समाचारं
समाचारं
Home> Industry News> "ई-वाणिज्य एक्स्प्रेस् तथा वित्तीय इन्टर्नशिप अराजकता: उद्योगस्य मानदण्डेषु चिन्तनानि"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य तीव्रविकासः
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे अन्तिमेषु वर्षेषु विस्फोटकवृद्धिः अभवत् । ई-वाणिज्यस्य प्रफुल्लितविकासेन जनानां द्रुतवितरणसेवानां मागः दिने दिने वर्धमानः अस्ति । प्रमुखैः ई-वाणिज्य-मञ्चैः रसद-वितरणयोः निवेशः वर्धितः, एक्स्प्रेस्-वितरण-कम्पनयः अपि निरन्तरं स्वसेवा-जालस्य विस्तारं कुर्वन्ति, वितरण-दक्षतायां च सुधारं कुर्वन्ति परन्तु अस्य द्रुतविकासस्य पृष्ठतः क्रमेण काश्चन समस्याः उजागरिताः सन्ति । विपण्यभागं ग्रहीतुं केचन द्रुतवितरणकम्पनयः न्यूनमूल्यप्रतिस्पर्धारणनीतयः स्वीकुर्वितुं न संकोचयन्ति, यस्य परिणामेण सेवागुणवत्तायां न्यूनता भवति कार्यभारं पूर्णं कर्तुं केचन कूरियराः अवैधकार्यं कुर्वन्ति, यथा हिंसकं क्रमणं, मिथ्याहस्ताक्षराणि च, येन उपभोक्तृ-अनुभवं गम्भीररूपेण प्रभावितं भवतिउद्योगप्रतियोगितायाः सेवागुणवत्तायाः च सन्तुलनम्
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे स्पर्धा तीव्रा इति निर्विवादं तथ्यम् । ग्राहकसम्पदां कृते स्पर्धां कर्तुं प्रायः मूल्यं, गतिः, सेवा इत्यादिषु कम्पनयः स्पर्धां कुर्वन्ति । परन्तु अत्यधिकप्रतिस्पर्धायाः कारणेन कम्पनीः सेवागुणवत्तायाः उपेक्षां कर्तुं शक्नुवन्ति, अतः सम्पूर्णस्य उद्योगस्य स्वस्थविकासः प्रभावितः भवति । मूल्यस्पर्धां उदाहरणरूपेण गृहीत्वा केचन द्रुतवितरणकम्पनयः मूल्यानि न्यूनीकृत्य ग्राहकं आकर्षयन्ति, परन्तु ते परिवहनकाले मालस्य सुरक्षायाः, समये वितरणस्य च गारण्टीं दातुं न शक्नुवन्ति एतेन न केवलं उपभोक्तृणां हितस्य हानिः भवति, अपितु कम्पनीयाः एव प्रतिष्ठा अपि प्रभाविता भवति । अतः स्पर्धायां उत्तमसेवागुणवत्तां कथं निर्वाहयितुं शक्यते इति महत्त्वपूर्णः विषयः यस्य विषये ई-वाणिज्य-एक्सप्रेस्-कम्पनीभिः चिन्तनीयम् ।कार्मिकप्रबन्धनस्य प्रशिक्षणस्य च महत्त्वम्
वित्तीय-उद्योगे प्रशिक्षुणां परिचयस्य प्रबन्धनस्य च सदृशं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि कार्मिक-प्रबन्धनस्य प्रशिक्षणस्य च आव्हानस्य सामनां करोति उपभोक्तृभिः सह प्रत्यक्षसम्पर्कं कुर्वन्तः अग्रपङ्क्तिकर्मचारिणः इति नाम्ना कूरियरस्य गुणवत्ता सेवावृत्तिश्च कम्पनीयाः प्रतिबिम्बं प्रत्यक्षतया प्रभावितं करोति । परन्तु द्रुतवितरण-उद्योगे कार्यस्य उच्चतीव्रतायाः, तुल्यकालिकरूपेण न्यून-पारिश्रमिकस्य च कारणात् कार्मिक-गतिशीलता अधिका भवति । अनेककम्पनीषु भर्तीप्रशिक्षणयोः अपर्याप्तनिवेशः भवति, यस्य परिणामेण केषुचित् कूरियरेषु व्यावसायिकज्ञानस्य सेवाजागरूकतायाः च अभावः भवति । एतदर्थं उद्यमानाम् आवश्यकता वर्तते यत् ते कर्मचारिणां प्रशिक्षणं प्रबन्धनं च सुदृढं कुर्वन्तु तथा च कर्मचारिणां व्यावसायिकस्तरं व्यावसायिकतां च सुदृढं कुर्वन्तु।उद्योगमानकानां पर्यवेक्षणस्य च आवश्यकता
वित्तीय-उद्योगे इण्टर्नशिप-अराजकता वा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे विविधाः समस्याः वा, ते सर्वे उद्योग-मानकानां, पर्यवेक्षणस्य च महत्त्वं प्रकाशयन्ति |. ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे प्रभावी-नियामक-तन्त्रस्य अभावात् केभ्यः कम्पनीभ्यः पुनः पुनः उल्लङ्घनं कृतम् अस्ति । उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणाय तथा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्थायि-विकासस्य प्रवर्धनार्थं सर्वकारेण सम्बन्धितविभागैः च उद्योगस्य पर्यवेक्षणं सुदृढं कृत्वा कठोर-उद्योग-मानकानां नियमानाञ्च निर्माणं कर्तव्यम् |. तत्सह उद्यमाः एव आत्म-अनुशासनं सुदृढं कुर्वन्तु, कानून-विधानानाम् अनुपालनं कुर्वन्तु, उद्योगस्य स्वस्थविकासं च सक्रियरूपेण प्रवर्धयन्तु |.समाजे व्यक्तिषु च प्रभावः
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः न केवलं उद्यमानाम् उपभोक्तृणां च प्रभावं करोति, अपितु सम्पूर्णे समाजे अपि गहनः प्रभावं करोति । व्यावसायिकदृष्ट्या उत्तमाः द्रुतवितरणसेवाः ई-वाणिज्यमञ्चानां प्रतिस्पर्धां वर्धयितुं शक्नुवन्ति तथा च मालस्य प्रसारणं विक्रयं च प्रवर्धयितुं शक्नुवन्ति। उपभोक्तृणां कृते कुशलाः, सुलभाः, उच्चगुणवत्तायुक्ताः च द्रुतवितरणसेवाः जीवनस्य गुणवत्तां सुधारयितुम् उपभोक्तृणां आवश्यकतानां पूर्तये च शक्नुवन्ति । परन्तु यदि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे बहवः समस्याः सन्ति तर्हि न केवलं उपभोक्तृणां शॉपिङ्ग्-अनुभवं प्रभावितं करिष्यति, अपितु सामाजिक-विश्वासस्य संकटं अपि प्रेरयितुं शक्नोति ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे संलग्नानाम् व्यक्तिनां कृते उद्योगस्य अनियमित-विकासः दुर्बल-कार्य-वातावरणं, सीमित-वृत्ति-विकासः इत्यादीनां समस्यानां कारणं भवितुम् अर्हतिभविष्यस्य सम्भावनाः विकासस्य च दिशाः
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्थायि-विकासं प्राप्तुं भविष्ये बहुपक्षेषु प्रयत्नाः करणीयाः भविष्यन्ति |. एकतः उद्यमाः सेवाप्रतिमानानाम् नवीनतां निरन्तरं कर्तुं, सेवागुणवत्तायां सुधारं कर्तुं, उपभोक्तृणां विविधानां आवश्यकतानां पूर्तिं च विभेदितप्रतियोगितायाः माध्यमेन कुर्वन्तु अपरपक्षे प्रौद्योगिकीसंशोधनं विकासं च अनुप्रयोगं च सुदृढं कर्तुं, रसदस्य वितरणस्य च बुद्धिस्तरं सुधारयितुम्, परिचालनव्ययस्य न्यूनीकरणं च आवश्यकम् अस्ति तत्सह, सर्वकारेण समाजस्य सर्वेषां क्षेत्राणां च संयुक्तरूपेण ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासे ध्यानं दत्तं, समर्थनं च करणीयम्, तदर्थं च उत्तमं नीति-वातावरणं सामाजिकं वातावरणं च निर्मातव्यम् |. अहं मन्ये यत् सर्वेषां पक्षानां संयुक्तप्रयत्नेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः उत्तम-श्वः आरम्भं करिष्यति | संक्षेपेण यद्यपि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः व्यापारक्षेत्रेषु वित्तीय-उद्योगात् भिन्नः अस्ति तथापि कार्मिक-प्रबन्धनस्य उद्योग-विनियमस्य च दृष्ट्या तेषु साम्यम् अस्ति वित्तीय-इण्टर्न्शिप-अराजकतायाः पाठं ज्ञात्वा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः स्वकीयानां समस्यानां उत्तमरीत्या परीक्षणं कर्तुं स्वस्थं व्यवस्थितं च विकासं प्राप्तुं साहाय्यं करिष्यति |.