सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अन्तर्गतं उद्योगपरिवर्तनं सीमापार-रसदस्य सम्भाव्यप्रभावः च

इजरायल-प्यालेस्टिनी-सङ्घर्षस्य अन्तर्गतं उद्योगपरिवर्तनं सीमापार-रसदस्य सम्भाव्य-प्रभावः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु यदा वयं सीमापार-रसद-क्षेत्रे अस्माकं दृष्टिकोणं प्रेषयामः तदा सूक्ष्मपरिवर्तनानि अपि सन्ति इति वयं पश्यामः । विदेशेषु एक्स्प्रेस् द्वारे द्वारे सेवा, सीमापारव्यापारे महत्त्वपूर्णकडिः इति नाम्ना, तस्य विकासः अनेकैः कारकैः प्रभावितः भवति ।

सर्वप्रथमं अन्तर्राष्ट्रीयव्यापारवातावरणे परिवर्तनस्य प्रत्यक्षः प्रभावः विदेशेषु द्वारे द्वारे द्रुतवितरणस्य उपरि भवति । प्यालेस्टिनी-इजरायल-सङ्घर्षेण केषुचित् क्षेत्रेषु आर्थिक-अस्थिरता, व्यापारः च प्रतिबन्धितः अस्ति । अनेन विदेशेषु द्रुतवितरणस्य माङ्गल्याः आपूर्तिः च उतार-चढावः जातः, केचन मूलतः व्यस्ताः परिवहनमार्गाः समायोजितुं बाध्यन्ते वा बाध्यन्ते वा

अपि च, सुरक्षाकारकाः प्रमुखविचारः भवन्ति । द्वन्द्वक्षेत्रेषु यत्र सुरक्षा तनावपूर्णा भवति तत्र द्रुतसंकुलस्य परिवहनं अधिकजोखिमस्य सामनां करोति । न केवलं भवन्तः रसदविलम्बं प्राप्नुवन्ति, अपितु भवतः संकुलं नष्टं वा क्षतिं वा भवति इति संभावना अपि भवितुम् अर्हति । एतेन निःसंदेहं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु महतीः आव्हानाः आनयन्ति।

तत्सह नीतीनां नियमानाञ्च समायोजनं उपेक्षितुं न शक्यते । जटिलस्थितेः सामना कर्तुं देशाः सीमापारं रसदस्य पर्यवेक्षणं सुदृढं कृत्वा नूतनानि नीतिप्रतिबन्धानि प्रवर्तयितुं शक्नुवन्ति । एतेन द्वारे विदेशेषु द्रुतवितरणस्य परिचालनप्रतिरूपस्य, व्ययनियन्त्रणस्य च नूतनाः आवश्यकताः अग्रे स्थापिताः सन्ति ।

तदतिरिक्तं उपभोक्तृणां आवश्यकताः व्यवहाराः च परिवर्तन्ते । अस्थिरस्थितौ उपभोक्तारः मालस्य चयनं कर्तुं अधिकं सावधानाः भवन्ति तथा च द्रुतवितरणसेवानां समयसापेक्षतायाः विश्वसनीयतायाः च अधिका अपेक्षाः भवन्ति

तथापि आव्हानानि सर्वदा अवसरैः सह सह-अस्तित्वं कुर्वन्ति । प्यालेस्टिनी-इजरायल-सङ्घर्षस्य सन्दर्भे केचन उदयमानाः विपणयः, माङ्गल्याः च क्रमेण उद्भूताः । यथा, विशिष्टराहतसामग्रीणां मानवीयसहायतावस्तूनाञ्च द्रुतवितरणस्य माङ्गल्यं वर्धितम्, येन विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां कृते नूतनाः व्यावसायिकवृद्धिबिन्दवः प्रदत्ताः।

एतेषां परिवर्तनानां सामना कर्तुं विदेशेषु एक्स्प्रेस्-वितरण-कम्पनीभिः स्वस्य परिचालन-रणनीतिं निरन्तरं अनुकूलितुं आवश्यकम् अस्ति । विभिन्नदेशानां सर्वकारैः, प्रासंगिकसंस्थाभिः च सह सहकार्यं सुदृढं कुर्वन्तु, नीतिविकासानां विषये अवगताः भवन्तु, अनुरूपं परिचालनं सुनिश्चितं कुर्वन्तु च। तस्मिन् एव काले वयं प्रौद्योगिक्यां निवेशं वर्धयिष्यामः, रसदनिरीक्षणं सुरक्षाक्षमतां च सुधारयिष्यामः, उपभोक्तृणां परिवर्तनशीलानाम् आवश्यकतानां पूर्तये सेवागुणवत्ता च सुधारं करिष्यामः।

संक्षेपेण यद्यपि प्यालेस्टिनी-इजरायल-सङ्घर्षः विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभ्यः दूरं दृश्यते तथापि वस्तुतः एतयोः अविच्छिन्नरूपेण सम्बन्धः अस्ति एतेषां परिवर्तनानां विषये गहनतया अवगतः भूत्वा अनुकूलतां प्राप्य एव विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः अशांत-स्थितौ निरन्तरं अग्रे गन्तुं शक्नोति |.