सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिकादेशे चीनीयवाणिज्यसङ्घस्य अध्यक्षस्य दृष्टौ चीनस्य दक्षता विदेशेषु च एक्स्प्रेस् विकासः

चीनस्य कार्यक्षमता विदेशेषु च अमेरिकादेशे चीनीयवाणिज्यसङ्घस्य अध्यक्षस्य दृष्टौ वितरणविकासं व्यञ्जयति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशेन अन्तिमेषु वर्षेषु रसदक्षेत्रे महतीः उपलब्धयः प्राप्ताः, द्रुतवितरण-उद्योगस्य कुशलं परिचालनप्रतिरूपं च आश्चर्यजनकम् अस्ति । बुद्धिमान् क्रमाङ्कनप्रणालीभ्यः आरभ्य सटीकवितरणजालपर्यन्तं ते सर्वे चीनस्य रसदक्षेत्रे प्रबलशक्तिं प्रदर्शयन्ति । एतस्य कुशलस्य प्रतिरूपस्य विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां विकासे गहनः प्रभावः अभवत् ।

विदेशेषु द्रुतवितरणसेवानां उदयेन सीमापारं शॉपिङ्गं कर्तुं जनानां आवश्यकताः पूरिताः। उपभोक्तृभ्यः संकुलं ग्रहीतुं डाकघरं वा द्रुतवितरणस्थानं वा गन्तुं आवश्यकता नास्ति, परन्तु गृहे एव विश्वस्य सर्वेभ्यः मालम् सहजतया प्राप्तुं शक्नुवन्ति । अस्याः सेवायाः सुविधायाः कारणात् उपभोक्तृणां शॉपिङ्ग् अनुभवे महती उन्नतिः अभवत् तथा च सीमापारं ई-वाणिज्यस्य प्रबलविकासः प्रवर्धितः ।

परन्तु विदेशेषु एक्स्प्रेस् द्वारे द्वारे सेवाः अपि विकासप्रक्रियायां केषाञ्चन आव्हानानां सामनां कुर्वन्ति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च भिन्नाः सीमाशुल्कनीतयः करविनियमाः च सन्ति, येन सीमाशुल्कनिष्कासनं, द्रुतवितरणस्य वितरणं च कठिनं भवति तदतिरिक्तं सीमापारं रसदस्य परिवहनसमयः दीर्घः भवति, परिवहनकाले संकुलाः क्षतिग्रस्ताः वा नष्टाः वा भवितुम् अर्हन्ति, येन उपभोक्तृसन्तुष्टिः अपि प्रभाविता भवति

एतासां चुनौतीनां सामना कर्तुं द्रुतवितरणकम्पनीनां विभिन्नेषु देशेषु सीमाशुल्कविभागैः, सर्वकारीयविभागैः सह संचारं सहकार्यं च सुदृढं कर्तुं, स्थानीयकायदानानां नियमानाञ्च अवगमनं, अनुपालनं च आवश्यकम् तत्सह वयं परिवहनदक्षतां सुरक्षां च सुधारयितुम् रसदप्रौद्योगिक्यां सुविधासु च निवेशं वर्धयिष्यामः। यथा, उन्नतनिरीक्षणप्रणालीनां उपयोगेन उपभोक्तृभ्यः संकुलानाम् स्थानं स्थितिं च वास्तविकसमये अवगन्तुं शक्यते, येन द्रुतवितरणसेवासु विश्वासः वर्धते

विदेशेषु विपण्येषु चीनीय-एक्सप्रेस्-वितरण-कम्पनीनां विस्तारेण विदेशेषु द्वारे द्वारे एक्स्प्रेस्-वितरण-सेवासु अपि नूतना जीवनशक्तिः प्रविष्टा अस्ति केचन चीनदेशस्य एक्स्प्रेस् डिलिवरी दिग्गजाः विलयम्, अधिग्रहणं, सहकार्यम् इत्यादिभिः माध्यमेन अन्तर्राष्ट्रीयविपण्ये तीव्रगत्या परिनियोजनं कुर्वन्ति। ते चीनस्य उन्नत-एक्सप्रेस्-वितरण-प्रौद्योगिकीम्, प्रबन्धन-अनुभवं च विदेशेषु आनयन्ति, येन वैश्विक-एक्स्प्रेस्-वितरण-उद्योगस्य विकासः प्रवर्धितः अस्ति ।

प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभिः अधिकानि नवीनतानि परिवर्तनानि च आगमिष्यन्ति इति अपेक्षा अस्ति। यथा, ड्रोन् वितरणं, स्मार्ट एक्स्प्रेस् कैबिनेट इत्यादीनां उदयमानप्रौद्योगिकीनां प्रयोगेन एक्स्प्रेस् वितरणस्य वितरणदक्षतायां सेवागुणवत्तायां च अधिकं सुधारः भविष्यति। भविष्ये विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अधिकासुलभतां कार्यकुशलाश्च भविष्यन्ति, येन जनानां जीवने अधिका सुविधा भविष्यति इति विश्वासः अस्ति