सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> यूके-देशस्य वित्तीयकठिनतानां विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारस्य च सम्भाव्यसम्बन्धः

ब्रिटेनस्य वित्तीयदुःखानां विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारस्य च सम्भाव्यः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य उदयः स्थिरवैश्विक-आर्थिक-वातावरणस्य, कुशल-रसद-व्यवस्थायाः च उपरि निर्भरं भवति । विश्वस्य महत्त्वपूर्णा अर्थव्यवस्थासु अन्यतमा इति नाम्ना यूके-देशस्य दुर्बलवित्तीयस्थितेः प्रत्यक्षः परोक्षः वा प्रभावः रसद-उद्योगे भवितुम् अर्हति रसद-उद्योगस्य परिचालनव्ययः, आधारभूतसंरचनानिर्माणं च देशस्य वित्तीयनिवेशेन सह निकटतया सम्बद्धम् अस्ति । कठिनवित्तीयनिधिना रसदमूलसंरचनानां निर्माणे विलम्बः भवितुम् अर्हति, यथा मार्गाणां, बन्दरगाहानां इत्यादीनां अपर्याप्तं अनुरक्षणं, उन्नयनं च, अतः द्रुतपरिवहनस्य कार्यक्षमतां गुणवत्ता च प्रभाविता भवति

तत्सह वित्तकठिनतानां कारणात् नीतिनिर्माणे पर्यवेक्षणे च अपर्याप्तसरकारीप्रयत्नाः भवितुं शक्नुवन्ति । विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारे बहवः नियमाः मानकाः च सम्मिलिताः सन्ति, यथा मालस्य सीमाशुल्कघोषणा, करनीतिः इत्यादयः यदि अस्मिन् क्षेत्रे सर्वकारस्य निवेशः प्रबन्धनं च अपर्याप्तं भवति तर्हि नियामक-अवरोधाः दृश्यन्ते, येन केचन अपराधिनः अवैध-क्रियाकलापं कर्तुं द्रुत-वितरण-मार्गाणां उपयोगं कुर्वन्ति, येन उद्योगस्य स्वस्थविकासः प्रभावितः भवति

उपभोक्तृदृष्ट्या यूके-देशस्य दुर्बलवित्तस्थितिः निवासिनः व्ययशक्तिं प्रभावितं कर्तुं शक्नोति । आर्थिक-अस्थिरतायाः मध्यं उपभोक्तारः अधिकं सावधानीपूर्वकं व्ययम् अकुर्वन् विदेशेषु वस्तूनाम् माङ्गं न्यूनीकर्तुं शक्नुवन्ति । एतेन विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य आदेशस्य मात्रां प्रत्यक्षतया प्रभावितं भविष्यति, येन एक्स्प्रेस्-वितरण-कम्पनीनां संचालनाय विकासाय च चुनौतीः उत्पद्यन्ते |.

तथापि प्रायः आव्हानानि अवसरैः सह आगच्छन्ति । यूके-देशस्य वित्तीयकठिनतानां सन्दर्भे विदेशेषु द्वारे द्वारे एक्स्प्रेस्-वितरण-कम्पनयः सेवानां अनुकूलनं कृत्वा, व्ययस्य न्यूनीकरणेन च स्वस्य प्रतिस्पर्धायां सुधारं कर्तुं शक्नुवन्ति उदाहरणार्थं, परिवहनदक्षतां सुधारयितुम् परिवहनव्ययस्य न्यूनीकरणाय च अधिकउन्नतरसदप्रौद्योगिक्याः उपयोगः भवति तथा च अधिकलाभप्रभाविसेवाः प्रदातुं आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं भवति

तदतिरिक्तं कम्पनयः उदयमानविपण्यस्य आवश्यकतासु अपि ध्यानं दातुं शक्नुवन्ति । यद्यपि यूके-देशे उपभोक्तृमागधा प्रभाविता भवितुम् अर्हति तथापि वैश्विकरूपेण केषुचित् उदयमान-अर्थव्यवस्थासु उपभोक्तृमागधा अद्यापि तीव्रगत्या वर्धते । विदेशेषु द्वारे द्वारे द्रुतवितरणकम्पनयः एतेषां विपणानाम् सक्रियरूपेण विस्तारं कर्तुं शक्नुवन्ति तथा च अभिनवविपणनरणनीतिभिः सेवाप्रतिमानैः च विभिन्नक्षेत्रेषु उपभोक्तृणां आवश्यकताः पूरयितुं शक्नुवन्ति।

तस्मिन् एव काले उद्योगस्य मानकीकरणं मानकीकृतविकासं च प्रवर्तयितुं सर्वकारः उद्यमाः च मिलित्वा कार्यं कर्तुं शक्नुवन्ति । वित्तीयबाधायाः सम्मुखे सर्वकारः उद्यमैः सह सहकार्यं कृत्वा उचित-उद्योग-मानकानां नियमानाञ्च निर्माणं कर्तुं, उद्योगस्य आत्म-अनुशासनं सुदृढं कर्तुं, सम्पूर्णस्य उद्योगस्य परिचालन-दक्षतायां सेवा-गुणवत्तायां च सुधारं कर्तुं शक्नोति

संक्षेपेण यद्यपि यूके-देशे आर्थिक-कठिनताभिः विदेशेषु द्वारे द्वारे द्रुत-वितरण-व्यापारे केचन आव्हानाः आगताः, तथापि एतेन उद्यमानाम् नवीनतायाः विकासस्य च अवसराः अपि प्राप्ताः अस्मिन् क्रमे विदेशेषु एक्स्प्रेस् वितरणव्यापारस्य स्वस्थं स्थायिविकासं च प्रवर्तयितुं सर्वकाराणां, उद्यमानाम्, उपभोक्तृणां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते।