समाचारं
समाचारं
Home> Industry News> FrieslandCampina-सम्बद्धानां परिवर्तनानां विदेशेषु एक्स्प्रेस्-वितरणस्य च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्रुतवितरणव्यापारस्य उदयेन सीमापारव्यापारस्य महती सुविधा अभवत् । उपभोक्तारः विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति, कम्पनयः अपि स्वविपण्यस्य विस्तारं कर्तुं शक्नुवन्ति । तथापि उद्योगस्य कृते सर्वं साधारणं नौकायानं न भवति। परिवहनव्ययः, सीमाशुल्कनिष्कासनस्य विषयाः, रसदप्रक्रियायां वितरणसमयानुभवः च सर्वे तस्य विकासं प्रतिबन्धयन्तः कारकाः अभवन् ।
तस्मिन् एव काले फ्रीस्लैण्ड्कैम्पिना इत्यादीनां बृहत्कम्पनीनां व्यावसायिकरणनीतयः, विपण्यप्रदर्शनं च वैश्विक आर्थिकस्थितौ उपभोक्तृमागधायां च परिवर्तनेन प्रभावितं भविष्यति। चीनीयबाजारे फ्रीस्लैण्ड्कैम्पिना इत्यस्य कार्यप्रदर्शनस्य उतार-चढावः तस्य उत्पादानाम् उपभोक्तृमागधायां परिवर्तनं, अथवा विपण्यप्रतिस्पर्धायाः तीव्रीकरणं प्रतिबिम्बयितुं शक्नोति यत् तस्य विपण्यभागं निपीडितवान् अस्ति।
अस्मिन् सन्दर्भे विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारः फ्रीस्लैण्ड्कैम्पिना इत्यादीनां कम्पनीनां कृते नूतनान् अवसरान् आनेतुं शक्नोति। एक्स्प्रेस् वितरणसेवानां अनुकूलनं कृत्वा उत्पादवितरणस्य गतिं गुणवत्तां च सुधारयित्वा कम्पनयः उपभोक्तृणां आवश्यकतानां उत्तमरीत्या पूर्तये ब्राण्ड्-प्रतिबिम्बं च वर्धयितुं शक्नुवन्ति । यथा, यदि मेइसुजियायर दुग्धचूर्णम् इत्यादीनां उत्पादानाम्, येषां उच्चसंरक्षणस्य आवश्यकता वर्तते, तेषां कृते उपभोक्तृभ्यः कुशलतया विदेशेषु द्वारे द्वारे द्रुतवितरणस्य माध्यमेन समये एव वितरितुं शक्यते तर्हि निःसंदेहं उपभोक्तृणां सन्तुष्टिः निष्ठा च वर्धयिष्यति।
तथापि एतस्य लक्ष्यस्य प्राप्तिः सुलभा न भविष्यति । विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अनेकानि आव्हानानि पारयितुं आवश्यकता वर्तते। प्रथमं व्ययः । सीमापारपरिवहनस्य परिवहनशुल्कं, शुल्कं, बीमा इत्यादयः व्ययः अधिकाः सन्ति, येन उद्यमानाम् परिचालनव्ययः वर्धते । यदि एतेषां व्ययस्य प्रभावीरूपेण नियन्त्रणं कर्तुं न शक्यते तर्हि कम्पनीयाः लाभान्तरं संपीडितं भविष्यति ।
द्वितीयं, नियमानाम्, नीतीनां च प्रतिबन्धाः सन्ति । विभिन्नेषु देशेषु क्षेत्रेषु च द्रुतवितरणआयातस्य कृते भिन्नाः नियमाः नीतयः च सन्ति, अन्यथा तेषां कृते मालवस्तुनिरोधः, दण्डः, अथवा निषिद्धः इत्यादयः जोखिमाः अपि भवितुम् अर्हन्ति आयातम् ।
अन्यः गुणवत्ता, सुरक्षानियन्त्रणं च । सीमापारयानस्य समये मालस्य प्रभावः पर्यावरणीयकारकैः यथा तापमानं आर्द्रता च भवितुम् अर्हति, येन उत्पादस्य गुणवत्ता, सुरक्षा च प्रभाविता भवति अतः विदेशेषु एक्स्प्रेस् द्वारे द्वारे सेवाप्रदातृभ्यः परिवहनकाले मालस्य गुणवत्तां सुरक्षां च सुनिश्चित्य सम्पूर्णं गुणवत्तानियन्त्रणव्यवस्थां स्थापयितुं आवश्यकता वर्तते।
FrieslandCampina इत्यादीनां कम्पनीनां कृते विदेशेषु द्वारे द्वारे द्रुतवितरणस्य पूर्णलाभं ग्रहीतुं तेषां द्रुतवितरणसेवाप्रदातृभिः सह सहकार्यं सुदृढं कर्तुं अपि आवश्यकता वर्तते। उभयपक्षेभ्यः निकटसञ्चारतन्त्रं स्थापयितुं, सम्भाव्यसमस्यानां निवारणाय संयुक्तरूपेण समाधानं विकसितुं च आवश्यकता वर्तते। तत्सह, कम्पनीभिः विपण्यमागधानुसारं, द्रुतवितरणसेवानां लक्षणानाम् आधारेण च स्वस्य उत्पादरणनीतयः विपणनरणनीतयः च समायोजिताः भवेयुः
अधिकस्थूलदृष्ट्या विदेशेषु द्रुतवितरणव्यापारस्य विकासेन अपि सम्पूर्णसामाजिक अर्थव्यवस्थायां गहनः प्रभावः अभवत् । अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयति, देशान्तरेषु आर्थिकसम्बन्धं सुदृढं करोति च । तत्सह, रसद, गोदाम, पॅकेजिंग् इत्यादीनां उद्योगानां विकासं अपि चालितवान् अस्ति ।
परन्तु विदेशेषु द्रुतवितरणव्यापारस्य तीव्रविकासेन अपि काश्चन समस्याः आगताः सन्ति । यथा, बहूनां एक्स्प्रेस्-सङ्कुलानाम् अन्तर्गतं पर्यावरणस्य उपरि किञ्चित् दबावं कृत्वा कार्बन-उत्सर्जनं वर्धयितुं शक्यते । तदतिरिक्तं द्रुतवितरण-उद्योगे तीव्र-प्रतिस्पर्धायाः कारणेन केषाञ्चन अस्वस्थ-प्रतिस्पर्धात्मक-व्यवहारानाम् उद्भवः भवितुम् अर्हति, विपण्य-व्यवस्था च प्रभावः भवितुम् अर्हति
एतेषां आव्हानानां सम्मुखे सर्वकाराणां व्यवसायानां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। द्रुतवितरण-उद्योगस्य स्वस्थविकासस्य मार्गदर्शनाय पर्यावरणसंरक्षणं च सुदृढं कर्तुं सर्वकारः प्रासंगिकनीतीः नियमाः च प्रवर्तयितुं शक्नोति। उद्यमानाम् नवीनतां निरन्तरं कर्तुं, सेवागुणवत्तायां सुधारं कर्तुं, परिचालनव्ययस्य न्यूनीकरणं कर्तुं, स्थायिविकासं प्राप्तुं च आवश्यकता वर्तते ।
संक्षेपेण, विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारः फ्रीस्लैण्ड्कैम्पिना इत्यादीनां कम्पनीनां विकासेन सह निकटतया सम्बद्धः अस्ति । भविष्ये विकासे द्वयोः पक्षयोः निकटतया सहकार्यं करणीयम्, स्वस्वलाभाय पूर्णं क्रीडां दातुं, संयुक्तरूपेण आव्हानानां सामना कर्तुं, विजय-विजय-परिणामं प्राप्तुं च आवश्यकता वर्तते |.