समाचारं
समाचारं
Home> उद्योगसमाचारः> अमेरिका-जापानयोः सैन्यसमायोजनस्य वैश्विकरसदसेवानां च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सैन्यदृष्ट्या अमेरिकादेशेन जापानदेशे स्थितस्य अमेरिकीसैन्यस्य पुनर्गठनं कृत्वा नूतनं "एकीकृतबलकमाण्ड्" स्थापितं, येन एशिया-प्रशांतक्षेत्रे तस्य सैन्यदक्षता, आज्ञादक्षता च निःसंदेहं वर्धिता एतेन जापानीराजनैतिकवृत्तेषु, माध्यमेषु च संशयः उत्पन्नाः, अमेरिकीसैन्यकमाण्डव्यवस्थायां जापानीयानां आत्मरक्षासेनानां समावेशः जापानस्य सैन्यस्वायत्ततां प्रभावितं कर्तुं शक्नोति इति चिन्ता आसीत् परन्तु जापानस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी मासाशी इत्यनेन एतत् अङ्गीकृत्य स्थितिः अधिका भ्रान्तिकारिता अभवत् ।
दूरस्थं प्रतीयमानं रसदक्षेत्रं विशेषतः विदेशेषु द्वारसेवासु द्रुतवितरणं वस्तुतः अन्तर्राष्ट्रीयसैन्यराजनीत्यां परिवर्तनेन सह अविच्छिन्नरूपेण सम्बद्धम् अस्ति वैश्विकव्यापारप्रकारे परिवर्तनं प्रायः रसदमार्गान्, व्ययञ्च प्रभावितं करोति । यदा क्षेत्रीयसैन्यस्थितिः परिवर्तते तदा व्यापारनीतिषु समायोजनं प्रेरयितुं शक्नोति, तस्मात् रसद-उद्योगस्य विकासः प्रभावितः भवितुम् अर्हति । यथा, सैन्यतनावस्य कारणेन कतिपयेषु मार्गेषु जोखिमाः वर्धन्ते, परिवहनव्ययः च अधिकः भवितुम् अर्हति, येन विदेशेषु द्रुतगतिना द्वारे द्वारे सेवानां मूल्यं समयसापेक्षता च परोक्षरूपेण प्रभाविता भवति
तदतिरिक्तं अन्तर्राष्ट्रीयसम्बन्धेषु परिवर्तनेन रसद-उद्योगे विभिन्नदेशानां नियामकनीतीः अपि प्रभाविताः भवितुम् अर्हन्ति । अमेरिका-जापानयोः मध्ये सैन्यसमायोजनस्य सन्दर्भे प्रासंगिकाः देशाः राष्ट्रियसुरक्षां आर्थिकस्थिरतां च सुनिश्चित्य सीमापार-रसदस्य पर्यवेक्षणं सुदृढं कर्तुं शक्नुवन्ति एतेन रसदकम्पनीनां परिचालनव्ययः अनुपालनकठिनता च वर्धयितुं शक्यते, येन विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां गुणवत्ता लोकप्रियता च प्रभाविता भवति
तस्मिन् एव काले सैन्यपरिवर्तनेन उत्पन्ना क्षेत्रीयअस्थिरता उपभोक्तृविश्वासं, माङ्गं च प्रभावितं कर्तुं शक्नोति । भविष्यस्य विषये वर्धिता अनिश्चितता सीमापारं शॉपिङ्गस्य आवृत्तिं न्यूनीकर्तुं शक्नोति, येन विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारे प्रभावः भवति
संक्षेपेण यद्यपि अमेरिका-जापानयोः सैन्यसमायोजनस्य विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभिः सह किमपि सम्बन्धः नास्ति इति भासते तथापि वैश्वीकरणस्य सन्दर्भे तयोः मध्ये सूक्ष्मः दूरगामी च सम्बन्धः अस्ति भविष्ये उत्पद्यमानानां विविधानां आव्हानानां अवसरानां च निवारणाय अस्माभिः एतान् परिवर्तनान् व्यापकदृष्ट्या परीक्षितव्यं अवगन्तुं च आवश्यकम् |.