समाचारं
समाचारं
Home> उद्योगसमाचार> Mondelēz चीन कार्यकारी भ्रष्टाचारस्य उदयमानव्यापारघटनानां च गहनः सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य उदयेन उपभोक्तृभ्यः सुलभः शॉपिङ्ग्-अनुभवः प्राप्तः । उपभोक्तारः व्यक्तिगतरूपेण क्रयणार्थं विदेशं गन्तुं न प्रवृत्ताः भूत्वा विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति । परन्तु अस्य व्यवसायस्य विकासकाले अपि अनेकानि आव्हानानि सम्मुखीभवन्ति । यथा - रसदस्य वितरणस्य च समयसापेक्षता, सटीकता च, सीमाशुल्कपरिवेक्षणम् इत्यादयः विषयाः ।
मोण्डेलेज् चीनस्य कार्यकारी भ्रष्टाचारस्य घटनायाः सन्दर्भे वयं द्रष्टुं शक्नुमः यत् कस्मिन् अपि उद्योगे मानकीकृतं आन्तरिकप्रबन्धनं, ध्वनिपरिवेक्षणतन्त्रं च महत्त्वपूर्णम् अस्ति। भ्रष्टाचारः न केवलं उद्यमानाम् हितस्य हानिं करोति, अपितु तेषां प्रतिष्ठां, विपण्यप्रतिस्पर्धां च प्रभावितं करोति । विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारस्य कृते मानकीकृतसञ्चालनं प्रबन्धनं च समानरूपेण महत्त्वपूर्णम् अस्ति ।
रसदस्य वितरणस्य च दृष्ट्या द्रुतवितरणकम्पनीनां कृते कुशलं रसदजालं स्थापयितुं आवश्यकं यत् उपभोक्तृभ्यः समये सटीकतया च मालस्य वितरणं कर्तुं शक्यते इति सुनिश्चितं भवति। तत्सह अवैधसञ्चालनस्य सेवागुणवत्तासमस्यानां च निवारणाय रसदकर्मचारिणां प्रशिक्षणं प्रबन्धनं च सुदृढं कर्तुं आवश्यकम् अस्ति।
विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारे सीमाशुल्कपरिवेक्षणं प्रमुखं कडिम् अस्ति । एक्स्प्रेस् कम्पनीनां प्रासंगिक सीमाशुल्कविनियमानाम् सख्यं पालनम्, उत्पादसूचनाः सत्यं घोषयितुं, मालस्य देशे कानूनीरूपेण अनुपालनेन च प्रवेशः सुनिश्चितः कर्तव्यः अन्यथा भवन्तः सीमाशुल्कदण्डस्य सामनां कर्तुं शक्नुवन्ति, येन भवतः व्यवसायस्य सामान्यविकासः प्रभावितः भविष्यति ।
तदतिरिक्तं उपभोक्तारः विदेशेभ्यः द्वारे द्वारे द्रुतवितरणसेवानां आनन्दं लभन्ते, तेषां स्वस्य जोखिमजागरूकतां अपि वर्धयितुं आवश्यकता वर्तते। एक्स्प्रेस् डिलिवरी सेवाप्रदातारं चयनं कुर्वन्, उत्तमं प्रतिष्ठां गारण्टीकृतं सेवागुणवत्तां च युक्तां कम्पनीं चिनुत। तत्सह, नियमानाम् अज्ञानेन उत्पद्यमानं अनावश्यकं क्लेशं परिहरितुं भवद्भिः प्रासंगिकनियमान् नियमान् च अवश्यं अवगन्तुं शक्यते ।
संक्षेपेण, भवेत् तत् मोण्डेलेज् चीनस्य कार्यकारीणां भ्रष्टाचारस्य प्रकरणं वा विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारस्य विकासः, अस्मान् स्मार्यते यत् अस्माभिः निगमप्रबन्धनस्य उद्योगमानकानां च विषये ध्यानं दातव्यं केवलं एवं प्रकारेण वयं स्थायित्वं प्राप्तुं शक्नुमः विकासः।