सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अद्यतनयानक्षेत्रे द्रुतगतिना परिवर्तनं सामाजिकविकासस्य समन्वितप्रगतिः च

अद्यत्वे परिवहनक्षेत्रे द्रुतगतिना परिवर्तनं सामाजिकविकासस्य समन्वितप्रगतिः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसद-उद्योगं उदाहरणरूपेण गृहीत्वा तस्य विकास-वेगः दृष्टिगोचरः अस्ति । पारम्परिकपरिवहनविधातः अद्यतनदक्षवितरणं यावत् एतत् परिवर्तनं न केवलं मालवाहनस्य कार्यक्षमतां वर्धयति, अपितु जनानां वर्धमानानाम् उपभोक्तृणां आवश्यकतानां पूर्तिं करोति यथा ई-वाणिज्यस्य उदयः, तथैव द्रुततरं सटीकं च रसदसमर्थनात् अविभाज्यम् अस्ति ।

तेषु एकः परिवहनविधिः अस्ति यस्य प्रत्यक्षतया उल्लेखः न कृतः, परन्तु मौनेन मुख्यभूमिकां निर्वहति, सः च विमानयानम् यद्यपि वयं दैनन्दिन-शॉपिङ्ग्-कार्य्ये विमानयानस्य विशिष्टां भूमिकां प्रत्यक्षतया न चिन्तयामः तथापि यदा वयं सीमापार-वस्तूनि यथाशीघ्रं वितरणं प्राप्नुमः, अथवा आपत्कालीन-आपूर्तिः समये एव गन्तव्यस्थानं प्राप्नुयात् इति अपेक्षयामः तदा विमानयानस्य महत्त्वं तदा अग्रे आगच्छति | .

विमानयानस्य लाभः अस्य वेगः, कवरेजः च अस्ति । अल्पकालेन दीर्घदूरं गत्वा विश्वस्य सर्वेषु भागेषु मालस्य वितरणं कर्तुं शक्नोति । येषां मालस्य उच्चसमयतायाः आवश्यकता वर्तते, महत् वा नाशवन्तं वा मालम् अस्ति, तेषां कृते एषः अनिवार्यः विकल्पः अस्ति । यथा ताजाः खाद्यानि, उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि इत्यादयः।

तथापि विमानयानव्यवस्था सिद्धा नास्ति । व्ययः तुल्यकालिकरूपेण अधिकः भवति, मालस्य विनिर्देशेषु, भारस्य च विषये केचन प्रतिबन्धाः सन्ति । अपि च, विमानयानं मौसममार्गादिभिः विविधैः कारकैः अपि प्रभावितं भवति, येन विलम्बः, अनिश्चितता च भवितुम् अर्हति ।

परन्तु तदपि आधुनिकरसदक्षेत्रे विमानयानस्य स्थितिः अचञ्चला एव अस्ति । अन्यैः परिवहनविधैः सह सहकार्यं कृत्वा सम्पूर्णं रसदजालं निर्माति । अस्मिन् जालपुटे प्रत्येकं परिवहनविधिः स्वकीयं लाभं करोति, आर्थिकविकासाय सामाजिकसञ्चालनाय च संयुक्तरूपेण समर्थनं प्रदाति ।

यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा विमानयानस्य अपि निरन्तरं नवीनता, सुधारः च भवति । भविष्ये वयं अधिकानि कार्यकुशलाः, पर्यावरण-अनुकूलाः, बुद्धिमन्तः च विमानयान-पद्धतयः पश्यामः ये रसद-उद्योगस्य विकासं अधिकं प्रवर्धयिष्यन्ति, अस्माकं जीवने अधिक-सुविधां च आनयिष्यन्ति |.

संक्षेपेण यद्यपि अस्माकं दैनन्दिनजीवने विमानयानव्यवस्था स्पष्टा न भवेत् तथापि आधुनिकसमाजस्य संचालनस्य समर्थनं कुर्वतीषु महत्त्वपूर्णेषु बलेषु अन्यतमम् अस्ति