समाचारं
समाचारं
Home> उद्योगसमाचार> विदेशेषु द्वारे द्वारे द्रुतवितरणस्य तथा बैंकव्याजदरसमायोजनस्य च टकरावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्रुतवितरणसेवानां उल्लासपूर्णः विकासः सीमापारं शॉपिङ्गं प्रति उपभोक्तृणां उत्साहं च वर्धमानं सक्रियं अन्तर्राष्ट्रीयव्यापारं प्रतिबिम्बयति। जनाः सहजतया विश्वस्य सर्वेभ्यः वस्तूनि क्रीत्वा स्वपुटं गृहे एव वितरितुं प्रतीक्षितुं शक्नुवन्ति । एतेन न केवलं उपभोक्तृणां शॉपिङ्गस्य मार्गः परिवर्तते, अपितु रसदस्य, सीमाशुल्कस्य, अन्येषां सम्बन्धीनां क्षेत्राणां कृते अधिकानि आवश्यकतानि अपि अग्रे स्थापयन्ति । बैंकनिक्षेपव्याजदराणां समायोजनं आर्थिकस्थितेः वित्तीयनीतेः प्रतिक्रिया अस्ति । यदा व्याजदराणि पतन्ति तदा बचतस्य प्रतिफलं तुल्यकालिकरूपेण न्यूनीकरोति, येन केचन धनाः अधिकप्रतिफलस्य अन्वेषणार्थं निवेशे प्रवाहितुं प्रेरयितुं शक्नुवन्ति । तस्मिन् एव काले उद्यमानाम् कृते ऋणव्याजदरेषु परिवर्तनं तेषां वित्तपोषणव्ययस्य निवेशनिर्णयस्य च प्रभावं करिष्यति । अतः, विदेशेषु द्रुतवितरणस्य, बैंकव्याजदरसमायोजनस्य च मध्ये किं सम्बन्धः अस्ति? उपभोक्तृणां दृष्ट्या निक्षेपव्याजदरेषु न्यूनता तेषां उपभोगव्यवहारं प्रभावितं कर्तुं शक्नोति । यदा बचतम् अपेक्षितरूपेण लाभप्रदं न भवति तदा जनाः विदेशेषु मालक्रयणं सहितं व्ययस्य अधिकं प्रवृत्ताः भवेयुः । एतेन विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारस्य वृद्धिः अधिका भवितुम् अर्हति, यतः उपभोक्तृणां उपभोक्तृकामानां पूर्तये अधिकं धनं व्ययितुं शक्यते उद्यमानाम् कृते बैंकव्याजदरेषु समायोजनेन तेषां परिचालनव्ययः पूंजीसंग्रहणं च प्रभावितं भविष्यति । एकतः न्यूनव्याजदरवातावरणं निगमऋणव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, तस्मात् कम्पनीः उत्पादनस्य निवेशस्य च विस्तारं कर्तुं प्रोत्साहयन्ति । एतेन विदेशेभ्यः अपि कच्चामालस्य, मालवस्तूनाञ्च माङ्गल्यं वर्धयितुं शक्यते । अपरपक्षे पूंजीविनियोगस्य विचारे व्याजदरेषु परिवर्तनेन कम्पनयः अपि प्रभाविताः भविष्यन्ति । यदि निवेशस्य अपेक्षितं प्रतिफलं निक्षेपव्याजदरात् अधिकं भवति तर्हि कम्पनयः निक्षेपं न्यूनीकर्तुं शक्नुवन्ति, उत्पादनव्यापारविस्तारे च धनं निवेशयितुं शक्नुवन्ति । एतेन कम्पनीः अन्तर्राष्ट्रीयविपण्यस्य अन्वेषणं कर्तुं प्रेरिताः भवितुम् अर्हन्ति तथा च विदेशेषु आपूर्तिकर्ताभिः ग्राहकैः सह सहकार्यं सुदृढं कर्तुं शक्नुवन्ति, अतः विदेशेषु एक्स्प्रेस् वितरणस्य माङ्गल्यं वर्धयितुं शक्यते। तदतिरिक्तं विदेशेषु द्रुतवितरणसेवानां विकासः अपि अन्तर्राष्ट्रीयव्यापारवातावरणेन विनिमयदरस्य उतार-चढावैः च निकटतया सम्बद्धः अस्ति । यदा विनिमयदरः अनुकूलः भवति तदा विदेशेषु शॉपिङ्गस्य व्ययः तुल्यकालिकरूपेण न्यूनः भवति, उपभोक्तारः विदेशेषु द्रुतवितरणद्वारा मालक्रयणं कर्तुं अधिकं इच्छन्ति विनिमयदरेषु उतार-चढावः अन्तर्राष्ट्रीय-आर्थिक-स्थित्या, विभिन्न-देशानां मौद्रिक-नीतिभिः च प्रभावितः भवति, यत्र बैंक-व्याजदरेषु समायोजनं भवति वित्तीयक्षेत्रे बैंकव्याजदरेषु समायोजनेन पूंजीविपण्यस्य कार्यप्रदर्शनमपि प्रभावितं भविष्यति । व्याजदरेषु परिवर्तनस्य कारणेन स्टॉक्, बाण्ड् इत्यादीनां वित्तीयसम्पत्त्याः मूल्येषु उतार-चढावः भवितुम् अर्हति, येन निवेशकानां धनं जोखिमप्राथमिकता च प्रभाविता भवति एतेन उपभोक्तृणां उपभोगं निवेशनिर्णयान् च परोक्षरूपेण प्रभावितं कर्तुं शक्यते, अतः विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारे प्रभावः भवितुम् अर्हति सारांशतः, यद्यपि विदेशेषु एक्स्प्रेस् वितरणं तथा च बैंकव्याजदरसमायोजनं भिन्नक्षेत्रेषु भवति तथापि ते आर्थिकसञ्चालनस्य विशालप्रणाल्यां परस्परं क्रियान्वयं कुर्वन्ति तथा च उपभोक्तृणां, उद्यमानाम्, सम्पूर्णा अर्थव्यवस्थायाः च विकासं संयुक्तरूपेण प्रभावितयन्ति वर्धमानवैश्वीकरणे परस्परसम्बद्धे च विश्वे अधिकसूचितनिर्णयानां कृते एतेषां आर्थिकघटनानां सम्बन्धानां विषये अस्माकं अधिकतया जागरूकाः भवितुम् आवश्यकम्।