि समस्याः भवितुम् अर्हन्ति, येन कम्पनीयाः परिचालनदक्षतां विकासदिशा च प्रभाविता भवति परिपक्वकम्पनीरूपेण बेले इन्टरनेशनल् इत्यस्य दलप्रबन्धने समृद्धः अनुभवः, सम्पूर्णाः प्रणाल्याः च सन्ति ।
व्यापारजगति परिवर्तनं नित्यं विषयः अस्ति । सिलिकन-उपत्यकायां, बेले-नवीन-विन्यासे च उभौ अपि अस्मान् स्मारयन्ति यत् अस्माभिः निरन्तरं परिवर्तनस्य अनुकूलनं करणीयम्, तीव्र-बाजार-अन्तर्दृष्टिः, नवीन-भावना च निर्वाहनीया, येन भयंकर-प्रतियोगितायां अजेयः भवितुं शक्नुमः |.
समग्रतया एते व्यापारिककार्यक्रमाः अस्मान् बहुमूल्यं पाठं प्रदास्यन्ति ये अस्माकं गहनचिन्तनस्य शिक्षणस्य च योग्याः सन्ति।