समाचारं
समाचारं
Home> उद्योग समाचार> एयर एक्सप्रेस एवं मौसम प्रौद्योगिकी का समन्वित विकास
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि चीनमौसमप्रशासनेन व्यापकरूपेण कृतानां बेइडौ ध्वनितसमान्तरतुलना अन्यप्रौद्योगिकीनां च एयरएक्स्प्रेस् इत्यनेन सह बहु सम्बन्धः न प्रतीयते तथापि ते वास्तवतः अविच्छिन्नरूपेण सम्बद्धाः सन्ति। वायुएक्सप्रेस् परिवहननियोजनाय मौसमविज्ञानस्य आँकडानां सटीकं अधिग्रहणं विश्लेषणं च महत्त्वपूर्णम् अस्ति । यथा, समीचीनमौसमपूर्वसूचना एयरएक्स्प्रेस् कम्पनीभ्यः दुर्गन्धं परिहरितुं मार्गानाम् व्यवस्थां यथोचितरूपेण कर्तुं साहाय्यं कर्तुं शक्नोति तथा च परिवहनस्य सुरक्षां समयसापेक्षतां च सुदृढं कर्तुं शक्नोति
तस्मिन् एव काले उन्नतमौसमनिरीक्षणप्रौद्योगिकी वायुएक्सप्रेस् मेलस्य भण्डारणवातावरणं अनुकूलितुं अपि सहायकं भवति । समुचिततापमान-आर्द्रता-स्थित्या एक्स्प्रेस्-शिपमेण्ट्-मध्ये वस्तूनाम् गुणवत्तां अखण्डतां च सुनिश्चितं कर्तुं शक्यते तथा च जलवायुकारकाणां कारणेन भवति हानिः न्यूनीकर्तुं शक्यते तदतिरिक्तं मौसमविज्ञानसूचना एयरएक्सप्रेस् इत्यस्य रसदजालविन्यासस्य सन्दर्भमपि दातुं शक्नोति, येन वितरणकेन्द्राणां सेटिंग् अधिकं वैज्ञानिकं उचितं च भवति, परिचालनव्ययस्य न्यूनीकरणं च भवति
अपरपक्षे एयर एक्स्प्रेस् इत्यस्य विकासेन मौसमविज्ञानप्रौद्योगिक्याः नूतनाः आवश्यकताः अपि अग्रे स्थापिताः सन्ति । यथा यथा द्रुतमेलव्यापारस्य परिमाणं वर्धमानं भवति तथा तथा मौसमसूचनायाः समयसापेक्षतायाः सटीकतायाश्च उच्चतरमानकाः निर्धारिताः सन्ति । एयरएक्स्प्रेस् उद्योगस्य उत्तमसेवायै मौसमविभागानाम् स्वस्य तकनीकीस्तरस्य निरन्तरं सुधारः, अनुसन्धानविकासयोः निवेशं वर्धयितुं, अधिकपरिष्कृतमौसमविज्ञानस्य उत्पादानाम् विकासः च आवश्यकः
संक्षेपेण वायु-एक्सप्रेस् तथा मौसमविज्ञान-प्रौद्योगिकी परस्परं प्रचारं कुर्वन्ति, सहकारिरूपेण च विकासं कुर्वन्ति । भविष्ये द्वयोः पक्षयोः गहनं एकीकरणं सामाजिक-आर्थिक-विकासाय अधिकासु सुविधां लाभं च आनयिष्यति |