समाचारं
समाचारं
Home> उद्योगसमाचारः> विदेशेषु एक्स्प्रेस् तथा चीनस्य नवीनतासाधनानां एकीकरणं: नवीनउद्योगप्रवृत्तीनां अन्वेषणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्रुतवितरणव्यापारस्य उदयः बहुधा अन्तर्जालस्य लोकप्रियतायाः, ई-वाणिज्यस्य च प्रफुल्लितविकासस्य कारणेन अस्ति । जनाः विश्वस्य वेबसाइट्-स्थानेषु उत्पादानाम् क्रयणं सुलभतया कर्तुं शक्नुवन्ति, तथा च एक्स्प्रेस्-वितरण-सेवाः सुनिश्चितं कुर्वन्ति यत् एते उत्पादाः उपभोक्तृभ्यः समीचीनतया समये च वितरिताः भवन्ति । परन्तु एषा प्रक्रिया सुचारुरूपेण न प्रचलति, अनेके कडिः, आव्हानानि च समाविष्टानि सन्ति ।
प्रथमः रसदव्ययस्य विषयः अस्ति । सीमापारयानयानस्य दीर्घदूरता, अनेके सम्पर्काः च सन्ति, यस्य परिणामेण परिवहनव्ययः तुल्यकालिकरूपेण अधिकः भवति । एतेन न केवलं उपभोक्तृणां क्रयणस्य इच्छा प्रभाविता भवति, अपितु ई-वाणिज्यकम्पनीनां परिचालनव्ययस्य उपरि दबावः अपि भवति । व्ययस्य न्यूनीकरणाय रसदकम्पनीनां परिवहनमार्गाणां निरन्तरं अनुकूलनं, परिवहनदक्षतायां सुधारः, तत्सहकालं च अधिकानुकूलमूल्यानां प्राप्त्यर्थं विभिन्नदेशेषु भागिनानां सह उत्तमसहकारसम्बन्धस्थापनस्य आवश्यकता वर्तते
द्वितीयं सीमाशुल्कनिष्कासनस्य जटिलता । विभिन्नेषु देशेषु क्षेत्रेषु च भिन्नाः सीमाशुल्कनीतयः सन्ति, आयातितवस्तूनाम् अपि भिन्नाः नियामकानाम् आवश्यकताः सन्ति । एतदर्थं द्रुतवितरणकम्पनीनां समृद्धः अनुभवः व्यावसायिकज्ञानं च आवश्यकं भवति, तथा च विभिन्नदेशानां नीतयः नियमाः च सम्यक् अवगन्तुं शक्नुवन्ति येन मालः सीमाशुल्कमार्गेण सुचारुतया गच्छति इति सुनिश्चितं भवति तत्सह उपभोक्तृभ्यः अपि अवगमनस्य अभावात् संकुलानाम् विलम्बः अथवा जब्धः न भवेत् इति प्रासंगिकविनियमानाम् अवगमनस्य आवश्यकता वर्तते।
अन्यः विषयः अस्ति प्रसवसमयः। यतो हि विदेशेषु द्रुतप्रसवस्य कृते दीर्घदूरपरिवहनस्य, बहुविधपारगमनस्य च आवश्यकता भवति, अतः प्रायः वितरणसमयस्य गारण्टी कठिना भवति । मालप्राप्तेः अपेक्षायाः प्रक्रियायां उपभोक्तारः दीर्घकालं प्रतीक्षायाः कारणेन असन्तुष्टाः भवितुम् अर्हन्ति । वितरणस्य समयसापेक्षतायां सुधारं कर्तुं रसदकम्पनीनां सूचनानिर्माणं सुदृढं कर्तुं, वास्तविकसमये मालस्य परिवहनस्य स्थितिं निरीक्षितुं, असामान्यस्थितीनां समये एव निबन्धनं कर्तुं च आवश्यकता वर्तते तत्सह वयं स्थानीयगोदामानां स्थापनां कृत्वा वितरणदूरं लघुकरणं, वितरणवेगं च वर्धयितुं शक्नुमः।
उपर्युक्तसमस्यानां अतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणस्य अपि असमानसेवागुणवत्ता, मालस्य हानिः वा क्षतिः वा इत्यादीनां जोखिमानां सामना भवति सेवागुणवत्तां सुधारयितुम् एक्स्प्रेस् डिलिवरी कम्पनीभ्यः कर्मचारीप्रशिक्षणं सुदृढं कर्तुं, सेवाजागरूकतां सुधारयितुम्, तत्सहकालं उपभोक्तृशिकायतां समस्यानां च समये निबन्धनार्थं सम्पूर्णं विक्रयोत्तरसेवाप्रणालीं स्थापयितुं आवश्यकता वर्तते।
विदेशेषु द्वारे द्वारे द्रुतवितरणस्य चर्चां कुर्वन्तः वयं चीनस्य नवीनतायाः क्षेत्रे विलक्षणसाधनानाम् अवहेलनां कर्तुं न शक्नुमः। अन्तिमेषु वर्षेषु चीनदेशे प्रभावी कृत्रिमबुद्धि-आविष्कार-पेटन्ट्-सङ्ख्या तीव्रगत्या वर्धिता, विश्वस्य १.४ गुणा । एषा उपलब्धिः न केवलं चीनस्य प्रौद्योगिकी-नवीनीकरणे सामर्थ्यं प्रदर्शयति, अपितु सम्बन्धित-उद्योगानाम् विकासाय दृढं तकनीकी-समर्थनं अपि प्रदाति |.
रसदक्षेत्रे कृत्रिमबुद्धेः अनुप्रयोगः क्रमेण विदेशेषु द्रुतवितरणस्य द्वारे द्वारे सेवाप्रतिरूपं परिवर्तयति। कृत्रिमबुद्धिप्रौद्योगिक्याः माध्यमेन, यथा बृहत् आँकडा विश्लेषणं, यन्त्रशिक्षणं, बुद्धिमान् एल्गोरिदम् च, रसदमार्गान् अनुकूलितं कर्तुं शक्यते, सूचीप्रबन्धनं बुद्धिमान् भवितुम् अर्हति, वितरणदक्षता च सुधारयितुं शक्यते यथा, उपभोक्तृणां क्रयण-अभ्यासानां आवश्यकतानां च विश्लेषणार्थं बृहत्-आँकडानां उपयोगः भवति, तथा च लोकप्रिय-उत्पादानाम् उपयोगः स्थानीय-गोदामेषु पूर्वमेव भवति, येन वितरणसमयः न्यूनीकर्तुं शक्यते
तदतिरिक्तं सीमाशुल्कनिष्कासनस्य कार्यक्षमतां सटीकतां च वर्धयितुं कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगः अपि कर्तुं शक्यते । सीमाशुल्कदत्तांशस्य बृहत् परिमाणं विश्लेषणं कृत्वा वयं सम्भाव्यसमस्यानां पूर्वानुमानं कर्तुं शक्नुमः तथा च सीमाशुल्कस्थाने मालस्य निरोधसमयं न्यूनीकर्तुं पूर्वमेव प्रतिकारं कर्तुं शक्नुमः। तत्सह, इमेज-परिचयस्य, बुद्धिमान्-परिचय-प्रौद्योगिक्याः च उपयोगेन मालस्य प्रकारस्य मूल्यस्य च शीघ्रं सटीकतया च पहिचानं कर्तुं शक्यते, येन सीमाशुल्क-निरीक्षणस्य कार्यक्षमतायां सटीकतायां च सुधारः भवति
अभिनव-उपार्जनानां परिवर्तनं, अनुप्रयोगं च प्रवर्तयितुं बौद्धिकसम्पत्त्याः संरक्षणस्य महत्त्वपूर्णा भूमिका भवति । चीनस्य कृत्रिमबुद्धिआविष्कारपेटन्टस्य कृते बौद्धिकसम्पत्त्यसंरक्षणं सुदृढं कृत्वा एव उद्यमाः वैज्ञानिकसंशोधकाः च निरन्तरं नवीनतां कर्तुं प्रौद्योगिकीस्तरं च सुधारयितुम् प्रोत्साहिताः भवितुम् अर्हन्ति। तत्सह अधिकं आन्तरिकविदेशीयनिवेशं आकर्षयितुं उद्योगस्य विकासं विकासं च प्रवर्धयितुं शक्नोति ।
भविष्यं दृष्ट्वा विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारः चीनस्य नवीनता उपलब्धिभिः सह गहनतया एकीकृतः भविष्यति। प्रौद्योगिक्याः निरन्तरं उन्नतिं नीतीनां क्रमिकसुधारेन च विदेशेषु द्रुतवितरणसेवानां गुणवत्तायां निरन्तरं सुधारः भविष्यति, व्ययः अधिकं न्यूनीकरिष्यते, वितरणसमयानुष्ठानं च अधिकं सटीकं विश्वसनीयं च भविष्यति तस्मिन् एव काले चीनस्य अभिनव-उपार्जनानां अधिकव्यापकरूपेण उपयोगः विश्वे च प्रचारितः भविष्यति, येन वैश्विक-अर्थव्यवस्थायाः विकासाय, व्यापारस्य समृद्धौ च अधिकं योगदानं भविष्यति |.
संक्षेपेण, विदेशेषु द्वारे द्वारे एक्स्प्रेस्-वितरण-व्यापारे बहवः आव्हानाः सन्ति, तथापि चीनस्य अभिनव-उपार्जनैः सह एकीकृताः विकासस्य अवसराः अपि सन्ति |. सर्वेषां पक्षानां संयुक्तप्रयत्नेन अस्मिन् क्षेत्रे अधिकानि तेजस्वी उपलब्धयः प्राप्यन्ते इति अस्माकं विश्वासस्य कारणम् अस्ति ।