समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्य-एक्सप्रेस्-वितरणस्य ए-शेयर-बाजारस्य च 29 जुलै-दिनाङ्के सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्थूल-आर्थिकदृष्ट्या ई-वाणिज्य-उद्योगस्य विकास-प्रवृत्तेः समग्र-आर्थिक-वातावरणे महत्त्वपूर्णः प्रभावः भवति । ई-वाणिज्यस्य द्रुतवितरणस्य व्यावसायिकमात्रा प्रायः उपभोक्तृविपण्यस्य क्रियाकलापं प्रतिबिम्बयति । यदा ई-वाणिज्यविक्रयः प्रबलः भवति तदा द्रुतवितरणव्यापारस्य मात्रा महतीं वर्धते, यत् सामान्यतया उच्चग्राहकविश्वासं प्रबलं उपभोक्तृमागं च सूचयति अपरपक्षे यदि द्रुतवितरणव्यापारस्य मात्रा न्यूनीभवति तर्हि उपभोक्तृविपण्ये किञ्चित् दुर्बलतां सूचयितुं शक्नोति । २९ जुलै दिनाङ्के शेयरबजारस्य उतार-चढावस्य समये उपभोक्तृक्षेत्रस्य प्रदर्शनं दुर्बलम् अभवत्, यत्र नूतना ऊर्जा, बृहत् उपभोक्तृवस्तूनि च सर्वत्र पतितानि एतत्, किञ्चित्पर्यन्तं, भावि-आर्थिक-अपेक्षाणां विषये उपभोक्तृणां अनिश्चिततां प्रतिबिम्बयितुं शक्नोति, यत् क्रमेण ई-वाणिज्य-उद्योगस्य विक्रय-अपेक्षां प्रभावितं करोति, अतः ई-वाणिज्य-एक्सप्रेस्-वितरण-व्यापारस्य परिमाणं सम्भाव्यतया प्रभावितं करोति
उद्योगस्पर्धायाः परिदृश्यं पश्यामः । ई-वाणिज्य-एक्सप्रेस्-वितरण-बाजारे प्रतिस्पर्धा प्रचण्डा अस्ति, प्रमुखाः एक्स्प्रेस्-वितरण-कम्पनयः सेवानां अनुकूलनं कृत्वा, व्ययस्य न्यूनीकरणेन च विपण्य-भागाय प्रतिस्पर्धां कुर्वन्ति प्रतिस्पर्धात्मके परिदृश्ये एषः परिवर्तनः न केवलं कम्पनीयाः एव लाभप्रदतां प्रभावितं करोति, अपितु आपूर्तिशृङ्खलायाः माध्यमेन सम्बन्धित-अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीभ्यः अपि प्रसारितः भविष्यति यथा, यदि कश्चन एक्सप्रेस् डिलिवरी कम्पनी स्वस्य प्रतिस्पर्धां सुधारयितुम् नूतनप्रौद्योगिकीषु बहुधा निवेशं करोति तर्हि अल्पकालीनरूपेण व्ययस्य वृद्धिं कर्तुं शक्नोति, लाभं प्रभावितं कर्तुं शक्नोति, अतः तस्य स्टॉकमूल्ये नकारात्मकं प्रभावं कर्तुं शक्नोति एषः नकारात्मकः प्रभावः सम्पूर्णे ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे प्रसृतः भवितुम् अर्हति, येन शेयर-बजारे सम्बन्धित-कम्पनीनां प्रदर्शनं प्रभावितं भवति ।
तदतिरिक्तं नीतिवातावरणं ई-वाणिज्यस्य द्रुतवितरणं, शेयरबजारं च प्रभावितं कुर्वन् महत्त्वपूर्णः कारकः अपि अस्ति । ई-वाणिज्य-उद्योगस्य कृते सर्वकारस्य नियामकनीतयः, करनीतीः, रसद-उद्योगस्य समर्थननीतयः च ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां संचालने विकासे च प्रत्यक्षः प्रभावं जनयिष्यन्ति |. यथा, हरित-रसदस्य समर्थनं वर्धितवान्, ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः नूतनानां ऊर्जा-वाहनानां, पर्यावरण-अनुकूल-पैकेजिंग-सामग्रीणां च उपयोगाय प्रोत्साहितवान् ये कम्पनीः नीतयः सक्रियरूपेण प्रतिक्रियां ददति, पूर्वं योजनां च कुर्वन्ति, तेषां कृते एषः प्रमुखः लाभः अस्ति, तथा च शेयर-बजारे तेषां प्रतिस्पर्धां आकर्षणं च वर्धयितुं शक्नोति अपरपक्षे यदि कश्चन कम्पनी नीतेः अनुरूपं न भवति तर्हि तस्याः विकासस्य कष्टानि भवितुम् अर्हन्ति, येन तस्याः स्टॉकमूल्यं पतति ।
२९ जुलै दिनाङ्के शेयर-बजारे उतार-चढावस्य मध्ये बुद्धिमान्-वाहनचालनस्य, वाणिज्यिक-वायु-अन्तरिक्षस्य च अवधारणाः दिनभरि प्रबलाः आसन्, यदा तु न्यून-उच्चता-अर्थव्यवस्थायाः, सीपीओ-इत्यस्य च अवधारणा अपराह्णे बलं प्राप्तवती, तथा च बैंक-समूहाः उत्तमं प्रदर्शनं कृतवन्तः, यदा तु नूतना ऊर्जा तथा च बृहत् उपभोक्तृवस्तूनाम् पतनं जातम्, तथा च Kweichow Moutai इत्यस्य स्टॉकमूल्यं २१ मासेषु प्रथमवारं पतितम्, चिप्, मशीनरी, रियल एस्टेट् क्षेत्रेषु मन्दं प्रदर्शनं कृतम्, अपराह्णे च एसएमआईसी इत्यस्य प्रदर्शनं दुर्बलम् अभवत् एषा जटिला स्थितिः विभिन्नेषु उद्योगेषु विपण्यस्य अपेक्षाः, निर्णयान् च प्रतिबिम्बयति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते अपि स्वस्य विकास-दिशां समीचीनतया ग्रहीतुं, एतादृशे विपण्य-वातावरणे विविध-चुनौत्य-अवकाशानां च सक्रियरूपेण प्रतिक्रियां दातुं आवश्यकता वर्तते |.
सारांशतः, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य ए-शेयर-विपण्यस्य उतार-चढावस्य च मध्ये बहवः सम्भाव्यसम्बन्धाः सन्ति । भवेत् तत् स्थूल-आर्थिक-वातावरणं, उद्योग-प्रतिस्पर्धायाः प्रतिमानं वा नीतिकारकाणि वा, तेषां ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां परिचालनेषु, शेयर-बजार-प्रदर्शने च महत्त्वपूर्णः प्रभावः भवितुम् अर्हति निवेशकानां व्यापारप्रबन्धकानां च अधिकसूचितनिर्णयानां कृते एतेषु कारकेषु परिवर्तनस्य विषये निकटतया ध्यानं दातव्यम् ।