सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ब्रिटेन-फ्रांस्-देशयोः विमान-एक्सप्रेस्-प्रमुख-यातायात-कार्यक्रमयोः परस्परं संयोजनम्

ब्रिटेन-फ्रांस्-देशयोः एयरएक्स्प्रेस्-प्रमुख-यातायात-घटनानां च परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं फ्रान्सदेशस्य उच्चगतिरेलयानानां उपरि आक्रमणेन बहुसंख्याकाः यात्रिकाः स्वयात्राविधिं परिवर्तयन्ति स्म । केचन यात्रिकाः ये मूलतः उच्चगतिरेलमार्गे अवलम्बन्ते स्म, तेषां विमानयानं प्रति गमनम् अभवत्, येन अल्पकालीनरूपेण विमानयात्रीपरिवहनस्य माङ्गलिकायां आकस्मिकवृद्धिः अभवत् एयरएक्स्प्रेस् इत्यस्य कृते अस्य अर्थः अस्ति यत् अन्तरिक्षस्य कृते अधिका स्पर्धा । यतो हि यात्रिकयानस्य वृद्ध्या वायु-द्रुत-वाहनस्य परिवहनस्थानं निपीडयितुं शक्नोति, अतः द्रुत-वाहनस्य समयसापेक्षतायाः आव्हानं भविष्यति ।

द्वितीयं, उद्घाटनसमारोहे भागं ग्रहीतुं ब्रिटिशप्रधानमन्त्री पेरिस्-नगरं प्रति विमानयानं गृहीतवान् इति तथ्यं महत्त्वपूर्णक्षणेषु विमानयानस्य अपूरणीयत्वं प्रतिबिम्बयति आपत्काले विमानयानं भौगोलिकसीमानां पारं कर्तुं द्रुततमः मार्गः भवति । एतेन एयरएक्स्प्रेस् इत्यस्य महत्त्वं अपि अधिकं प्रकाशितं भवति । विशेषतः अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकतायुक्तानां केषाञ्चन द्रुत-वाहनानां कृते अद्यापि विमानयानं प्रथमः विकल्पः अस्ति ।

अपि च एतेषां घटनानां कारणेन यातायातस्य अराजकतायाः कारणेन केषुचित् क्षेत्रेषु रसद-आपूर्ति-शृङ्खलायां अस्थायीरूपेण बाधाः भवितुम् अर्हन्ति । मालस्य आपूर्तिं वितरणं च सुनिश्चित्य परिवहनक्षेत्रे अनिश्चिततां पूरयितुं कम्पनयः एयरएक्स्प्रेस् इत्यस्य उपरि अधिकं अवलम्बितुं शक्नुवन्ति । एतेन सम्पूर्णे रसदव्यवस्थायां एयरएक्स्प्रेस् इत्यस्य स्थितिः अधिका प्रमुखा भवति ।

परन्तु एयरएक्स्प्रेस् उद्योगे अपि केचन आव्हानाः सन्ति । यात्रिकाणां माङ्गल्याः आकस्मिकवृद्ध्या विमानस्थानकस्य परिचालनदबावः वर्धितः अस्ति । सुरक्षापरीक्षाप्रक्रियायां, सामानस्य संचालने अन्येषु पक्षेषु च भीडः भवितुम् अर्हति, येन वायुद्रुत-वाहनानां भार-अवरोहण-परिवहन-दक्षता किञ्चित्पर्यन्तं प्रभाविता भविष्यति

तत्सह विमानयानव्ययः तुल्यकालिकरूपेण अधिकः भवति । अस्मिन् विशेषे परिस्थितौ माङ्गल्याः उदयात् जहाजस्य मूल्येषु उतार-चढावः भवितुम् अर्हति । एयर एक्स्प्रेस् इत्यस्य उपरि अवलम्बितानां कम्पनीनां कृते व्ययनियन्त्रणं महत्त्वपूर्णः विषयः भविष्यति ।

एतासां आव्हानानां सामना कर्तुं एयरएक्स्प्रेस् कम्पनीभिः विमानसेवाभिः सह सहकार्यं सुदृढं कर्तव्यम् । मार्गनियोजनस्य अनुकूलनं कृत्वा मालवाहनस्य अवरोहणस्य च दक्षतायां सुधारं कृत्वा वयं सुनिश्चितं कुर्मः यत् द्रुतगत्या प्रेषणं समये सुरक्षितरूपेण च स्वगन्तव्यस्थानेषु वितरितुं शक्यते। तदतिरिक्तं परिचालनप्रबन्धनस्तरस्य उन्नयनार्थं, व्ययस्य न्यूनीकरणाय, सेवागुणवत्तासुधारार्थं च उन्नत-तकनीकीसाधनानाम् उपयोगः आवश्यकः अस्ति, यथा बृहत्-आँकडा-विश्लेषणं, बुद्धिमान् रसद-प्रणाली इत्यादीनां

दीर्घकालं यावत् एषा घटना एयरएक्स्प्रेस्-उद्योगस्य विकासाय अपि किञ्चित् प्रेरणाम् अयच्छति । एकतः उद्योगस्य आपत्कालीनप्रतिक्रियाक्षमतायां अधिकं सुधारं कर्तुं आवश्यकं यत् तत्सदृशानां आपत्कालानाम् प्रभावस्य सामना कर्तुं शक्नोति। अपरपक्षे, आधारभूतसंरचनानिर्माणं प्रौद्योगिकीनवीनीकरणं च सुदृढं कर्तुं, वर्धमानं विपण्यमागधां पूर्तयितुं परिवहनदक्षतां सेवागुणवत्तां च सुधारयितुम् आवश्यकम् अस्ति

संक्षेपेण वक्तुं शक्यते यत् फ्रांसदेशस्य उच्चगतिरेलयानस्य उपरि आक्रमणं, ब्रिटिशप्रधानमन्त्रिणः यात्रापरिवर्तनं च इत्यादीनां घटनानां कारणेन परिवहनक्षेत्रे बहवः कष्टाः आगताः, परन्तु तेषां कृते जटिलपरिवहनवातावरणे एयरएक्स्प्रेस् इत्यस्य प्रमुखभूमिकां अपि द्रष्टुं शक्यते तथा तस्य समक्षं ये आव्हानाः सन्ति। सक्रियप्रतिक्रियायाः निरन्तरस्य नवीनतायाः च माध्यमेन वायुएक्सप्रेस् उद्योगः भविष्ये अधिकस्थिरविकासं प्राप्तुं शक्नोति इति अपेक्षा अस्ति ।