समाचारं
समाचारं
Home> Industry News> "फार्न्बरो एयर शो इत्यत्र चीनीय उद्यमानाम् एयर एक्स्प्रेस् च कृते नवीनाः अवसराः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकविमानक्षेत्रे महत्त्वपूर्णघटनारूपेण फार्न्बरो अन्तर्राष्ट्रीयवायुप्रदर्शने अनेकेषां सुप्रसिद्धानां कम्पनीनां व्यावसायिकानां च सहभागिता आकृष्टा अस्ति चीनीय उद्यमानाम् सक्रियरूपेण चीनस्य विमाननप्रौद्योगिक्यां उद्योगे च सामर्थ्यं क्षमता च प्रदर्शयति । एतेन न केवलं अन्तर्राष्ट्रीयविपण्ये चीनस्य विमानन-उद्योगस्य दृश्यतां प्रभावं च वर्धयितुं साहाय्यं भवति, अपितु एयर-एक्सप्रेस्-व्यापारस्य विकासाय सशक्ततरं तकनीकीसमर्थनं अपि प्राप्यते
विमाननिर्माणस्य, एवियोनिक्स-उपकरणस्य च क्षेत्रेषु चीनीय-उद्यमानां नवीन-उपार्जनाः वायु-द्रुत-परिवहनस्य कृते अधिक-उन्नत-कुशल-उपकरणं प्रदातुं शक्नुवन्ति यथा, नूतनविमानस्य परिकल्पनाभिः मालवाहकक्षमता, उड्डयनवेगः च वर्धयितुं शक्यते, तथा च परिचालनव्ययस्य न्यूनीकरणं कर्तुं शक्यते, येन एयरएक्सप्रेस्सेवाः अधिका उच्चगुणवत्तायुक्ताः मूल्यानि च अधिकं प्रतिस्पर्धां कुर्वन्ति
तस्मिन् एव काले वायुप्रदर्शने प्रदर्शिताः उन्नतसञ्चार-सञ्चार-प्रौद्योगिकयः वायु-द्रुत-परिवहनस्य सुरक्षायां सटीकतायां च सुधारं कर्तुं शक्नुवन्ति वास्तविकसमयनिरीक्षणनिरीक्षणप्रणाल्याः एक्सप्रेस्कम्पनयः ग्राहकाः च कदापि मालस्य स्थानं स्थितिं च ज्ञातुं शक्नुवन्ति, येन सेवानां पारदर्शिता विश्वसनीयता च वर्धते
तदतिरिक्तं वायुप्रदर्शनेषु चीनीय-उद्यमानां अन्तर्राष्ट्रीय-समकक्षानां च आदान-प्रदानेन सहकार्येन च वायु-एक्सप्रेस्-मेलस्य अन्तर्राष्ट्रीयविकासाय अनुकूलाः परिस्थितयः अपि निर्मिताः सन्ति साझेदारी स्थापयित्वा संसाधनानाम् अनुभवानां च साझेदारी कृत्वा चीनीयवायुएक्सप्रेस् कम्पनयः अन्तर्राष्ट्रीयविपण्यस्य उत्तमविस्तारं कर्तुं शक्नुवन्ति तथा च सीमापारव्यापारे तीव्रवृद्धिं प्राप्तुं शक्नुवन्ति।
परन्तु वायु-द्रुत-वितरणस्य क्षेत्रे चीनीय-उद्यमानां विकासः सुचारुरूपेण न अभवत् । अद्यापि प्रौद्योगिकीसंशोधनविकासयोः, विपण्यविस्तारस्य, सेवागुणवत्तासुधारस्य च दृष्ट्या वयं बहवः आव्हानाः सम्मुखीभवन्ति। यथा, अन्तर्राष्ट्रीय-उन्नत-स्तरस्य तुलने मम देशे अद्यापि केषुचित् प्रमुखेषु प्रौद्योगिकीक्षेत्रेषु अन्तरं वर्तते, तथा च, अनुसन्धान-विकासयोः निवेशं वर्धयितुं स्वतन्त्र-नवीनीकरण-क्षमतासु सुधारं च कर्तुं आवश्यकता वर्तते |.
विपण्यविस्तारस्य दृष्ट्या अन्तर्राष्ट्रीयवायुएक्सप्रेस्बाजारे तीव्रप्रतिस्पर्धायाः कारणात् चीनीयकम्पनीभ्यः विभिन्नदेशानां क्षेत्राणां च विपण्यमागधाः नियमाः च नीतयः च गहनतया अवगताः भवेयुः, लक्षितविपणनरणनीतयः च निर्मातुं आवश्यकाः सन्ति तत्सह, अधिकं विपण्यभागं प्राप्तुं, ब्राण्ड्-निर्माणं सुदृढं कर्तुं, सेवा-गुणवत्तां, ग्राहकसन्तुष्टिं च सुधारयितुम् अपि आवश्यकम् अस्ति ।
संक्षेपेण वक्तुं शक्यते यत् फार्न्बरो अन्तर्राष्ट्रीयवायुप्रदर्शने चीनीयकम्पनीनां उपस्थितिः वायुएक्स्प्रेस् उद्योगे नूतनाः आशाः अवसराः च आनयत्। परन्तु स्थायिविकासं प्राप्तुं अस्माभिः निरन्तरं परिश्रमं कर्तुं, कठिनतां पारयितुं, स्वस्य लाभाय पूर्णं क्रीडां दातुं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, वैश्विक-वायु-एक्सप्रेस्-व्यापारस्य विकासाय अधिकं योगदानं दातुं च आवश्यकम् |.