सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> थाईलैण्ड्देशे चीनस्य नवीनशक्तिः उदयः : चुनौतयः अवसराः च

थाईलैण्ड्देशे चीनीयस्य नवीनशक्तेः उदयः : आव्हानाः अवसराः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

थाईलैण्ड्देशे यातायातस्य स्थितिः जटिला अस्ति, तथा च निष्कासनवायुः वीथिं विस्फोटयित्वा आकाशं पूरयति इति सामान्यम् । परन्तु चीनस्य BYD इत्यादयः नूतनाः ऊर्जावाहनब्राण्ड्-संस्थाः क्रमेण अस्मिन् देशे स्वस्य प्रौद्योगिकी-लाभैः, पर्यावरण-संरक्षण-अवधारणाभिः च उद्भूताः सन्ति थाईलैण्ड्-सर्वकारेण नूतन-ऊर्जा-वाहन-विपण्यस्य कृते अपि निश्चित-नीति-समर्थनं प्रदत्तम्, येन चीनीय-नवीन-ऊर्जा-वाहनानां प्रवेशाय परिस्थितयः सृज्यन्ते ।

परन्तु थाईलैण्ड्देशे चीनीयनवीनशक्तिवाहनानां प्रचारार्थं अद्यापि केचन आव्हानाः सन्ति । यथा, स्थानीय उपभोक्तृणां पारम्परिककारक्रयणसंकल्पनासु परिवर्तनं कठिनं भवति, तेषां नूतनशक्तिवाहनानां स्वीकारः तुल्यकालिकरूपेण न्यूनः भवति । तत्सह अपूर्णमूलसंरचनानिर्माणं नूतन ऊर्जावाहनानां उपयोगस्य व्याप्तिम् अपि सीमितं करोति । अपर्याप्तचार्जिंगसुविधानां कारणात् कारस्वामिनः चार्जिंगकाले बहु असुविधायाः सामनां कुर्वन्ति, यत् किञ्चित्पर्यन्तं उपभोक्तृणां क्रयणस्य इच्छां प्रभावितं करोति

तदतिरिक्तं विपण्यस्पर्धा अपि अतीव तीव्रा भवति । अन्येभ्यः अन्तर्राष्ट्रीयब्राण्डेभ्यः प्रतिस्पर्धात्मकदबावस्य अतिरिक्तं स्थानीयब्राण्ड्-संस्थाः अपि नूतन-ऊर्जा-वाहन-क्षेत्रे भागं प्राप्तुं प्रयत्नार्थं निरन्तरं प्रयतन्ते चीनदेशस्य नवीन ऊर्जावाहनब्राण्ड्-समूहानां थाई-विपण्ये दृढं पदस्थानं प्राप्तुं उत्पाद-प्रतिस्पर्धायां निरन्तरं नवीनतां कर्तुं, उन्नयनं च कर्तुं आवश्यकता वर्तते ।

थाई-विपण्यस्य उत्तमविस्तारार्थं चीनीय-नवीन-ऊर्जा-वाहन-कम्पनीभिः स्थानीय-साझेदारैः सह सहकार्यं सुदृढं कर्तुं आवश्यकम् अस्ति । स्थानीयव्यापारिभिः आपूर्तिकर्ताभिः च सह निकटसहकारसम्बन्धं स्थापयित्वा वयं संयुक्तरूपेण नूतनानां ऊर्जावाहनानां विकासं प्रवर्धयामः। तस्मिन् एव काले वयं स्थानीयग्राहकानाम् आवश्यकताः प्राधान्यानि च अवगन्तुं विपण्यसंशोधनं सुदृढं करिष्यामः, लक्षितानि उत्पादानि विपणनरणनीत्यानि च विकसयिष्यामः।

प्रौद्योगिकीसंशोधनविकासस्य दृष्ट्या चीनदेशस्य नवीनऊर्जावाहनकम्पनीभिः बैटरीप्रौद्योगिकी, स्वायत्तवाहनप्रौद्योगिक्याः इत्यादीनां मूलतकनीकीस्तरस्य निरन्तरं सुधारणे निवेशः निरन्तरं कर्तव्यः। उत्पादस्य कार्यक्षमतां गुणवत्तां च सुधारयितुम् उपभोक्तृभ्यः उत्तमं उत्पादं सेवां च प्रदातुं।

संक्षेपेण चीनस्य नूतनानां ऊर्जावाहनानां थाई-विपण्ये विकासस्य विस्तृताः सम्भावनाः सन्ति, परन्तु अद्यापि बहवः कष्टानि, आव्हानानि च दूरीकर्तुं आवश्यकानि सन्ति । केवलं नवीनतां कर्तुं, विपण्यमागधानां अनुकूलतां च निरन्तरं प्रयत्नशीलाः सन्तः एव अस्मिन् अवसरैः प्रतिस्पर्धाभिः च परिपूर्णे भूमिः अधिका सफलतां प्राप्तुं शक्नुमः |.