समाचारं
समाचारं
Home> उद्योगसमाचारः> वैश्विकविमानपरिवर्तनस्य सीमापाररसदसेवानां च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमानयानस्य परिवर्तनं न केवलं जनानां यात्रायाः मार्गं प्रभावितं करोति, अपितु सीमापारं रसदसेवासु सूक्ष्मरूपेण महत्त्वपूर्णां भूमिकां निर्वहति । सीमापारव्यापारस्य सन्दर्भे विदेशेषु द्रुतगत्या द्वारसेवासु वितरणं उपभोक्तृणां आवश्यकतानां पूर्तये प्रमुखः कडिः अभवत्
विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां गुणवत्ता, कार्यक्षमता च बहुधा अन्तर्राष्ट्रीय-परिवहन-जालस्य सिद्धतायाः उपरि निर्भरं भवति । विमानयानानां संख्यायां वृद्धिः टिकटमूल्यानां न्यूनता च अस्य जालस्य अनुकूलनार्थं दृढं समर्थनं दत्तवान् इति निःसंदेहम्
विमानभाडानां न्यूनतायाः कारणेन विमानसेवाः अधिकक्षमताम् आवंटयितुं शक्नुवन्ति, तस्मात् मालवाहकविमानविकल्पाः वर्धन्ते । अस्य अर्थः अस्ति यत् सीमापार-रसद-कम्पनीषु अधिकाः भागिनः अधिकलचीलाः परिवहनसमाधानाः च भवितुम् अर्हन्ति येन एक्स्प्रेस्-सङ्कुलाः शीघ्रं अधिकसटीकतया च स्वगन्तव्यस्थानं प्राप्तुं शक्नुवन्ति इति सुनिश्चितं भवति
तत्सह विमानयानानां संख्यायाः वृद्ध्या अपर्याप्तक्षमतायाः कारणेन पार्सलस्य पश्चात्तापः, विलम्बः च न्यूनीकृतः अस्ति । येषां वस्तूनाम् उच्चसमयानुकूलतायाः आवश्यकता वर्तते, यथा ताजाः खाद्यानि, इलेक्ट्रॉनिक-उत्पादाः इत्यादयः, तेषां कृते समये एव स्थिराः परिवहनमार्गाः विशेषतया महत्त्वपूर्णाः सन्ति
तदतिरिक्तं वैश्विकविमानयानेषु परिवर्तनेन तत्सम्बद्धेषु आधारभूतसंरचनेषु उन्नयनं सुधारं च भवितुम् अर्हति । अधिकविमानयानस्य उड्डयनस्य अवरोहणस्य च समायोजनार्थं विमानस्थानकानि मालवाहकक्षेत्रेषु निवेशं वर्धयितुं शक्नुवन्ति येन मालवाहनसञ्चालनक्षमतासु कार्यक्षमता च सुदृढा भवति एतेन विदेशेषु द्रुतगतिना वितरणसेवानां अग्रभागस्य पृष्ठभागस्य च परिचालनस्य अधिकं अनुकूलनं भविष्यति तथा च परिवहनकाले मालस्य हानिः विलम्बः च न्यूनीकरिष्यते।
परन्तु मार्गे ये आव्हानाः, विषयाः च उत्पद्यन्ते तान् वयं उपेक्षितुं न शक्नुमः । यद्यपि विमानयानानां संख्यायाः वृद्ध्या, टिकटमूल्यानां न्यूनतायाः च कारणेन बहवः सुविधाः आगताः, तथापि तेषां कारणेन विपण्यस्पर्धा अपि तीव्रा भवितुम् अर्हति केचन लघु सीमापार-रसद-कम्पनयः प्रतिस्पर्धायाः अधिकदबावस्य सामनां कर्तुं शक्नुवन्ति तथा च विपण्यां स्थातुं निरन्तरं नवीनतां कर्तुं सेवा-गुणवत्तां च सुधारयितुम् आवश्यकम् अस्ति
तदतिरिक्तं यथा यथा अन्तर्राष्ट्रीयपरिवहनं व्यस्तं भवति तथा तथा सुरक्षा-नियामकविषयाः अधिकाधिकं प्रमुखाः भवन्ति । परिवहनकाले द्रुतसंकुलस्य सुरक्षां कथं सुनिश्चितं कर्तव्यम्, निषिद्धवस्तूनाम् प्रसारणं कथं निवारयितव्यम्, उपभोक्तृणां व्यक्तिगतसूचनासुरक्षायाः रक्षणं च कथं करणीयम् इति सर्वे महत्त्वपूर्णाः विषयाः सन्ति येषां तत्कालं समाधानं करणीयम्।
उपभोक्तृणां कृते वैश्विकविमानयानेषु परिवर्तनेन न केवलं विदेशात् द्वारे द्वारे द्रुतवितरणस्य अनुभवः सुदृढः अभवत्, अपितु तेषां उपभोगसंकल्पनासु व्यवहारेषु च प्रभावः अभवत् यद्यपि ते अधिकसुलभं कुशलं च सेवां प्राप्नुवन्ति तथापि तेषां उत्पादस्य गुणवत्तायाः, विक्रयोत्तरसेवायाः च अधिका आवश्यकताः सन्ति ।
संक्षेपेण वक्तुं शक्यते यत् वैश्विकविमानयानानां संख्यायाः वृद्धेः विमानटिकटमूल्यानां न्यूनतायाः च विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां च निकटसम्बन्धः अस्ति एषः सम्पर्कः सीमापार-रसद-उद्योगाय अवसरान्, आव्हानानि च आनयति । उद्योगस्य स्थायिविकासं प्राप्तुं उपभोक्तृसन्तुष्टिं च सुधारयितुम् प्रासंगिकानां उद्यमानाम् विभागानां च सक्रियरूपेण प्रतिक्रियां दातुं, अनुकूलकारकाणां पूर्णं उपयोगं कर्तुं, प्रतिकूलकारकाणां पराभवस्य च आवश्यकता वर्तते।