समाचारं
समाचारं
Home> Industry News> चीनस्य प्रदर्शन-उद्योगस्य उदयः उपभोग-प्रकारेषु परिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रदर्शनप्रौद्योगिक्याः उन्नतिः स्मार्टफोनानां प्रदर्शनप्रभावेषु बहु सुधारं कृतवान् । उच्चपरिभाषा, उच्चताजगीदरः, उत्तमं वर्णप्रजननं च उपयोक्तृभ्यः उत्तमं दृश्यानुभवं आनयति । एतेन प्रौद्योगिकी नवीनतायाः कारणेन स्मार्टफोनस्य उन्नयनं प्रवर्धितम् अस्ति तथा च उपभोक्तृभ्यः मोबाईलफोनस्य गुणवत्तायाः कार्यक्षमतायाः च उच्चतराः आवश्यकताः भवितुं प्रेरिताः।
उपभोगस्य स्वरूपस्य दृष्ट्या ऑनलाइन-शॉपिङ्गस्य लोकप्रियतायाः कारणात् ई-वाणिज्य-मञ्चाः उपभोक्तृणां कृते मोबाईल-फोन-आदि-इलेक्ट्रॉनिक-उत्पादानाम् क्रयणार्थं महत्त्वपूर्णं मार्गं जातम् उपभोक्तारः केवलं अफलाइन-भौतिक-भण्डारस्य उपरि न अवलम्बन्ते, अपितु ई-वाणिज्य-मञ्चानां माध्यमेन मोबाईल-फोनस्य भिन्न-भिन्न-ब्राण्ड्-माडल-योः तुलनां कर्तुं शक्नुवन्ति, अधिक-उत्पाद-सूचनाः, उपयोक्तृ-समीक्षाः च प्राप्तुं शक्नुवन्ति
ई-वाणिज्यस्य तीव्रविकासेन मोबाईलफोननिर्मातृभ्यः नूतनाः विक्रयरणनीतयः विपणनप्रतिमानाः च आगताः सन्ति । उपभोक्तृणां ध्यानं आकर्षयितुं निर्मातारः प्रचारक्रियाकलापं प्रारब्धवन्तः, ई-वाणिज्यमञ्चेषु नूतनानि उत्पादनानि च विमोचितवन्तः। तस्मिन् एव काले ई-वाणिज्य-मञ्चेषु बृहत्-आँकडा-विश्लेषणं निर्मातृभ्यः उपभोक्तृ-आवश्यकतानां प्राधान्यानां च अधिकतया अवगमने अपि सहायकं भवितुम् अर्हति, येन अधिक-लक्षित-उत्पाद-विकासः विपणनं च भवति
परन्तु ई-वाणिज्यप्रतिरूपस्य विकासः सुचारुरूपेण न अभवत् । उपभोक्तृणां शॉपिङ्ग-अनुभवं प्रभावितं कुर्वन्तः महत्त्वपूर्णेषु कारकेषु रसद-वितरण-लिङ्कः अन्यतमः अभवत् । ई-वाणिज्यस्य द्रुतवितरणस्य क्षेत्रे वितरणस्य गतिः, संकुलसुरक्षा, सेवागुणवत्ता इत्यादीनां बहूनां आव्हानानां सम्मुखीभवति ।
वितरणदक्षतां सेवागुणवत्तां च सुधारयितुम् एक्स्प्रेस् वितरणकम्पनयः निवेशं वर्धयन्ति, रसदजालस्य अनुकूलनं कुर्वन्ति, बुद्धिमान् क्रमाङ्कनवितरणप्रणालीं च स्वीकुर्वन्ति तस्मिन् एव काले वयं सेवास्तरस्य उन्नयनार्थं कूरियर-प्रशिक्षणं प्रबन्धनं च सुदृढं करिष्यामः | परन्तु तदपि केषुचित् विशेषकालेषु, यथा ई-वाणिज्यप्रचारोत्सवेषु, द्रुतवितरणमात्रायाः उदयेन अद्यापि वितरणविलम्बादिसमस्याः भविष्यन्ति
ई-वाणिज्यस्य द्रुतवितरणस्य, मोबाईलफोनस्य उपभोगस्य च अन्तरक्रियायां विक्रयोत्तरसेवा अपि विशेषतया महत्त्वपूर्णा अस्ति । उपभोक्तृणां कृते सन्तोषजनकं मोबाईल-फोनं क्रयणं केवलं प्रथमं सोपानम् अस्ति केवलं उत्तम-विक्रय-उत्तर-सेवा एव उपभोक्तृभ्यः यथार्थतया आश्वासनं दातुं शक्नोति । ई-वाणिज्य-मञ्चानां, मोबाईल-फोन-निर्मातृणां च एकत्र कार्यं कृत्वा उपभोक्तृभिः उपयोगकाले सम्मुखीभूतानां समस्यानां समाधानार्थं सम्पूर्णं विक्रय-उत्तर-सेवा-प्रणालीं स्थापयितुं आवश्यकम् अस्ति
संक्षेपेण वक्तुं शक्यते यत् वैश्विकविपण्ये मुख्यभूमिचीनदेशस्य प्रदर्शनकम्पनीनां उदयेन स्मार्टफोन-उद्योगस्य विकासः प्रवर्धितः, यदा तु ई-वाणिज्य-प्रतिरूपस्य उदयेन मोबाईल-फोनानां विक्रयणस्य उपभोगस्य च मार्गः परिवर्तितः महत्त्वपूर्णलिङ्करूपेण ई-वाणिज्य-एक्सप्रेस्-वितरणं निरन्तरविकासस्य सुधारस्य च प्रक्रियायां सम्पूर्णस्य उद्योगशृङ्खलायाः सुचारुसञ्चालनाय दृढं समर्थनं प्रदाति