सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> ब्रिटिशराजनैतिकपरिवर्तनानां वैश्विकरसदसेवानां च सम्भाव्यं परस्परं गूंथनं

यूके-राजनैतिकपरिवर्तनानां वैश्विकरसदसेवानां च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल-देशस्य प्रति ब्रिटिश-प्रधानमन्त्री-स्टार्मर-सर्वकारस्य दृष्टिकोणे परिवर्तनं केवलं विदेश-नीतेः समायोजनम् एव दृश्यते, परन्तु वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे तस्य प्रभावः तस्मात् दूरं गच्छति |.

रसदसेवा-उद्योगः विशेषतः वायु-एक्सप्रेस्-क्षेत्रं अन्तर्राष्ट्रीयव्यापार-राजनैतिक-स्थित्या सह निकटतया सम्बद्धम् अस्ति । एयर एक्स्प्रेस् इत्यस्य कार्यक्षमतायाः वेगस्य च कारणेन वैश्विकव्यापारिकक्रियाकलापयोः महत्त्वपूर्णा भूमिका अस्ति ।

यदा यूके-देशस्य राजनैतिकनिर्णयाः परिवर्तन्ते तदा अन्यैः देशैः सह तस्य व्यापारसम्बन्धं प्रभावितं कर्तुं शक्नोति । व्यापारस्य परिमाणे उतार-चढावः रसदस्य परिवहनस्य च माङ्गल्याः प्रत्यक्षतया सम्बद्धः अस्ति । द्रुतयानस्य मुख्यमार्गेषु अन्यतमः इति कारणतः एयरएक्स्प्रेस् अनिवार्यतया प्रभावितः भविष्यति ।

यथा, यदि यूके-देशस्य कतिपयैः देशैः सह व्यापारः न्यूनः भवति तर्हि तदनुसारं वायु-एक्सप्रेस्-शिपमेण्ट्-मात्रा न्यूनीभवति, येन मार्गसमायोजनं क्षमतापुनर्विनियोगं च भवति एतेन न केवलं द्रुतवितरणकम्पनीनां परिचालनरणनीतयः प्रभाविताः भविष्यन्ति, अपितु विपण्यप्रतिस्पर्धायाः परिदृश्यं अपि परिवर्तयितुं शक्यते ।

तत्सह राजनैतिकस्थितेः अस्थिरता आर्थिकनीतिषु समायोजनं प्रेरयितुं शक्नोति । करनीतिषु परिवर्तनं, व्यापारबाधा इत्यादिषु उद्यमानाम् परिचालनव्ययस्य वृद्धिः भविष्यति । एयरएक्स्प्रेस् उद्योगस्य कृते वर्धितः व्ययः कम्पनीभ्यः अधिककुशलसञ्चालनप्रतिमानं अन्वेष्टुं प्रेरयितुं शक्नोति तथा च प्रतिस्पर्धां स्थापयितुं सेवाप्रक्रियाणां अनुकूलनं कर्तुं शक्नोति।

तदतिरिक्तं अन्तर्राष्ट्रीयसम्बन्धेषु परिवर्तनेन विमानयानस्य सुरक्षावातावरणं अपि प्रभावितं भवितुम् अर्हति । सुदृढं सुरक्षानिरीक्षणं, मार्गस्य पुनर्नियोजनम् इत्यादयः सर्वेषां प्रभावः एयरएक्स्प्रेस् परिवहनस्य कार्यक्षमतायाः, व्ययस्य च उपरि भविष्यति।

संक्षेपेण वक्तुं शक्यते यत् ब्रिटिशराजनैतिकस्थितौ परिवर्तनं तडागे क्षिप्ताः कंकडाः इव सन्ति उत्पन्नाः तरङ्गाः वैश्विकवायुएक्सप्रेस् इत्यादीनां रसदसेवानां प्रभावं कर्तुं शक्नुवन्ति, येन आव्हानानां अवसरानां च श्रृङ्खला आनयन्ति।