सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "विदेशेषु द्रुतगतिना वितरणस्य अप्रत्याशितरूपेण परस्परं सम्बद्धता थाई पर्यटकानाम् अन्तर्धानं च"

"विदेशेषु द्रुतगतिना वितरणस्य अप्रत्याशितरूपेण परस्परं सम्बद्धता, थाई पर्यटकानाम् अन्तर्धानं च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेभ्यः द्वारे द्वारे द्रुतवितरणस्य सुविधायाः कारणात् जनानां कृते विविधानि आवश्यकतानि पूर्तयितुं विदेशदेशेभ्यः वस्तूनि स्वामित्वं प्राप्तुं सुलभं भवति परन्तु अस्याः सुविधायाः पृष्ठतः काश्चन समस्याः अपि निगूढाः सन्ति । यथा - द्रुतपरिवहनकाले सुरक्षा, उत्पादस्य गुणवत्तानियन्त्रणम् इत्यादयः । तत्सह, एषा सेवा रसद-उद्योगस्य कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापयति, यत्र परिवहन-वेगः, सेवा-गुणवत्ता, व्यय-नियन्त्रणं च सन्ति

थाईलैण्ड्देशे अन्तर्धानं जातः चीनीयः पर्यटकः अस्मान् यात्रासुरक्षायाः महत्त्वं चिन्तयितुं न शक्नोति। विदेशे यदि भवान् स्थानीयपर्यावरणेन नियमैः च परिचितः नास्ति तर्हि भवान् सहजतया संकटे पतितुं शक्नोति । एतस्य विदेशेषु द्वारे द्वारे द्रुतप्रसवस्य सह किमपि सम्बन्धः नास्ति इति भाति, परन्तु वस्तुतः किञ्चित्पर्यन्तं तत्सदृशम् अस्ति ।

यथा विदेशेषु द्रुतवितरणस्य सीमापारयानस्य समये विविधाः अनिश्चितताः सम्मुखीभवन्ति, तथैव विदेशेषु अपि पर्यटकानाम् अनेकानाम् अज्ञातजोखिमानां सामना भवति यथा स्थानीयजलवायुः, भौगोलिकस्थितिः, सम्भाव्यसुरक्षाविषयाणि च । पर्यटनस्थलानां कृते पर्यटकानां सुरक्षां कथं सुनिश्चितं कर्तव्यं, समीचीनानि चेतावनी-उद्धार-सेवाः च कथं प्रदातव्याः इति महत्त्वपूर्णम् अस्ति ।

व्यक्तिनां कृते, भवेत् ते विदेशेषु द्रुतप्रसवं प्राप्नुवन्ति वा विदेशयात्रायां वा, तेषां पूर्णतया सज्जतायाः, जोखिमस्य मूल्याङ्कनस्य च आवश्यकता वर्तते । विदेशेषु द्रुतवितरणसेवानां चयनं कुर्वन् विदेशयात्रायाः योजनां कुर्वन् व्यापारिणः प्रतिष्ठां विक्रयपश्चात् नीतयः च अवगन्तुं अर्हन्ति, गन्तव्यस्य स्थितिः पूर्वमेव अध्ययनं कुर्वन्ति, स्थानीयविनियमानाम् अनुपालनं कुर्वन्ति, स्थानीयसंस्कृतेः सम्मानं च कुर्वन्ति

सामाजिकदृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विकासः वैश्विकव्यापारस्य जनानां उपभोगप्रकारेषु परिवर्तनस्य च निकटसम्बन्धं प्रतिबिम्बयति। विदेशेषु पर्यटकानाम् सुरक्षायाः कारणात् अन्तर्राष्ट्रीयपर्यटनविनियमानाम्, सहकार्यस्य च विषये चर्चा अपि आरब्धा अस्ति ।

संक्षेपेण, यद्यपि विदेशेषु द्रुतगतिना वितरणं विदेशेषु पर्यटकानाम् सुरक्षा च द्वौ भिन्नौ क्षेत्रौ स्तः, तथापि ते द्वौ अपि अस्मान् स्मारयन्ति यत् वैश्वीकरणेन आनयितस्य सुविधायाः आनन्दं लभन्ते सति अस्माभिः तत्र सम्बद्धानां सम्भाव्यजोखिमानां विषये अपि सावधानता भवितव्या, तत्परतायां प्रतिक्रियायाः च उपायाः अपि करणीयाः | .