सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> एयरएक्सप्रेस् तथा अन्तर्राष्ट्रीयसैन्यविकासानां गुप्तसम्बन्धः

एयरएक्स्प्रेस् तथा अन्तर्राष्ट्रीयसैन्यविकासानां गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस्-उद्योगः सर्वदा एव स्वस्य कार्यक्षमतायाः वेगस्य च कृते प्रसिद्धः अस्ति, वैश्विक-आर्थिक-आदान-प्रदानस्य विकासस्य च दृढं समर्थनं प्रदाति । तस्य पृष्ठतः रसदजालं, प्रौद्योगिकीनवाचारः, विपण्यप्रतिस्पर्धा च आधुनिकव्यापारस्य जीवनशक्तिं, चुनौतीं च प्रतिबिम्बयति । परन्तु यदा वयं अन्तर्राष्ट्रीयसैन्यक्षेत्रं प्रति ध्यानं प्रेषयामः तदा यूरोपे अमेरिकादेशेन दीर्घदूरदूरपर्यन्तं क्षेपणास्त्रनियोजनविषये रूसीराष्ट्रपतिपुटिन् इत्यस्य कठोरदृष्टिः वैश्विकं ध्यानं आकर्षितवती अस्ति

उपरिष्टात् एयरएक्स्प्रेस्, सैन्यविकासाः च असम्बद्धाः इव दृश्यन्ते । परन्तु यदि भवन्तः गभीरं चिन्तयन्ति तर्हि भवन्तः पश्यन्ति यत् द्वयोः समानकारकैः किञ्चित्पर्यन्तं प्रभावः भवति । यथा, वैश्विक-आर्थिक-स्थितौ परिवर्तनं न केवलं एयर-एक्सप्रेस्-इत्यस्य व्यापार-मात्रायां विकास-दिशां च प्रभावितं करोति, अपितु विभिन्न-देशानां सैन्य-रणनीतिं, संसाधन-विनियोगं च किञ्चित्पर्यन्तं प्रभावितं करोति यदा अर्थव्यवस्था प्रफुल्लिता भवति तदा वायुएक्सप्रेस् मेलस्य माङ्गल्यं प्रबलं भवति, तथा च देशः सैन्यनिवेशस्य दृष्ट्या आधुनिकसाधनानाम् अनुसन्धानं, विकासं, क्रयणं च अधिकं ध्यानं दातुं शक्नोति यदा अर्थव्यवस्था मन्दतां प्राप्नोति तदा सर्वे पक्षाः स्वस्य पुनः समायोजनं कर्तुं शक्नुवन्ति मूलहितानाम् रक्षणं सुनिश्चित्य रणनीतयः।

तदतिरिक्तं विज्ञानस्य प्रौद्योगिक्याः च विकासः अपि सामान्यः प्रभावकः कारकः अस्ति । एयर एक्स्प्रेस् दक्षतां सेवागुणवत्तां च सुधारयितुम् उन्नतविमानप्रौद्योगिक्याः, सूचनाप्रौद्योगिक्याः, रसदप्रबन्धनप्रौद्योगिक्याः च उपरि निर्भरं भवति । सैन्यक्षेत्रे उच्चप्रौद्योगिकीयुक्तानां शस्त्राणां अनुसन्धानं विकासं च, संचारप्रणालीनां उन्नयनं, गुप्तचरसङ्ग्रहविश्लेषणपद्धतीनां नवीनता च विज्ञानप्रौद्योगिक्याः प्रवर्धनात् अपि अविभाज्यम् अस्ति नागरिकक्षेत्रे कतिपयेषु अत्याधुनिकप्रौद्योगिकीषु, यथा ड्रोन्-प्रौद्योगिकी, बृहत्-आँकडा-विश्लेषणं च, सफलताः प्रायः सैन्य-अनुप्रयोगानाम् सन्दर्भं प्रेरणाञ्च दातुं शक्नुवन्ति

अन्तर्राष्ट्रीयसम्बन्धानां दृष्ट्या अन्तर्राष्ट्रीयराजनैतिकतनावानां कारणेन व्यापारबाधानां वृद्धिः भवितुम् अर्हति, येन सीमापारं वायुएक्सप्रेस्व्यापारे बाधा भवति तत्सह सैन्यसङ्घर्षस्य सम्भाव्यजोखिमाः देशाः स्वसुरक्षारणनीतयः पुनः परीक्षितुं सैन्यसज्जतां वर्धयितुं च प्रेरयिष्यन्ति यथा, यूरोपे दीर्घदूरपर्यन्तं क्षेपणानि नियोजयितुं अमेरिकादेशस्य योजना रूसदेशात् प्रबलप्रतिक्रियाम् अनिवार्यतया प्रेरयिष्यति, यत् क्रमेण सम्पूर्णस्य क्षेत्रस्य स्थिरतां सुरक्षाप्रतिमानं च प्रभावितं करिष्यति एषः तनावः देशानाम् आर्थिकसहकार्यं अधिकं प्रभावितं कर्तुं शक्नोति, यत्र वायुद्रुतक्षेत्रे व्यापारविनिमयः अपि अस्ति ।

संक्षेपेण, यद्यपि वायु-एक्सप्रेस् तथा अन्तर्राष्ट्रीयसैन्यगतिशीलता सहजतया भिन्नक्षेत्रेषु अन्तर्भवति तथापि गहनस्तरस्य तौ वैश्विक-अर्थव्यवस्था, प्रौद्योगिकी, राजनीतिः इत्यादिभिः विविधैः कारकैः परस्परं सम्बद्धौ स्तः एतेषां परस्परसम्बन्धानां अवगमनं अस्माकं कृते अद्यतनस्य जगतः विकासप्रवृत्तीनां व्यापकरूपेण ग्रहणं कर्तुं महत् महत्त्वम् अस्ति।