सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> विमानपरिवहन-उद्योगे नूतनाः परिवर्तनाः तेषां पृष्ठतः विपण्य-तर्कः च

विमानयान-उद्योगे नूतनाः परिवर्तनाः, तेषां पृष्ठतः विपण्य-तर्कः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकविमानयानानां संख्यायाः वृद्ध्या विमानसेवाः टिकटमूल्यानि न्यूनीकर्तुं प्रेरिताः, एषः परिवर्तनः महामारीयाः अनन्तरं विमानयात्रायाः माङ्गल्याः वर्धनेन उत्पन्नस्य आपूर्ति-माङ्ग-असन्तुलनस्य क्रमिकं सुधारं प्रतिबिम्बयति पूर्वं यात्राप्रतिबन्धानां उत्थापनं, विश्वस्य पुनः सम्पर्कस्य त्वरितता, उपलब्धानां आसनानां संख्यायाः न्यूनता इत्यादीनां कारकानाम् कारणेन विशेषतः प्रीमियमकेबिनेषु टिकटस्य मूल्यं आकाशगतिम् अभवत् अधुना यथा यथा विमानयानानां संख्या वर्धते, विपण्यस्पर्धा च तीव्रा भवति तथा तथा विमानसेवाभिः अधिकान् यात्रिकान् आकर्षयितुं स्वस्य मूल्यरणनीतिं समायोजयितुं भवति ।

एतस्य परिवर्तनस्य वाणिज्यव्यापारे विशेषतया महत्त्वपूर्णः प्रभावः भवति । वैश्वीकरणस्य गहनतायाः सन्दर्भे मालस्य द्रुतपरिवहनं निगमप्रतिस्पर्धायाः प्रमुखकारकेषु अन्यतमं जातम् । उच्चदक्षतायाः वेगस्य च कारणेन सीमापारं ई-वाणिज्यम्, उच्चस्तरीयनिर्माणम् इत्यादिषु क्षेत्रेषु विमानयानस्य महत्त्वपूर्णा भूमिका अस्ति । पूर्वं विमानटिकटस्य उच्चमूल्यानि परोक्षरूपेण विमानमालवाहनव्ययस्य वृद्धिं जनयितुं शक्नुवन्ति, अतः केषाञ्चन व्यवसायानां विकासः सीमितः भवति । अधुना विमानटिकटमूल्यानां न्यूनतायाः कारणेन विमानमालवाहनमूल्यानां समायोजनं, कम्पनीनां कृते रसदव्ययस्य न्यूनीकरणं, आपूर्तिशृङ्खलायाः कार्यक्षमता च सुधारः भवितुम् अर्हति

तदतिरिक्तं पर्यटन-उद्योगस्य कृते विमानटिकटमूल्यानां न्यूनता निःसंदेहं प्रमुखः लाभः अस्ति । अधिकाः जनाः दीर्घदूरयात्रायाः सामर्थ्यं कर्तुं शक्नुवन्ति, येन पर्यटनविपण्ये अधिका समृद्धिः प्रेरयिष्यति । पर्यटनस्थलानि अधिकपर्यटकानाम् स्वागतं कर्तुं शक्नुवन्ति, स्थानीय-अर्थव्यवस्थायाः विकासं चालयितुं शक्नुवन्ति, पर्यटनसम्बद्धानां उद्योगानां कृते अपि अधिकव्यापार-अवकाशान् सृजितुं शक्नुवन्ति, यथा होटेल्, भोजनालयः, मनोरञ्जनम् इत्यादयः

उपभोक्तृदृष्ट्या विमानटिकटमूल्यानां पतनस्य अर्थः अधिकयात्राविकल्पाः, धनस्य उत्तमं मूल्यं च भवति । जनाः अधिकवारं यात्रां कर्तुं, स्वस्य क्षितिजस्य विस्तारं कर्तुं, स्वजीवनस्य अनुभवान् समृद्धयितुं च शक्नुवन्ति । तत्सह, एतेन विभिन्नक्षेत्राणां मध्ये सांस्कृतिकविनिमयः, कार्मिकविनिमयः च प्रवर्धितः भविष्यति तथा च सामाजिकसमायोजनं विकासं च सुदृढं भविष्यति।

परन्तु अयं परिवर्तनः ये केचन आव्हानाः आनेतुं शक्नुवन्ति तान् वयं उपेक्षितुं न शक्नुमः । यथा यथा यथा विमानयानानां संख्या वर्धते तथा तथा विमानस्थानके परिचालनदबावः वर्धयितुं शक्नोति, येन परिचालनदक्षतां वर्धयितुं विमानस्थानकस्य सुविधानां सेवानां च अधिकं अनुकूलनस्य आवश्यकता भवति तत्सह, यदा विमानसेवाः मूल्यानि न्यूनीकरोति तदा तेषां कृते अपि एतत् सुनिश्चितं कर्तव्यं यत् सेवागुणवत्ता न न्यूनीभवति यत् उत्तमं ब्राण्ड्-प्रतिबिम्बं ग्राहकसन्तुष्टिं च निर्वाहयितुम्

सामान्यतया वैश्विकविमानयानानां संख्यायां वृद्धिः विमानटिकटमूल्यानां न्यूनता च विमानपरिवहन-उद्योगे महत्त्वपूर्णः परिवर्तनः अस्ति, यत् आर्थिकविकासाय, वाणिज्यिकव्यापाराय, पर्यटनाय, उपभोक्तृणां च कृते बहवः अवसराः, आव्हानानि च आनयिष्यति अस्माभिः तस्य विकासप्रवृत्तिषु निकटतया ध्यानं दातव्यं, तस्य लाभस्य पूर्णतया उपयोगः करणीयः, तत्सहकालं सम्भाव्यसमस्यानां सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकम्, यत् विमानयान-उद्योगस्य स्थायि-विकासः, समाजस्य साधारण-प्रगतिः च प्राप्तुं शक्यते |.