समाचारं
समाचारं
Home> उद्योगसमाचारः> फ्रांसदेशस्य उच्चगतिरेलआक्रमणानि यात्राकठिनताश्च : सम्भाव्यप्रतिस्पर्धा तेषां पृष्ठतः परिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमानयानस्य तीव्रविकासेन पारम्परिकरेलमार्गपरिवहनस्य कृते महत् प्रतिस्पर्धात्मकदबावः आगतवान् । यथा यथा जनानां यात्रावेगस्य कार्यक्षमतायाः च आवश्यकताः वर्धन्ते तथा तथा विमानयानस्य लाभाः अधिकाधिकं स्पष्टाः अभवन् । विमानसेवाः मार्गजालस्य अनुकूलनं सेवागुणवत्तां च निरन्तरं कुर्वन्ति, येन मूलतः रेलयात्रायाः उपरि अवलम्बितानां यात्रिकाणां बहूनां संख्या आकृष्टा भवति । एषा प्रतिस्पर्धात्मका स्थितिः रेलक्षेत्रस्य परिचालनरणनीतिं निवेशनिर्णयान् च किञ्चित्पर्यन्तं प्रभावितवती अस्ति ।
विमानयानतः स्पर्धायाः प्रतिक्रियारूपेण रेलक्षेत्रम् अपि सुधारार्थं बहु परिश्रमं कुर्वन् अस्ति । परन्तु अस्मिन् क्रमे असमानसंसाधनविनियोगः, पश्चात्तापः प्रौद्योगिकी-अद्यतनः इत्यादीनां विषयाणां कारणेन रेलवे-व्यवस्थायाः स्थिरतायाः सुरक्षायाश्च आव्हानं भवितुम् अर्हति फ्रांसदेशस्य उच्चगतिरेलमार्गे आक्रमणं अस्य दबावस्य, आव्हानस्य च अत्यन्तं प्रकटीकरणं भवितुम् अर्हति ।
आर्थिकदृष्ट्या विमानयानस्य रेलयानस्य च मध्ये विपण्यभागस्य स्पर्धा प्रायः संसाधनानाम् पुनर्विनियोगं जनयति । एकतः विमानसेवाभिः निवेशः वर्धितः, स्वविपण्यविस्तारः च अभवत् संसाधनानाम् एतत् पुनर्वितरणं सम्पूर्णस्य परिवहन-उद्योगस्य विकास-प्रकारे गहनं प्रभावं कर्तुं शक्नोति ।
सामाजिकस्तरस्य परिवहनविधेः चयनं न केवलं व्यक्तिगतयात्रासुविधायाः, अपितु क्षेत्रीयआर्थिकविकासस्य सामाजिकस्थिरतायाः च सह सम्बद्धम् अस्ति यदा रेलयानयानस्य प्रमुखा विफलता भवति तदा न केवलं यात्रिकाणां असुविधां जनयिष्यति, अपितु आर्थिकक्रियाकलापं, सम्बन्धितक्षेत्रेषु जनानां प्रवाहं च प्रभावितं कर्तुं शक्नोति
तदतिरिक्तं प्रौद्योगिकी-नवीनता अपि परिवहन-उद्योगस्य विकासं प्रभावितं कुर्वन् प्रमुखं कारकम् अस्ति । विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा नूतनाः परिवहनप्रौद्योगिकीः अवधारणाः च निरन्तरं उद्भवन्ति । यथा, उच्चगतियुक्तानां मैग्लेव-रेलयानानां, हाइपरलूप् इत्यादीनां अवधारणानां प्रवर्तनेन भविष्यस्य परिवहनविकासस्य अधिकाः सम्भावनाः प्राप्यन्ते अस्मिन् सन्दर्भे पारम्परिकरेलमार्गस्य विमानपरिवहनस्य च विपण्यपरिवर्तनस्य आवश्यकतानां च अनुकूलतायै निरन्तरं नवीनतां कर्तुं आवश्यकता वर्तते।
संक्षेपेण, फ्रांसदेशस्य उच्चगतिरेलयानस्य उपरि आक्रमणं, यया अनेकानि मुख्यरेखाः बाधितानि, बहूनां यात्रिकाणां कृते यात्रा असुविधाजनकाः च अभवन्, केवलं एकान्तसुरक्षाघटना एव नास्ति विकासप्रक्रियायां उद्योगः। अस्माकं बहुदृष्टिकोणात् गभीरं चिन्तनं करणीयम्, अधिकं युक्तियुक्तं, कुशलं, सुरक्षितं च परिवहनविकासप्रतिरूपं अन्वेष्टव्यम्।